________________
कूड
कूड
( २१)
अनिधानराजेन्डः। णं छत्तधारपमिमाओ हिमरययकुंदिंदुप्पगासाइंसकोरंटमल्ल- मयतथाविधाल्पकेशादिरमणीयमुखादिस्वरूपमिति । यतु श्रीतदामाधवलाई प्रायवत्ताई सलील ओहारेमाणीमो चिटुं
पागच्चनायकश्रीदेवेन्द्रसूरिशिष्य श्रीधर्मघोषसूरिपौदभाष्यवृत्ती
जगवतोऽपगतकेशशीर्षमुखनिरीक्षणेन श्रामण्यावस्था सुज्ञानवेति । तासि एंजिणपमिमाणं उभो पासि पत्तेअं पत्ते
त्यभिदधे,तदवष्णुित्वेनाऽपत्वेन चाभाषस्य विवकणात; भा. दो दो चामरधरपडिमाओ पध्मत्ताओ, तानो चामरध- मण्यावस्थाया अप्रतिबन्धकत्वाचेति न किमप्यनुपपन्नम् । तासां रपडिमाओ चंदप्पहवरवेरुलिअणाणामणिकणगरयण
जिनप्रतिमानां पृष्ठत पकैका छनधारप्रतिमा प्राप्ता, ताश्च छत्र. खइअमहरिहतवणिज्जुजसविचित्तदंमाओ विद्वियाओ
धारप्रतिमा हिमरजतकुन्देन्दुप्रकाशानि सकोरण्टमास्यदामानि
धवलानि प्रातपत्राणि सलीसं धारयन्त्यस्तिष्ठन्ति, तासां जिसंखंककुंददगरयमयमाह अफेणपुंजसन्निकासाओ सुहुमरयय- नप्रतिमानामुभयोःपार्श्वयोःप्रत्येकं द्वे चामरधारप्रतिमे प्रकले, दोहवीलाओ धवलामो चामराम्रो समीलं धारमाणीयो ताश्व चामरधारप्रतिमाः चन्प्रनश्चन्द्रकान्तो,पणं हीरकमणिः, चिति। तासिणं जिणपमिमाणं पुरोदो दो बागपडि
वैदूर्य च प्रतीतं, तानि शेषाणि च नानामणिरत्नानि खचिमाओ दो दो जक्खपरिवाओ दो दो अपडिमाओ दो
तानि येषु दण्डेषु ते तथा, एवंरूपा महाईस्य महास्य तपनीदो कुंमधारपमिमाओ विणोणयाओ पायपमियाो पंज
यस्य सत्का उज्ज्वला विचित्रा दएमा येषु तानि तथा, (चिडि
यान इत्यादि ) प्राग्वत, नवरं (चामराउ ति)प्राकृतत्वात्स्त्रीसिउमाप्रो सन्निखित्तानो चिट्ठति सम्वरयणमईओ त्वम्, चामराणि सलीसं धारयन्त्यो पीजयन्त्यस्तिष्ठन्ति । तासां अपच्छाओ अच्छामो सएहामो लएहाओ घटाओ मट्ठाओ जिनप्रतिमानां पुरतो द्वे द्वे नागप्रतिमे वे यक्षप्रतिमे वे नीरयाओ निप्पंकाओन्जाव पडिरूवाो। तत्थ णं जिण
भूतप्रतिमे वेवे कुएमधारप्रतिमे श्राशाधारप्रतिमे विनयावनते पडिमाणं पुरओ अट्ठसयं घंटाणं अट्ठसयं वंदणकलसाणं
पादपतिते प्राञ्जलिपुटे संनिक्तिप्ते तिष्ठतः, ताश्च “सव्वरयणा
मईओ" इत्यादि प्राग्वत् (तत्थ णमित्यादि) तस्मिन् देवच्छन्दएवं भिंगाराणं प्रायमगाणं थानाणं पाईणं सुपाडगाणं के जिनप्रतिमानां पुरतोऽष्टशतं घण्टानाम,भष्टशतं चन्दनकलमणगुलिआणं वातकरगाणं चित्ताणं रयणकरंमगाणं शानां मङ्गस्यघण्टानाम् अष्टशतं तृकाराणामष्टशतमादर्शानामइयकंठाणं. जाव उसनकंगणं पुष्फचंगेरीणं जावलोमह- एशतं स्थालानामएशतं पात्रीणामष्टशतं सुप्रतिष्ठकानामएशत स्थचंगेरीणं पुप्फपमझगाणं. जाव लोमहत्थपडलगाएं।)
मनोगुलिकानां पीठिकाविशेषरूपाणामष्टशतं घातकरकाणा
मएशतं चित्राणां रत्नकरणमकानामष्टशतं हयकपठामामटशतं (तासां जिनप्रतिमानामयमेतद्रूपो वर्णावासः प्राप्तः । तद्यथा
गजकरगनामष्टशतं नरकगठानामष्टातं किन्नरकएगमामष्टतपनीयमयानि हस्ततलपादतलानि,तथा कनकमयाः पादा,तथा
शतं किंपुगषकण्ठानामएशतं महोरगकएननामष्टशतं गन्धर्षकमकमया गुल्फाः, अङ्करत्नमया अन्तर्लोहिताख्यरत्नप्रतिसेका
कपानामष्टशतं वृषभकएगनामष्टशतं पुष्पचोरीणामएशनम्नाः,कनकमय्यो जङ्गाः,कनकमयानि जानूनि,कनकमया उरषः,
तं माल्यचक्रीणामष्टशतं चूर्णचगेरीणामष्टशतं गन्धचगेकनकमय्यो गात्रयष्टयः, तपनीयमया नाभयः,रिष्टरत्नमग्यो रोम
रीणामटशतं वस्त्रचगेरीणामष्टशतमाभरणचोरीणामष्टशतं राजयः,तपनीयमयाइचुचुकाः स्तनाप्रभागा,तपनीयमयाः श्रीव- सिद्धार्थकचनेरीणामष्टशतं लोमहस्तकचङ्गेरीणां, लोमहका,तथा-कनकमय्यो बाहवा,तथा कनकमय्यो प्रीवाः,रिष्टरत्न- स्तका मयूरपिच्छपुजनिकाः, अष्टशतं पुष्पपटलकानाममयानि इमणि,सिनप्रवासमया विद्रुममया श्रोष्ठाः,स्फटिकमया छातं माव्यपटकानां मुत्कलानि पुष्पाणि प्रथितानि माल्यानि, दन्ताः,तपनीयमय्यो जिह्वाः, तपनीयमयानि तालुकानि, कनकम- अष्टशतं चूर्णपटलकानाम,एवं गन्धवस्त्रान्तरणसिद्धार्थकलोमहग्यो नासिका,अन्तलोहिताख्यरत्नप्रतिसेका,अङ्कमयान्यकीणि स्तकपटलकानामपि प्रत्येकं प्रत्येकमष्टशतं एव्यम् । अष्टशतं मन्तोंहिताकप्रतिसेकानि, रिष्टरत्नमय्योकिमध्यगतास्तारि
सिंहासनानामष्टशतं उत्राणामध्शतं चामराणामटशतं तेलसमुकाः, रिटरत्नमयान्यक्तिपत्राणि नेत्ररोमाणि, रिष्टरलमय्यो भ्रवः,
कानामष्टातं कोष्ठसमुझकानामष्टशतं चोकसमुद्रकानामष्टकनकमयाः कपोला,कनकमयाः श्रवणाः,कनकमय्यो ललाटप
शतं तगरसमुसकानामशतमेलासमुभकानामशतं हरितास. ट्टिकाः, वज्रमय्यः शीर्षघटिकाः, तपनीयमय्यः केशान्तकेशनुम
समुझकानामष्टशतं हिमालकसमुद्रकानामष्टशतं मनःशिलासयः, केशान्तनुमयः केशनूमयश्चेति जावः । रिष्टरत्नमया परि
मुद्द्रकानामष्टशतमञ्जनसमुद्रकानां, सर्वाण्यप्येतानि तेलादीमि मुजाः केशाः। ननु केशरहितशीर्षमुखानां भावजिनानांप्रति
परमसुरभिगन्धोपेतानि बटव्यानि, अएशतं ध्वजानाम। रूपकत्वेन सद्भावस्थापना, जिनानां कुतः केशकूर्वादिसंभवः ।
अत्र संग्रहणिगाथेसध्यते-भावजिनानामपि अवस्थितकेशादिप्रतिपादनस्य सिका
"वंदणकलसा भिंगा-रगा य घायंसगा य थाला य । न्ससिद्धत्वात्। यमुक्तं श्रीसमवायाने अतिशयाधिकारे-"श्रव- पाई उ सुपडा, मणुगुलिया वायकरगा य॥१॥ हिमकेसमंसुरोमणहं" इति । तथा औपपातिकोपाङ्गे-"अव चित्ता रयणकरमय-हयगयनरकंठगा य चंगेरी। द्विअमुविभत्तचित्तमंसुं" इति । अवस्थितत्वं च देवमाहा- परसगसीहासणछ-तचामरा समुग्गयझया य" ॥२॥ म्यतः पूर्वोत्पन्नानां केशादीनां तथैवावस्थान,न तु सर्वथाऽभाव
मष्टशतं धूपकमुच्बुकानां सन्भिक्तिप्तं तिष्ठति । वत्वम् श्त्यमेव शोनातिरेकदर्शनं पुरुषत्वप्रतिपत्तिश्च तेनप्रस्तु. उक्ता सिद्धायतनकूटवक्तव्यता। तेन तत्प्रतिरूपताब्याघातः। नन्वेवं सति अर्चन केन किमासम्म्य अथ दक्षिणार्द्धभरतकूटस्वरूपं पृच्चन्नाह-(कहि णमिवेषां श्रामण्यावस्था नाचनीयेति चेत, उच्यते-परिकर्मितारमाण। स्यादि) अत्र सर्वाऽपि पदयोजना सुगमा, नवरं प्रासा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org