________________
कूड
(६२३) कूड
अन्निधानराजेन्छः। देणं, एत्थ णं णंदणवणे एंदणवणकमे णाम कृ पम
तेन तदनुसारेण व्यास्येयम् । विशेषश्चात्रायं पञ्चशतिके नन्दन
बने मेरुतः पञ्चाशयोजनान्तरे स्थितानि पञ्चशतिकानि कूटाते, पंचसा कूमा पुचवम्मिश्रा नाणिअन्वा, देवी मेहं
नि किचिन्मेखलातो बहिराकाशे स्थितानि बोध्यानि, बलकूटकरा च, रायहाणी विदिसाए, एआहि चेव पुव्यानिलावणं
बत् एतत्कूटवासिन्यच देव्योऽष्टौ दिक्कुमार्यः। अत्रनवमं कूट णेमव्वा, इमे कूमा इमाहिं दिसाहिं पुरच्छिमिबस्स भव- सहस्राङ्गकमिति पृथक पृच्छति-(कहि णमित्यादि) क भदन्त! णस्स दाहिणेणं दाहिणपुरच्छिमियस्स पासायवसगस्स | नन्दनवने बलकूटं नाम कूटं प्राप्तम् ?। गौतम! मेरोरीशानविदि
शिनन्दनवनेऽत्रान्तरे बलकूटं नाम कटं प्राप्तम् । अयमर्थः-मेरुउत्तरेणं मंदरे कूस मेहबई देवी रायहाणी पुध्वेणं दक्खि
तः पञ्चाशद्योजनातिक्रमे ईशानकोणे ऐशानप्रासादः, ततोऽपीणिबस्स भवणस्स पुरच्छिमेणं दाहिणपुरच्चिमिवस्स शानकोणे बलकूट, महत्तमवस्तुनो विदिशोऽपि महत्तमत्वात् । पासायबसगस्स पच्चच्छिमेणं णिसहे कूडे सुमेहा देवी राय- एवमनेनानिल्लापेन यदेव हरिस्सहकूटस्य मास्यवद्धकस्कारगिणी दक्खिणेण दक्खिणिलस्स भवणस्स पञ्चच्छिमेणं दक्खि
रे चमकूटस्य प्रमाणं सहस्रयोजनरूपं यथा चाल्पेऽपि स्वाधा
रक्केत्रमहतोऽप्यस्यावकाशः,या च राजधानी चतुरशीतियोजनणपच्छिमिल्लस्स पासायवसगस्स पुरच्छिमेणं हेम
सहस्रप्रमाणा तदेव सर्व बलकूटस्थापि, नवरमत्र बसो देवा, बए कूमे हेममालिनी देवी रायहाणी दक्खिणेणं प- तत्र तु हरिस्सहनामा । जं०४ बकः । चच्चिपिल्लस्स जवणस्स दक्खिणेणं दाहिणपच्चच्चि
माल्यवतःमिल्लस्स पासायवमेंसगस्स उत्तरेणं रयए कमेसुवा देवी। जंबुद्दीवे दीवे मालवंते वक्खारपन्चए नव कुडा पत्ता। रायहाणी पञ्चच्छिमेणं पञ्चच्छिामिल्लस्स जवणस्स उत्तरेणं तं जहा-"सिके य मानवते, उत्तरकुरुकच्छसागरे रयए। उत्तरपञ्चच्चिमिवस्स पासायवडेंसगस्त दक्खिणेणं रुअगे सीया य पुत्रनामे, हरिस्सकूमे य बोधव्वे" ॥१॥ कूडे वच्छमित्ता देवी रायहाणी पञ्चच्छिमेणं उत्तरिबस्स (मानवते इत्यादि ) माल्यवान् पूर्वोत्तरो गजदन्तपर्वतः, तत्र भवणस्स पच्चचिमेणं उत्तरपच्चच्छिमिलस्स पासायव- सिद्धायतनकूट मेरोरुत्तरपूर्वतः, एवं शेषाण्यपि, नवरं सिम्फूटे सगस्स पुरच्छिमेणं सागरचित्ते कूमे वइरसेणा देवी रा
भोगा देवी,रजतकूटे जोगमालिनी देवी, शेषेषु स्वसमाननामानो
देवाः,दरिस्सहकूटं नीलबत्पर्वतस्य नीलवत्कूटाइक्विणतः सहयहाण। उत्तरण उत्तारसस्स भवणस्स पुराच्चमण - सप्रमाणं, विद्युत्प्रभवर्ति हरिकूटं नन्दनवनवर्ति बलकूटं च,शेषातरपुरचिमिवस्स पासायवमेंसगस्स पच्चच्छिमेणं बहरे णि तु प्रायः पञ्चयोजनशतिकानीति । स्था० १ ठा० । सर्वसं. कुनै बझाहया देवी रायहाणी उत्तरेणं ति । कहिणं |
स्काराधिपतिबासकूटम,उत्तरकुरुकूटमुत्तरकुरुदेवकूटं कच्छकूभंते ! णंदणवणे बलकूमे णामं कृझे पप्मत्ते । गोयमा !
टं कन्कृविजयाधिपकूटं,सागरकूट, रजतकूटम्,इदं चान्यत्र रुमंदरस्स पन्वयस्स उत्तरपुरच्छिमेणं एत्थ णं णंदणवणे कडे
चकमिति प्रसिद्धं,शांताकूटं शीतासरित्सुरीकूट,पदैकदेश पदणामं कडे पसत्ते । एवं जं चेव हरिस्सहमस्स पमाणं समुदायोपचार इति सिनिचःसमुचये, पूर्णजमनाम्नो व्यन्तरे. रायहाणी अ, तं चेव बलकूमस्स वि, एवरं बलो देवो शस्य कूटं पूर्णभत्रकूट, हरिस्सहनाम्न उत्तरश्रेणिपतिविद्युत्कुरायहाणी उत्तरपुरछिमेणं ति ।।
मारेन्यस्य कूटं हरिस्सहकूटम् । चैवशब्दः पूर्ववत् । ज०४वका
संप्रत्यमीषां स्थानप्ररूपणायाऽऽहक भदन्त!नन्दनवने नन्दनवनकूटं नाम कूट प्राप्तम् । गौतम ! कहि जने! मालवंते वक्खारपबए सिद्धाययणकोणामन्दरस्य पर्वतस्य संबन्धिनः पौरस्त्यसिद्धायतनस्योत्तरतः मं को परमते । गोयमा! मंदरस्स पब्वयस्स उत्तरपुरउत्तरपौरस्त्येशानदिग्वर्तिनः प्रासादावतंसकस्य दक्षिणेन एत
चिमेणं मालवंतस्स कूडस्स दाहिणपच्छिमेणं एत्थ एं स्मिन् प्रदेशे नन्दनवनकूटं नाम कूटं प्राप्तम् । अत्रापि मेरुतः पञ्चाशयोजनातिक्रम एव क्षेत्रनियमो बोदयः । अन्यथाऽस्य
सिकाययणकूमे पंच जोअणसयाई उठं उच्चत्तेणं अवप्रासादभवनयोरन्तरानवर्तित्वं न स्यात् । अथ लाघवार्थमुक्त
सिहं तं चेत्र, जाव रायहाणी, एवं मालवंतस्स कूडस्स नस्य वक्ष्यमाणानां च कूटानां साधारणमतिदिशति-पञ्चशति- त्तरकुरुकूमस्स कच्छकूमस्स, एए चत्वारि कूडा दिसाहिं कानि कूटानि पूर्व दिग्हस्तिकूटप्रकरणे वर्णितानि उच्चत्वब्या
पमाणेहिं अणेयव्वा कुमसरिसणामया देवा । कहिणं सपरिधिवर्णसंस्थानराजधानीदिगादिभिः, तान्यत्र भणितव्यानीति शेषः । सदृशगमत्वात् । अत्र देवी मेघंकरा नाम्नी, प्र
जते ! मालवंते सागरको णामं कृडे पामते ?। गोयमा ! स्या राजधानी विदिशि, अस्य पद्योत्तर कूटस्थानीयत्वेन राज
कच्छकूमस्स उत्तरपुरच्छिमेणं रययकमस्स दक्खिणेणं, धानी विदिगुत्तरपूर्वग्राह्या । अथ शेषकूटानां तदेवीनां तद्राज एत्थ णं सागरकूडे णामं कूडे पप्पत्ते पंच जोअणसयाई धानीनां च का व्यवस्था? इत्याह-(पाहिं इत्यादि)पतानिर्दे- उहूं उच्चत्तेणं, अवसिहं तं चेव । सुजोगा देवी रायवीनिश्चशब्दाद् राजधानी निरनन्तरसत्रे वक्ष्यमाणानिःसह पूर्वा
हाणी उत्तरपुरच्छिमेणं रययकृडे जोगमालिणी देवी, राभिलापेन नन्दनवनकूटसत्कसूत्रगमेन नेतव्यानि इमानि वक्ष्यमाणानि कूटानि श्माभिर्वक्ष्यमाणानिर्दिग्भिः। एतदेव दर्शयति
यहाणी उत्तरपुरच्छिमेणं अवसिट्ठा कूमा उत्तरदाहिणणं (पुरच्छिमिस्स इत्यादि)श्दं च सर्व भकशालवनगमसहशम, | ऐअव्वा एक्कणं पमाणेणं । कहि एं भंते ! मालवंते हरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org