________________
(६२७) अभिधानराजेन्द्रः ।
कूड
वाह () देवचकाक्यानि खनामदेवतानि न कूटानि । स्वाऽपि फाले, न० बाच० । कूट-क० । असत्ये, " से दक्षिणं दिले द्वितीयापोहणं प्राम्य व्याक्येयमिति । ( जम्बू हत्यातेण परिक्लावितो जाच कूरुगो " आ० म० द्वि० । दि) नीलवथपर्वते हि सनी-पूर्व-शीताकुमग्गद-कूटग्रह-पुं० क्रूर प्रम० २ ० द्वार कूरुग्गाह - कूटग्राह-पुं० । कूटेन जीवान् गृह्णातीति कूटप्राः व
-
कीर्ति नारिकान्ताऽपर विदेह रम्यको पदर्शनाख्यानि नव कूटानि । इहापि द्वितीयान्त्यग्रहणं प्राग्वदिति । एवमित्यादि । नवघरे सिक- इक्मि- रम्यक- नरकान्ता-बुद्धिकप्यकला-राय-मणिकाञ्चनकूटाक्यानि अष्ट कूटानि । द्वयाभिधानं च प्राग्वदिति । एवमित्यादि । शिखरिणि हि वर्षचरे सिद्ध-शिवर-रत-सुरादेवीरा-मी-सुवर्णकृारकोदा-धपति परवत तिथि छिटाक्यानि एकादश ानि इहापि यो त चैवेति । स्था० २ ० ३ उ० ।
नव्यापारविशेषेण जीवग्राहके, विपा० १ ० २ ० यां कूटग्राहिणी " तत्थ इत्थिनावरे नीमे णामं करुणा होत्या अमिर जाव दुष्पनियाणंदे तरस णं भीमस्स कूटगाहस्त उप्पला णामं नारिया होत्था। अहीणतपणं सा उप्पला कूडम्गाहिणी । " विपा १ ० २ श्र० । मजाल कूटजाल १० वागुरादो उत्त० १० कूतुलाकूममाणकरण कूटतुला कूटमानकरण-१०तीता, मानं कुडवादि । कूटस्वं न्यूनाधिकत्वम् । उपा० १ ० । योवपापेषान्यूनाधिकयोः करणं कूटतुलाफूटमानकरण म् । ध०र० । तुलामानाभ्यां म्यूनाभ्यां ददतोऽधिकाज्यां गृतोऽनर्थदमविरमणस्य चतुर्थेऽतिचारे, भाव०४०
उपा० आ० ।
सिरिम्प णं भंते ! वासढरपन्नए कइ कूडा पष्पता ।। गोयमा ! इकारस कृमापणा तं जहा सिद्धावरणकू १ सिहरिकुमे 2 रायभूमे ३ सुबाकूला मुरादेवीकू रसाकूमे ६ अच्छी ७ रसावरकुटे इलादेवीकू U एरवयकूमे १० तिगिच्छिकूमे १११ एवं सव्वे विमा पंचा रायहाणी भो उत्तरेणं ॥
(सिहरिम्मि णं नंते ! वासहर पन्त्र इत्यादि) शिखरिणि पर्वते भगवन् ! कति कूटानि प्रप्तानि १ । गौतम ! एकादश कूटानि प्रप्तानि । तद् यथा- पूर्वस्यां सिकायतनकूट, ततः क्रमेण शिखरिवर्षधरनाम्ना कूटं, हैरण्यवत क्षेत्र सुरकूटं, सुवर्णकूलानदीसुरीकूटं, सुरादेवी दिक्कुमारीकूटं, रक्तावर्तनकूट, लक्ष्मीकुटं पुण्डरीकसुरी र कावस्यायर्तनकूट देवी
कुमारी देवपति विपतिरम् । एवं सर्वाण्यप्येतानि पञ्चशतिकानि ज्ञातव्यानि कुरुमित्रस्कूटतुल्य वक्तव्यताकानि ज्ञेयानि । एतत्स्वामिनां राजधान्य उत्तरस्यामिति । जं० ४ ० |
सचिणं हरिहरिस्सहा वक्खारपञ्चयकूरुनजा दस दस जोयसपाई उद् उचचेणं पचता । मूले दस लोयसबाई विक्लंजेां एवं बलकुमा वि नंदणकूरुरज्जा । हरिकूटं विद्युत्प्रनाsभिधाने गजदन्ताकार वक्षस्कारपर्वते, दरि सड़कूटं तु माल्यवत्तस्कारे, तानि च पञ्चस्वपि मन्दरेषु भावापद्मपच भवन्ति सहस्रतानि वक्खाकूड चि शेयरकारनेच मुचत्वं नास्त्येतेष्वेवासतीत्यर्थः एवं वनमन्दरेषु चन्दनानि तेषु प्रवेशा म्यां दिशि लामिचानमस्ति ततः पन्च शतानि सखो नंदनवन) शेषापि नन्दनयनेषु प्रत्येकं पूर्वादिदिदिगम्ययस्थितानि चत्वारिंशत्संख्यानि नन्दनटानि वर्जयित्वा तानि साइक्षिकाणि न भवन्तयर्थः । स० १००
सम० । पाषाणमय मारणमहायन्त्रे नि० । समूहे, अएकककूटमकसूदमित्यर्थः । वि० १ वर्ग लौरे, मेरे बन् न ० पुरद्वार
निश्वले, वाच० ।
मकादावशोवजीवि (ए)- फूटकार्षापणोपनीविन - वि० का चपणो हुमः असत्यकार्यापयोपजीविनि प्रश्न० १ साक्ष द्वार बूरंग - कूटक- पुं० । कूट- एवुन् । सुरानामगन्धद्रव्ये वर्याम,
।
Jain Education International
,
कूटपास - कूटपाश-पुं० । मत्स्यबन्धनभेदे, विपा० १० ८ अ० कूरुपयोग- कूटप्रयोग- पुं० तु पापे प्रा० ४ ० कूमया कूटता स्त्री । तुलादीनामन्यथात्वे, प्रश्न० ४ श्राभ्र०द्वार कूमरूवसमा -कूटरूपसमा स्त्री० । द्रव्यरहित टङ्कचित्रविशेषयुक्ततृतीयरूपकतुस्यायां वन्दनायाम्, पञ्चा० ३ विव० । कूमलेह - कूटलेख- पुं० । कूटमसद्भूतं तस्य लेखो लिखनं कूटलेखः । श्रन्यस रूपाकर मुखाकरणे, ध०२ अधि० । अन्यमुषान्नरविन्द्यादिना कूटस्थार्थस्य प्रेमने एच स्थूलकसूपावादस्य पञ्चमोऽतिचारः घ० २ अधि
"
कुमोड़करण- कूटलेखकरण १० फूटमसद्भूतं विपते इति लेखः करणं क्रिया, कूटलेखक्रिया कूटलेखकरणमन्य फारबिन्दुरुक्षेचकरणे, आय०६० असद्भूतार्थस्य लेखस्य विधाने, उपा० १ अ० । असद्भूतार्थसूचकाकरानस्य करणे ० २० इदापि मृपाभणनमेव मया प्रत्याख्यातमिदं तु लेखनमिति भावनया मुग्धबुब्धव्रतसत्यापेकस्यातिचारता नावनीया । अन्यथा वा अनाभोगादिकारणेभ्योऽसौ वाच्येति । ध० र० । एतच्च यद्यपि कायेनासत्यां वाचं न वदामीत्यस्य न वादयामीत्यस्य वा मतस्य भङ्ग एप तथापि सहसाकारावाभोगादिनातिकमादिना वाऽतिचारः । श्रथ वा सत्यमित्यसत्यभणनं मया प्रत्याख्यातमिदं तु लेखनमिति भावनया व्रतसव्यपेक्कस्यातिचार एवेति चतुर्थोऽतिचारः । प्रव० ६ द्वार । कूम लेड किरिया कूटलेख किया। कूटस्थ करणे, - कूटलेखक्रिया
आव० ६ श्र० ।
कुरुवासि () छूटवासिन् पुं० कूटेषु चन्दनधनकूटादिषु तु येषां ते तथा वर्षधरादियासिषु देवेषु प्र०५
आश्र० द्वार।
कूटवाहि (ए) कूटवाहिन् पुं० [बीव । " समभोमे वि अरभारी, उखाणे किमु अचाहिस्त" प्रा००
For Private & Personal Use Only
www.jainelibrary.org