________________
कुसील
अभिधानराजेन्डः।
कुसील मुक्खेण पुढे धुयमाश्एज्जा,
गामकुमारियं किडं, नातिवेदं हसे मुणी॥श्या संगामसीसे व परं दमेज्जा ॥ २॥
तत्र साधुभितादिनिमित्तं ग्रामादौ प्रविष्टः सन् परो गृहस्थस्तस्य संयमनारस्य यात्राऽर्थ पञ्चमहावतभारनिर्वाहणार्थ,मुनिः का
गृहं परगृहं तत्र न निषीदेनोपविशेत्,उत्सर्गतोऽस्यापवादं दर्शयलत्रयवेत्ता, भुञ्जीत आहारग्रहणं कुर्वीत, तथा पापस्य कर्मणः
ति-नान्यत्रान्तरायेणेति । अन्तरायःशक्त्यन्नावः, सच जरसारोपूर्वचरितस्य विवेकं पृथग्जावं विनाशमाकाङ्केद्भिक्षुः साधुरिति।
गातङ्काभ्यां स्यात्तस्मिंश्चान्तराये सत्युपविशेद्यदि वोपशमलब्धितथा दुःखयतीति दुःखं परीषदोपजनिता पीडा,तेन स्पृष्टो व्याप्तः
मान कश्चित्सुसहायो गुर्वनुज्ञातः कस्यचित्तथाविधस्य धर्मदेशसन् धूतं संयम मोकं वा आददीत गृएहीयात् , यथा सुन्जटः
नानिमित्तमुपविशेदपि,तथा प्रामे कुमारका ग्रामकुमारकास्तेषामिकश्चित संग्रामशिरसि शत्रुनिरनिद्रुतः परं शत्रु दमयति, एवं
यं ग्रामकुमारिकाऽसौ क्रीमा हास्यकन्दर्पहस्तसंस्पर्शनासिङ्गनाssपरं कर्मशत्रु परीषहोपसर्गाऽनिगुतो दमयेदिति ॥२॥
दिका, यदि वा वट्टकन्दुकादिका, तां मुनिन कुर्यात् , तथा वेशा
मर्यादा तामतिकान्तमतिवेवं, न इसेन्मर्यादामतिक्रम्य मुनिः अपि च
साधनावरणीयाद्यष्टविधकर्मबन्धभयान्न हसेतू।तथा चागम:अवि हम्ममाणे फसगाव तट्ठी,
"जीवे णं भंते! हसमाणे उस्सृयमाणे वा कर कम्मपगमीश्रो समागमं कंखति अंतकस्स ।
बंधह?। गोयमा! सत्तविह पंधए वा अविह बंधए वा" इत्यादि। विध्य कम्म ए पवंचुवेत,
किञ्चअक्खक्खए वा सगर्म ति बेमि ॥ ३०॥ अणुस्सुओ जरालेसु, जयमाणो परिबए । (अविहम्ममाणेत्यादि)परीषहोपसगैहन्यमानोऽपि सम्यक सह- चरियाए अप्पमत्तो, पुट्ठो तत्थ हियासए ॥३०॥ ते।किमिव फलकवदकृष्टः यथा फलकमुभाभ्यामपि पााज्यां
नराला उदाराः शोजना मनोझा ये चक्रवादीनां शब्दादिषु तष्ठं घट्टितं सत्तनु नवति अरक्तं द्विवा संभवत्येवमसावपिसा
विषयेषु कामभोगा वस्त्राभरणगीतगन्धर्वयानवाहनादयः, तथा धुः सबाह्याभ्यन्तरेण तपसा निष्टप्तदेहो दुर्बलशरीरोऽरक्तद्धि
प्राज्ञैश्वर्यादयश्चैतेषूदारेषु दृष्टेषु श्रुतेषु वा नोत्सुका स्यात्। पाठापश्चान्तकस्य मृत्योः समागमं प्राप्तिमाकाङ्कत्यभिलषता एवं चा.
न्तरं वा-ननिधितोऽनिश्रितोऽप्रतिबकः स्याद । यतमानश्च संय. प्रकारं कर्म निर्धूयाऽपनीय न पुनःप्रपञ्च जातिजरामरणरोगशोकादिकं प्रपञ्च्यते बहुधा नटवद्यस्मिन् स प्रपञ्चःसंसारस्तं नो.
मानुष्ठाने परि समन्तान्मूलोत्तरगुणेषु उद्यम कुर्वन् व्रजेत् संयम
गच्छेता तथा चर्चायां भिकादिकायामप्रमत्तः स्यात,नाहारादिषु पैति न याति । दृष्टान्तमाह-यथाऽकस्य क्षये विनाशे सति शकटं
रसगाय विदध्यादिति । तथा स्पृष्टश्वाभिद्रुतश्च परीषहोपसर्गगळ्यादिकं समविषमपथरूपं प्रपञ्चमुपष्टम्नकारणभावान्नोप
स्तत्रादीनमनस्कः कर्मनिर्जरां मन्यमानो विषहेत सम्यक सयाति, एवमसावपि साधुरष्टनकारस्य कर्मणः क्ये संसारप्र
ह्यादिति । सूत्र० १ श्रु० ६अ। पञ्चं नोपयातीति । गतोऽनुगमोऽनया, पूर्ववदितिशब्दः परिसमाप्त्यर्थे, ववीमीति पूर्ववत् ॥३०॥ सुत्र १ श्रु०७ अ०।
(८) पार्श्वस्थादिसंसर्गदोषमाह(७) पार्श्वस्थादिसंसर्गों न कर्तव्यः
वजिज्ज य संसग्गि, पासत्थाहि पाव मित्तेहिं । अकुसीले सया भिक्खू, णेव संसग्गियं नए । कुज्जा य अप्पमत्ता, सुरुचरित्तेहिँ धीरेहिं ॥३०॥ मुहरूवा तत्थुवस्सग्गा, पमिवुज्जेज्ज ते विऊ ॥२॥
विवर्जयश्च संसर्ग संबन्धमित्यर्थः । वैरित्याह-पार्श्वस्थादि
भिः पापमित्ररकल्याणमित्रैः सह; कुर्याञ्च संसर्गमप्रमत्तः सन् कुत्सितं शीलमस्येति कुशीनः, सच पार्श्वस्थादीनामन्य
शुद्धचारित्रधारः साधुभिः सहेति गाथार्थः ॥ ३०॥ तमः, न कुशीलो अकुशीलः, सदा सर्वकालं भिक्वणशीलो
किमित्येतदेवमित्यत्राहभिक्षुः कुशीलो न भवेन्न चापि कुशीलैः सार्धं संसर्ग सांगत्यं भजेत सेवेत । तत्संसर्गदोषोभिभावयिषयाऽऽह-सुख- जो जारिसेण मेत्ति, करे अचिरेण तारिसो होइ । रूपाः सातागौरवस्वन्नावास्तत्र तस्मिन् कुशालसंसर्गे सं- कुसुमेहि सह वमंता, तिला वितग्गांच्या इंति ॥३१॥ यमोपघातकारिण उपसर्गाः प्रापुष्पन्ति । तथाहि-कुशीबव
यः कश्चित् यादृशेन येन केनचित् सह मैत्री संसर्गरूपां करोतारो भवन्ति-कः किन प्रासुकोदकेन हस्तपाददन्तादिके प्र
ति सोऽचिरात् तादृशो भवति । अत्र निदर्शनमाह-कुमुभैः सह काल्यमाने दोषः स्यात्, तथा नाशरीरो धर्मों जवति इत्यतो येन फेनचित्प्रकारेणाधाकर्मसान्निध्यादिना तथा नपानच्छत्रा
वसन्तः सन्तस्तिला अपि तन्धिनो भवन्ति कुसुमगन्धिन दिना च शरीरं धर्माधारं वर्तयेत् । उक्तं च-"अप्पेण बहु
एवेति गाथार्थः ॥ ३१ ॥
अत्राहमेसज्जा, एयं पंझियलक्खणं । " इति “ शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः । शरीरात्स्रवते पापं, पर्वतात्सलिलं यथा ॥१॥"
सुचिरं पि अत्यमाणो, वेरुन्निो कायमणिअउम्मीसो। तथा साम्प्रतमल्पानि संहननानि अस्पधृतयश्च संयमे जन्तव न उवेइ कायभावं, पाहप्तागुणेण निअएणं ।। ३२॥ इत्येवमादि कुशीलोक्तं श्रुत्वा अल्पसत्वास्तत्रानुषज्जन्त्येवं वि- सुचिरमपि प्रनुतमपि कालं तिष्ठन् वैडूयों मणिविशेषः,काचाच द्वान् विवेकी प्रतिबुद्धयत जानीयात्, बुध्वा चापायरूपं कुशी. ते मणयश्च काचमण्या, कुत्सिताः काचमणयः काचमणिकाः, लसंसर्ग परिहरेदिति ।
तैरुत्प्राबल्येन मिश्रः काखमणिकोन्मिश्रः, नोपैति न याति काचकिश्चान्यत्
नाव काचधर्म प्राधान्यगुणेन वैमल्यगुण्येन निजेनान्मायेन,एवं नन्नत्थ अंतराएणं, परगेहे ण णिसीयए।
सुसाधुरपि पार्श्वस्थादिभिर्न यास्यतीति गाथार्थः ॥३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org