________________
कुसील
अनिधानराजेन्दः।
कुसील अघाति धम्म उदराणुगिछे॥
उक्ताः कुशीलास्तत्प्रतिपक्षनूतान सुशीलान् प्रतिपादयितुमाहअहाहु से पायरियाण सयं से,
अमातपिमेणऽहियासएज्जा, जो लावएज्जा असणस्स हेक ॥२४॥
जो पूयणं तवसा भावहेजा। (कुला जे धावतीत्यादि) कुलानि स्वाभोजनवन्ति धापति सद्देहिं रूवेहि असज्जमाणं, गच्छति, तथा गत्वा धर्ममाख्याति निक्षार्थ वा प्रवियो यद्यस्मै सव्येहि काहिँ विणीय गेहिं ॥२७॥ रोचते कथासंबन्धस्तं तस्याऽऽख्याति । किंभूत इति दर्शयति
महातधासौ पिण्डश्चाशातपिण्डः, अन्तप्रान्त इत्यर्थः। - सदरेऽनुगृद्ध उदरानुगृकः उदरभरणव्यग्रः, तुन्दपरिमृज इत्य- कातेच्यो वा पूर्वापरासंस्तुतेच्यो वा पिएकोऽहातः सञ्छवृत्त्या थः । श्दमुक्कं भवति-यो धदरगृद्ध आहारादिनिमित्तं दान- सम्धस्तेनात्मानमधिसहेत् वर्तयेत् पासयेत् । एतमुक्तं भवतिधमकास्यानि कुलानि गत्वाऽऽक्ष्यायिकाः कथयति स कु- असमान्तेन सन्धेनाऽनम्धेन वा न दैन्यं कुर्यात, नाऽप्युत्कृष्टेन शील इति, अथाऽसावाचार्यगुणानां वा शतांशे वर्तत इति ।। सम्धेन मदं विदध्यात्, नाऽपि तपसा पूजनं सत्कारमावहेत्, न यो ह्यनस्य हेतुं भोजननिमित्तमपरवस्त्रादिनिमित्तं वा आत्म- पूजनसरकारनिमित्तं तपः कुर्यादित्यर्थः । यदि वा पूजासत्कारगुणानपरेणालापयेफ्राणयेत् असावयार्यगुणानां सहस्रांशे वर्त- निमित्तत्वेन तथाविधार्थत्वेन वा महताऽपि केनचित्तपो मुक्तिदेते, किमा! पुनर्यः स्वत एवाऽऽत्मप्रशंसां विदधातीति ॥२॥ तुकं न निःसारं कुर्यात् । तदुक्तम्-"परलोकाधिकं धाम, तपः किञ्च
श्रुतमिति द्वयम् । तदेवाऽर्थित्वनिलप्त-सारं तृणलवायते"।१तथा णिक्खम्म दीणे परनोयणम्मि,
चरसेषु गृचिन कुर्यात् । एवं शब्दादिष्वपीति दर्शयति-शम्दै
पुषीणादिनिरान्तिप्तः संस्तेष्वसजन्नासक्तिमकुर्वन् कर्कशेषु मुहमंगलीए जदराणगिद्धे ॥
च द्वेषमगचन्, तथा रूपैरपि मनोतरैः रागद्वेषमकुर्वन् । एवं नीवारगिफे व महावराहे,
सवैरपि कामैरिच्चामदनरूपैः सर्वेज्यो वा कामेच्यो गृर्षि अदूरए एहइ घातमेव ॥२५॥
बिनीयाऽपनीय संयममनुपालयेदिति । सर्वथा मनोकेतरेषु
विषयेषु रागद्वेषं न कुर्यात् । यो ह्यात्मीयं धनधान्याहिरगयादिकं त्यत्तवा निकान्तो निष्कम्य च परजोजने पराहारविषये दीनो दैन्यमुपगतो जिह्वन्छिय
तथा चोक्तम्पशादातों वन्दिवन्मुखमालिको नवति मुखन मङ्गलानि
" सहेसु य भहयपावएसु, सोयविसयमुषगएसु । प्रशंसावाक्यानि ईशस्तारशस्वमित्येवं दैन्यभावमुपगतो
तुहेण च रुण च, समणेण सया प होयव्वं ॥१॥
रूचेसुय भयपावपसु, चक्खुविसयमुवगपसु । वक्ति। उक्तं च-“सो एसो जस्स गुणा, वियरंत न वारिया दसं
तुहेण च रुटेण च, समणण सया ण होयव्वं ॥२॥ दिसासु । इहरा कहासु सुश्चसि, पश्चक्त्रं अत्थ दिछोसि" इत्येवमौदर्य प्रति गृद्धोऽध्युपपन्नः । किमिव नीवारः सूकरादि
गंधेसु य भयपावएसु, घाणविसयमुवगएसु। मृगजक्ष्यविशेषस्तस्मिन् गृह आसक्तमना गृहीत्वा च स्वयूथं म
तुरेण च रुडेण च, समणेण सया ण होयन्वं ॥३॥ दावराहो महाकायः सूकरः । एवकारोऽवधारणे, अवश्यं तस्य
भक्नेसु य भयपावएसु, रसणविसयमुपगएसु । विनाश एव, नाऽपरा गतिरस्तीति, एवमसावपि कुशीस श्रा
तुरेण च रुट्टेण च, समणेण सया न होयध्वं ॥४॥ हारमात्रगृद्धः संसारोदरः पौनःपुन्येन विनाशमेवैति ॥१५॥
फासेसु य नहयपावपसु, फासविसयमुवगएसु । किञ्च
तुट्टेण च रु?ण च, समणेण सया न होय" ॥५॥२७॥
यथा चेन्द्रियनिरोधो विधेय एवमपरसङ्गनिरोधोऽपि कार्य अमस्स पाणस्सिह सोइयस्स,
इति दर्शयतिअणुप्पियं जासति सेवमाणे ॥
सव्वा संगाई अइच्च धीरे, पासत्ययं चेव कुसीलयं च,
सव्वा मुक्खा तितिक्खमाणे । निस्सारए होश जहा पुलाए ॥ १६ ॥
अखिले अगिफे अणिए य चारी, (अमस्सेत्यादि)स कुशीलोऽन्नस्य पानस्य वा कृतेऽन्यस्य चैहि
अजयंकरे निक्खु अणाविलप्पा ॥१८॥ कार्थस्य वस्त्रादेः कृते अनुप्रियं भाषते, यद्यस्य प्रियं तत्तस्य व
(सम्वाद इत्यादि) सर्वान् बाह्यांश्च व्यपरिग्रहलक्षणामतीदतोऽनु पश्चाद् भाषतेऽनुभाषते । प्रतिशब्दकवत सेवकवा रा
त्य त्यक्त्वा धीरो विवेकी सर्वाणि दुःखानि शारीरमानसानि त्यजाधुक्तमनुवदतीत्यर्थः । तमेव दातारमनुसेवमानः पाहारमा. क्त्वा परीषहोपसर्गजनितानि तितिकमाणोऽधिसहमऽसिलो प्रगृहः सर्वमेतत्करोतीत्यर्थः। स चैवंभूतः सदाचारनष्टः पा
ज्ञानदर्शनचारित्रः सम्पूर्णः, तथा कामेष्वगृखः, तथानियतचारी वस्थभावमेव व्रजति कुशीलतां च गच्चति । तथा निर्गत ए
अप्रतिबद्धविहारी, तथा-जीवानामभयंकरोऽपि भिक्कणशीलो कान्ततः सारश्चारित्रास्यो यस्य स निःसारः,यदि वा निर्गतस्य
निकः साधुरेवमनाविसो विषयकषायैरनाकुलात्मा बस्याम्सासारो निःसारः स विद्यते यस्याऽसौ निःसारवान्, पुलाक इव
बनाविलात्मा संयममनुवर्तत इति ॥२०॥ निष्कणो भवति यथा, एवमसौ संयमानुष्ठानं निःसारीकरोति ।
किशान्यत्एवंचूतचाऽसौ निङ्गमात्रावशेषो बहूनां स्वयूथ्यानां तिरस्कारपदवीमवाप्नोति, परलोके च निकृष्टानि यातनास्थानान्य
जारस्स जाता मुणि मुंजएज्जा, वाप्नोति ॥२६॥
कंखेज पावस्स विवेग भिक्खू ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org