________________
( ६२२ ) अभिधानराजेन्यः ।
कूड
66
दावतंसका कोमच्यत्वेनाको विसुश्रेऽनुक्तमप्यर्द्धक्रोशमायामेनेति बोध्यम् । सेसेसु पा साया, कोसच्चा श्रद्ध कोसपिहुदीहा । " इत्यादि श्री सोमतिलकसूरितवरितयमिति वचावचनात् श्रमा स्वातिकृते जम्बूद्वीपसमासे तु प्रासादावतंसकः क्रोशार्द्ध क्रोशदैर्ध्यविस्तारः किञ्चिन्न्यूनस्तदुच्छ्रय उक्तोऽस्तीति । (अन्जु मायसिन ) इत्यादि प्राग्वत् । अथ तत्र यदस्ति तदाह- ( तस् ) इत्यादि सुगमं, नवरं ( सपरिवारं ति) दक्षिणाभरतकूटाधिपसामानिकादिदेवयोग्यनासनसहितमिति । श्रय वा प्रस्तुतकूटनामान्वर्थे पृच्छति - ( से केणट्टेणमित्यादि ) सर्व तत् विजयधारमा मान्वर्यसूचक सुत्रवत्परिज्ञान नवरं दक्षिणा इति पकदेशे पदसमुदायोपचारात् पाजातरानुसारद्वारा दक्षिणाई भरता या राजधान्या इति । श्रत्र सुत्रेऽश्यमानमपि " से तेणठेणं " इत्यादि सूत्रं स्वयं ज्ञेयम् । तथा
दक्षिणा जरतनामा देवः स्वामित्वेनास्पातीत्पनादित्वादप्रत्यये दहियानरतमिति प्रधास्य राजधानी क्वास्तीति पृच्छति - ( कहि णं ) इत्यादि व्यक्तम् । अथापरकूटव कल्पता दक्षिणार्य नरकुटानिदेशेनाह-- एवं सम्य इत्यादि) एवं दक्षिणाईभरतकूटन्यायेन सर्वकूटानि तृतीयखएमप्रपातगुहाकटादीनि नेतव्यानि बुद्धिषधं प्रापणीयानि या
मं वैभ्रमण [परोप्यरति] परस्परम् [पुरामपथमेति पूर्वार्ध-पूर्व पूर्व पूर्वस्याम उत्तरमु सरमपरस्यां पूर्वपरविभागस्यापेक्षिकत्वात् ।
दि) एषां कूटानां वर्णकव्यासे वर्णकविस्तारे इमाः वक्ष्यमाहा गाथाः । " श्मा से " इति पाठे तु ' से ' इतिवचनव्यत्ययान् तेषां कूटानां वर्णावासे श्मा गाथा इति योजनीयम् । (मज्जे अ] उ इत्यादि) तुशब्दो विशेषे स च व्यवहितबन्धः । तेन वैताढ्यस्य मध्ये तु चतुर्थपञ्चमषष्ठरूपाणि त्रीणि कूटानि कनकमयानि भवन्ति । सुत्रे स्त्रीलिङ्ग निर्देशः प्राकृतत्वात् । शेषाणि पर्वतकूटानि वैताख्यवर्षधर मेरुप्रभृतिगिरिकूटानि व्यायात विशेषप्रतिपतिरिति दृरिस्सहहरिलट नि रत्नमयानि ज्ञातव्यानि । यश्चात्र वैताख्यप्रकरणे सर्वपर्वतगतानं तत्सर्वेषामेकप करवेन लाघवार्थ तथा देता यस्येत्यत्र जात्यपेक्षयैकवचनम्, तेन सर्वेषामपि वैतान्यानां भर तैरवनमहाविदेवि नवसु कटेषु सर्वमध्यम श्रीणि कूटानि कनकमयानि ज्ञातव्यानि । एतदेव वैताख्ये व्यक्त्या दर्शयति - ( माणन इत्यादि) द्वयोः कूटयोर्विसदृशनामकौ देवौ स्वामिनौ । तद्यथा कृतमालकचैव नृत्तमालकश्चैव । तमि
गुहाकूटस्य कृतमालः स्वामी, खएमप्रपातगुहा कूटम्य नृत्तमालः स्वामी । शेषाणां कूटानां सटक कूटनामा म येषां ते सहन्नामका देवा: स्वामिनः । यथा दक्षिणकूटस्य दक्षिणा नरतनामा देव स्वामी । एवमन्येषामपि भा बना कार्या । एनमेवार्थे सविशेषं गाथयाऽऽह यन्नामकानि कूटानि तनामानः खलु निश्चयेन भवन्ति देवाः पल्योपमस्थितिका नवन्ति प्रत्येकं प्रत्येक प्रतिकृमित्यर्थः एतेनाष्टानां कूटानां स्था मिन का सिद्धायतन तु सिद्धायनस्यैव मुख्यावेन त स्वामिदेवानामभिधानमिति । ननु दक्षिणाभरतकूटान खस शनामदेवाश्रयभूतत्वात् नामान्वर्थः संगच्छते था दक्षिणाभरतनामदेवस्यामिकत्वात् उपचारेण दक्षिणा भरतनामा देवः स्वामित्वेनास्यास्तीति श्रभ्रादित्वादप्प्रत्यये वा दक्षिणार्द्ध
Jain Education International
कूड
जत
यमन्येष्वपि परं हातमा फूटयोः स कथम, तत्स्वामिनोसमातहतमायसिनाम कत्वात् । ननु खएरुप्रपातगुहाया उपरिवर्ति कूटं ख एकप्रपात कूटमित्यादिरेवान्वर्थोऽसियति वाच्यम् अत्र सूत्रे दक्षिणाईभरतकूटवत् भरतकूट शेषकूटानामतिदेशात्; बृहत क्षेत्रसमासवृतौ एवं शेषकूटान्यपि स्वस्वाधिपतियोगतः प्रवृसाम्यवसेयानीति श्रीमलयगिरिरिभियाति चेद उच्यते-पात गुहाधिपस्य कूटं खाएमा समि गुहाधिपस्य कूटं मामिति स्वामिनी यौगिकनामान्तरापेक्षया अत्राप्यन्वर्थो घटत एव । यदुक्तं तैरेव तत्र-तृतीये कूटे एमप्रपात गुहाधिपतिदेवाधिपत्यं परिपालयति, तेन तदत्रप्रपातामप्यनुपपचम थ तृतीयादिकूटाधिपतीनां राजधान्यः क सन्तीति प्रश्नसूत्रमाह - ( रायहाणी ओति ) श्रत्र निर्वचनसूत्रम् - ( जंबुद्दीवे दीवे इत्यादि) जम्बूद्वीपे द्वीपे इत्यादि सबै व्यम, नवरं खरप्रपात गुहाधिपतिदेवस्य राजधानी खएडप्रपातगुडाऽभिधाना, माणि भवस्य मणिभषा इत्यादि सर्वाणि चोक्तवक्ष्यमाणानि कुटानि एकै कचनवम पद्मपरवेदिकायुतानि मन्तव्यानि। ॐ०१ चक्ष० । निषधवर्षधरे
जंबू मंदरदाहिणे णं निमदवासहरे पव्वए नव कूटा पणता । तं जहा
“सिद्धे निसš ढरिवस्स, विदेहे हिरि धिई य सीओया । व्यवरविदेहे रुवगे, जिस कूडारा नामाई " ॥ १ ॥ (सिकेति ) सिकायतनकूटं तथा निपपपर्वताधिष्ठातृदेवनिवासोपेतं निषेधकूटं, हरिवर्षस्य क्षेत्रविशेषस्याधिष्ठातृदेवेन स्वीकृतं हरिवर्षकूटम, एवं विदेहकूटमपि ह्रीदेवीनिवासो हीकूटम । एवं कृति शीतोदा नदी देवीनिवासः शीतोदकूटम्, अपर विकृतिवासपर्वतः तद्धातृदेव निवास रुचककूटमिति ।
नन्दनयनेजम्बू मंदपणे नव कूदा पथाचा तं महा" नंदणे मंदरे चेव, निस हे हेमवयरयतरुयए य । सागरचिते बरे, बाकू व बोध" ।। १ ॥ (नंदणे ति) नन्दनवनं मेरोः प्रथममेखलायां तत्र “कूटानि" नंदण गाह। तत्र नन्दनचने पूर्वादिरितिमानि विदि चतुश्चतुष्पुष्करिणीपरिवृताश्चत्वारः प्रासादावतंसकाः, तत्र पूर्वस्मात्सायनादुत्तरत उत्तरपूर्वस्थप्रासादादक्षिणतोदन कूटं देवी मेकरा तथा पूर्वखिकायगादेव दक्षिणोद किणपूर्व प्रासादात्तरतो मन्दरकूटं तत्र मेघवती देवी, अनेन क्रमेण पायचि यावदष्टमम्। देस्तु नियमेाहैमघड़े मेघमालिनी, रजत सुवच्छा, स्वकष्ट मित्रा, सागरभित्रकूडे वेरसेना, वेरकूटे बलाहकेबिल मेरोरतरपूर्वस्यां चन्दनवने तदेव इति स्था०० कहि दवणे यंदा शामं के प १। गोयमा ! मंदरस्थ पवयस्य पुरच्छिमि सिकायपणस्स उत्तरेणं उत्तरपुच्छिमिस्स वासायनस यस्स दक्खि
For Private & Personal Use Only
www.jainelibrary.org