________________
( ६२० ) निधानराजेन्द्रः ।
कह
शाधिकानि ऊर्द्ध गतः अस्य द्विकेन भागे लब्धाः षट् क्रोशाः, कोशस्य च पादः, एतावन्मूलव्यासात् शोभ्यते, शेषं पञ्च यो जनानि सपादकोशोनानि, इयान्मध्य जागे विष्कम्नः । एवमन्यत्रापिप्रदेशे नान्यम् इमे वायरोहावराहकरणे, शेषेषु बैताफूटे षु पञ्चशतिकेषु हिमवदादिकूटेषु सहस्राङ्केषु च हरिस्सहादिकू
अयोजनिकेषु पचनकूटेषु अवतारणीचे वाचनान्तरोचमा नापेक्षया तु ऋषभकूटेषु करणं जगतीवदिति । अस्य पद्मवर दिकादिवर्णनायाह तेरामित्यादि' व्यणम् सायनटस्योपरि भूभागवर्णनाचा सिद्धाणस्यादि प्रयत् यात्र जिनगृहवर्णनाया (तस्यमित्यादिस्य बहुमरम यस्य भूमिभागस्य बहुमन्यदेश भागे, अमहदे सिका शाभ्यतानामतिमामामायतनं स्वानं वैश्यमित्यर्थः प्रम को शमायामेनाविष्कम्जेन देशोनं कोशदेशा पष्टयधिकपरानुरूप इति । यत उमवीरं जयद क्षेत्रविचारस्य वृत्तौ -" तालुधरि बेशहरा, दहदेवीभवणतुलुपरिमाण." इत्यस्याः गाथाया व्याख्याने तेषां वैताढ्यकूटानामुपरि चैत्यगृहाणि द्रहदेवीभवनतुल्यपरिमाणानि वर्त्तन्ते, यथा दीर्घ माविस्तारं धिक चतुर्दशशत धनुरुध्यमिति तथा प्रमेषु स्तम्भशतेषु संमि विष्टं तदाधारकत्वेन स्थितमित्यर्थः । तथा स्तम्भेषु उद्गता संस्थिता सुकृते सुता निपुणविरचितेयेति नाथा । ततः पदद्वयस्य कर्मधारयः। तादृशी वज्रा वेदिका द्वारा एककोपरि रत्नमय वेदिका तोरणं च स्तम्भोगकृतं यत्र तत्तथा । तथा वराः प्रधानाः रतिदाः नयनमनःसुखकारिण्यः araभञ्जिका येषु ते तथा, सुलिष्टं संबद्धं विशिष्टं प्रधानं लष्टं मनोइं संस्थितं संस्थानं येषां ते तथा । ततः पदद्वयकर्मधारये तादृशाः प्रशस्ताः प्रशंसास्पदीनूता वैमूर्यत्रिमलस्तम्ना यत्र तत्तथा । ततः पूर्वपदेन कर्मधारयः । तथा नानामणिरत्नानि खचितानि यत्र स नानामणिरत्नस्वचितः । निष्ठान्तस्य परनिपातः, भार्यादिदर्शनात् । तादृश उज्ज्वलो निर्मलो बहुसमोऽत्यन्तसमः सुविभक्तो भूमिभागो यत्र तत्तथा । ( ईहा मिगेत्यादि ) प्रायद् व्याकयेथे नवरं मरीचिव किरणजालपरिशेषि. निर्मुन तथा 'लाइक' नाम य मेगोमयादिना उपलेपनम् 'उद्धार'कृपानामा यस्य पटिकादिनि संकर
उल्लोइथं' ताभ्यामिव महितं पूजितम् ' लाउलोश्श्रमहि' । यथा गोमयादिनोपलिप्तं सेटिकादिना च धवलीकृतं यद् गृहादि सश्रीकं नवति तथेदमपीति भावः । तथा-(जाव या इति) अत्र यावत्करणात् वक्ष्यमाणयमिका राजधानी, प्रकरणगतसिकायतमपर्णकेऽतिदिष्टा, सुधर्मास भागमो वाच्यो यावत्सायन परि ध्वजा उपवर्णिता भवति, यद्यप्यत्र यावत्पदग्राह्ये द्वारवर्धकप्रतिमाचर्ण पच्कादिकं सर्वमन्तर्भवति तथा स्वानाशून्यतायें किचित्रे दर्शयति-से सिद्धार इत्यादि) तस्य सिद्धायतनस्य तिसृणां दिशां समाहारखिदि
तस्मिन् अनुस्वारः प्राकृतत्वात्। पूर्वदक्षिणोत्तर विभागेषु श्री. शिराणि प्रकृतानि तानि द्वाराणि पञ्चचतुःशतान्युर्वोच्च यानि धनुःशतानि विम्मेण तावन्मात्रमेव 2वेशेन अतृतीयानि धनुःशतानीत्यर्थः । ( से आवरकणगमिश्रा इति) पोपलहिती द्वारको मन्तव्यः, विजयद्वार वाचनमालावर्णनम् अत्रेय भूभागवनायाह (तस्स मि स्यादि) सुगमम् । (सिद्धाययणस्स इत्यादि ) तस्य बहुसम
Jain Education International
包
रमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र महानेको देबच्छन्दको देवोपवेशनस्थानं प्रप्तः, अत्रानुक्ताऽपि श्रश्रामषिभाज्यां देवच्छन्दकसमाना सवस्त्वेन तु तदर्द्धमाना मणिपीठिका संभाव्यते अन्यत्र राजम्यादिषु देवच्छन्दकाधिकारे तथा मणिपीठिकाया दर्शनात् तथा सूर्याभावमाने - (तस् णं सिकायतणस्स बहुमज्जदे सभाए पत्थ णं मदा एगा मणिपेढिया पत्ता सोलस जो अणाएं श्रयामविश्वम्मेणं अट्ठ अरेभाई उच्चते ति ) तथा विजयराजधान्यामपि - (तस्स एं सिकाययणस्स बहुमदेसमाए पत्थ महं एगा मणिपेडिஏ मा पक्षता, दो जोया भायामविषयमेणं जोधा
मणिमया अत्था जाव परिरुवा इति । स च देवच्छन्दकः पञ्चचतुःशतान्याचामविष्कम्भा सातिरेकाणि सा-धिकानि पञ्चधनुःशतान्युद्धकत्वेन सर्वात्मना रामयः व देवन्दकाष्टशतमष्टोत्तरशतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां जिनोत्सेधस्ती करवाया तस्य च प्र माणम् उत्कृष्टतः पञ्चधनुः शतात्मकं, जघन्यतः सप्तहस्तात्मकम् । इदचात्मते तदेव मार्ग प्रमाणं यासां ता स्तथा, तासां तथा जगत्स्वाभाव्यात, देवच्छन्दकस्य चतुर्दिक्कु प्रत्येकं सप्तविंशतिज्ञागेन सन्निक्षिप्तं तिष्ठन्ति । ननु पद्मवर वेदिकादय इव शाश्वतभावरूपा जिनप्रतिमा भवन्तु, परं प्रतिष्ठितत्वानावेन वासामाराध्यत्वं कथमिति चेत् । यशाश्वतभावा श्च शाश्वतनावरूपा जिनप्रतिमा भावधर्मा अपि सहजसिद्धा एव भवन्ति, तेन शाश्वताः प्रतिमा श्व शाश्वतप्रतिमा धर्मा अपि प्रतिष्ठितत्वाराभ्यत्वादयः सदजसिद्धा एवेति किं प्रतिष्ठापनान्तरविचारेण । ततः शाभ्यप्रतिमासु सदसि मेवापत्यमिति न किमिति। मत्र प्रतिमानामुत्सेधागुलमानेन पञ्चधनुःशतप्रमाणानां प्रमाणागुखमानेन पश्च तुःशतायामविष्कम्मे देवच्छ के नकाशवितान विधेति । अत्र प्रतिमाचक
(तासि णं जिणपरिमाणं प्रयमेयारूत्रे बघावा से पत्ते । तं जहा - तवणिज्जमया हत्यतझपायतला कामया णक्खाई अंतो लोहि अक्खपरिसेगा करागाया पापा करणाया गुफा कणगामईओ जंघाओ कणगमया जाणू कणगमाओ ऊरू कगमईओ गायलडीओ रिहामए मंसू तबजिओ शामीओ रिहाईओ रोमराईओ त मया चुच्चू तरणिमा सिरिवच्छा कागमईओ माडाओकणगामईओ गीबाओ रिमयाई मंसूई सिलप्पासमया ओडा फलियामया देता जिमओ जीहाओ तवज्जिया तालुमा करणगमईओ शामिगाओ अंतो सोहि क्खपरिसेगाइयो अंकमयाई अच्चीणि अंतो लोहि अपखप किसेगा पुलगामओ दिडीओ रिकार्मा ओ सारगाओ रिहामपाई अपिचाई रिहामईओ भमुहाम्रो कणगामया कोला कणगामया सणा कागामईओ जि. डालपट्टियाओ बहरामईओ सीसपमाम्रो तपधिजमई भो के संत केसभूमियो रिट्ठामया उवरि मुदया तासि णं जिपकिमाणं पिटुओ पत्ते पत्ते छतधारपरिमा पत्ता, ताओ
For Private & Personal Use Only
www.jainelibrary.org