________________
कुसील
कुसील
अभिधानराजेन्द्रः । कानचारित्ररूपभोकमार्गस्याऽनुष्ठानाच परिकल्पयन्ति समन्ताद जे धोवती खूस यती व वत्यं, निष्पादयन्तीति । (अतः परं चतम्रो गाथाः 'उदग' शब्द द्वि०
अहाहु से पागणियस्स दुरे ॥ १॥ भा० ७६६ पृष्ठे उक्ताः । एका च गाथा 'अग्निहोत्त' शब्दे प्र० भा० १७७ पृष्ठे नक्ता)
ये केचन शीतलविहारिणो धर्मेण सुधिकया लब्धं धर्मलब्ध,
उदशकक्रीतकृतादिदोषरहितमित्यर्थः । तदेवभूतमप्याहारउक्तानि पृथक्कुशीनदर्शनानि, श्रयमपरस्तेषां सामान्योपा- जातं निधाय व्यवस्थाप्य सन्निधिं कृत्वा जुञ्जन्ते । तथा-ये विलम्भ इत्याह
कटेन प्राशुकोदकेनापि संकोच्याङ्गानि प्राशुक एवं प्रदेशे दे. अपरिक्ख दिहण हु एव सिद्धी,
शसर्वस्नानं कुर्वन्ति । तथा यो वस्त्रं धावति प्रकालयति, तथा
बषयति शोभाथै दीर्घमुत्पाटयित्वा हस्वं करोति, हस्वं वा एहिंति ते घायमबुज्जमाणा।
संधाय दीर्घ करोति, एवं बूषयति, तदेवं स्वार्थ परार्थ या नूएहि जाणं पमिलेह सातं,
यो वखं खूषयति अथाऽसौ ( णागणियस्स त्ति) निर्ग्रन्धभाविजं गहायं तसथावरेहिं ॥ १५ ॥
वस्य संयमानुष्ठानस्य दूरे वर्तते, तस्य न संयमो नवत्येवं ती
थंकरगणधरादय पाहुरिति ॥२१॥ यैर्मुमुकुभिरुदकसंपर्कणाऽग्निहोत्रेण वा प्राण्युपमर्दकारिणा
उक्ताः कुशीला, तत्प्रतिपकभूताः शीलवन्तः प्रतिपाद्यन्त - सिकिरिति, ते च परमार्थमबुध्यमानाः प्राण्युपघातेन पापमेव
त्येतदाहधर्मबुख्या कुर्वन्तो घास्यन्ते वा व्यापाद्यन्ते नानाविधैः प्रकारैर्यस्मिन् प्राणिनः संघातः संसारस्तमेष्यन्ति अपकायतेजस्कायस
कम्मं परिन्नाय दगंसि धीरे, मारम्भेण हि त्रसस्थावराणामवश्यंनावी विनाशः, तमाशे च सं- वियमेण जीविज य आदिमोक्खं । सार एव, न सिद्धिरित्यनिप्रायः, यत एवं ततो विद्वान् सदस
से वीयकंदाइ अनुंजमाणे, द्विवेकी यथावस्थिततत्त्वं गृहीत्वा प्रसस्थावरतैर्जन्तुभिः कथं
विरते सिणाणासु इत्यियासु ॥२॥ सांप्रतं सुखमवाप्यत इति एतत्प्रत्युपेढ्य जानीहि अवबुद्ध्यस्व । एतमुक्तं भवति-सर्वेऽप्यसुमन्तः सुखैषिणो दुःख द्विषः। न च
धिया राजते इति धीरो बुद्धिमान्, (दगंसि ति) उदकतेषां सुस्वैषिणां दुःस्त्रोत्पादकत्वेन सुखावाप्तिनवतीति । यदि वा
समारम्भे सति कर्मबन्धो भवति एवं परिकाय, किं कुर्या(विजं गहाय त्ति) विद्यां ज्ञानं गृहीत्वा विवेकमादाय प्रसस्था
दिस्याह-विकटेन प्राशुकोदकेन सौवीरादिना जीव्यात् प्राणवरैर्भूतैर्जन्तुभिः करणनूतैः सातं सुखं प्रत्युपेक्ष्य पर्यालोच्य
संधारणं कुर्यात् । चशब्दात् अन्येनाप्याहारेण प्राझुकेनैव जानीावगच्छति । यत उक्तम्-" पढमं नाणं तो दया,एवं चि
प्राणवृत्ति कुर्यात् । आदिः संसारः, तस्मान्मोक आदिमोक्का, 5 सब्वसंजए। अनाणी किं काही, किंवा णाही व्यपाषग
संसारविमुक्ति यावदिति । धर्मकारणानां तावदादिनूतं शमित्यादि" ॥१५॥
रीरं तद्विमुक्ति, यावज्जीवमित्यर्थः । किश्चासौ साधुर्वीजकन्दाये पुनः प्राण्युपमर्दैन सातमनिलषन्तीत्यशीलाः कुशीला
दीन् भुजाना, आदिग्रहणाद् मूलपत्रफलानि गृह्यन्ते ।
एतान्यऽप्यपरिणतानि परिहरन् घिरतो भवति । कुत इति द. वते संसारे एवंविधा अवस्था अनुन्नवन्तीत्याह
र्शयति-स्नानाभ्यतोवर्तनादिषु क्रियासु निष्पतिकर्मशरीरतयाथणंति लुप्पंति तसंवि कम्मी,
उन्यासु चिकित्सादिक्रियासु न वर्तते, तथा स्त्रीषु च विरतः पुढो जगा परिसंखाय भिक्खू ।
वस्तिनिरोधग्रहणात् अन्येऽप्याश्रवा गृह्यन्ते । यौवंभूतः सतम्हा विऊ विरतो आयगुत्ते,
वेभ्योऽप्याश्रधद्वारेभ्यो विरतो नाऽसौ कुशीसदोषैर्युज्यते, त
दयोगाश्च न संसारे बम्तमीति । ततश्च न पुखितः स्तनति, दटुं तसे या पमिसंहरेज्जा ॥ २०॥
नापि नानाविधैरुपायैर्विलुप्यत इति ॥२२॥ तेजस्कायसमारम्भिणो नूतसमारम्नेण सुखमभिलषन्तो
पुनरपि कुशीलानेवमधिकृत्याहनारकादिगतिगतास्तीवदुःखैः पौड्यमाना असह्यवेदनाघ्रा- जे मायरं च पियरं च हिच्चा-ऽगारंतहा पुत्त पसुंधणं च । तमानसा अशरणाः स्तनन्ति केवलं करुणमाक्रन्दन्तीति यावत् । कुलाई जे धावइ सानगाई,अहाहु से सामणियस्स दूरे।२३। (तथा सुप्पंतीति) ग्द्यिन्ते खङ्गादिभिः,एवं च कदीमानास्त्रस्य
(जे मायरं चेत्यादि ) ये केचनाऽपरिणतसम्यधर्माणन्ति प्रपलायन्ते । कर्माएयेषां सन्तीति कर्मिणः,सपापा इत्यर्थः।
स्त्यक्त्वा मातरं च पितरं च मातापित्रोर्दुस्त्यजत्वापादानम, तथा पृथक (जगा इति) जन्तव शति । एवं परिज्ञाय ज्ञात्वा भि
प्रतो भ्रातृहित्रादिकमपि त्यक्त्वेति एतदपि कष्टव्यम् । कणशीलो निशुः, साधुरित्यर्थः । यस्मात्प्राण्यपमर्दकारिणः संसारान्तर्गता विलुप्यन्ते तस्माद्विद्वान् परिमतो विरतः पापानुष्ठा
तथा अगारं गृहं, पुत्रमपत्यं, पशु हस्त्यश्वरथगोमहिण्यादिकं नादात्मा गुप्तो यस्य सोऽयमात्मगुप्तो, मनोवाकायगुप्त इत्यर्थः ।
धनं च त्यक्त्वा सम्यक् प्रवज्योत्थानेनोत्थाय पञ्चमहावतदृष्ट्वा च बसान्, चशब्दात् स्थावरांश्च दृष्ट्वा परिक्षाय तपघा
भारस्य स्कन्धं दत्त्वा पुनहींनसत्त्वतया रससातादिगौरवगृतकारिणी क्रिया प्रतिसंहरेन्निवर्तयेदिति ॥२०॥
शो यः कुझानि गृहाणि स्वायुकानि स्वाऽनोजनबन्ति धावति
गच्छति, अथाऽसौ श्रमणजावस्य श्रामण्यस्य दूरे वर्चत पवसाम्प्रतं स्वयूथ्याः कुशीला अभिधीयन्त इत्याह
माहुस्तीर्थङ्करगणधरादय इति ॥ २३॥ जे धम्मलकं वि णिहाय मुंजे,
एतदेव विशेषेण दर्शयितुमाहवियमेण साह य जे सिणाई।
कुला जे धावइ साउगाई,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org