________________
(६०१) कुलिगि (ण)
अभिधानराजेन्द्रः।
कुवाइकरंगसंतासणसीहनाद चोदगाह-किं बुत्तं कुलिंगो काणि वा लिंगाणि को वा विंगी- कुरा-कुल्या-स्त्री० । कुख्य टाए । “ सर्वत्र लवरामवन्" कुत्यितनिंग कुलिंगी, जस्स व पंचेंदिया असंपुष्ला ।
।।२।७ए । इति लकारादधस्थस्य यस्य लोपः । प्रा०२
पाद । कृत्रिमायां नद्याम, पयःप्रणाल्याम, जीवन्त्यामौषधी, लिगिदियाइं आता-उ लिंगं तो घिप्पते तेहिं ॥६६॥
नदीमात्रे च । स्त्री० । वाच । कुसद्दो प्रणिट्टवादी, कुत्सितेन्द्रिय इत्यर्थः। सेसं कंग(ज-काग-कलाग-पुं०। स्वनामख्याते सनिवेशे, यत्र धम्मिविप्रस्सेत्ति) जस्स पाणिगो (पंचिदिया असंपुरण त्ति) अस्थि पं- स्य भडिलाभार्यायां सुधर्मा स्वामी जझे। कल्प०० क्वण । चिंदिया, किं तर्हि असंपुराणा, जहा असंएिणणो परिफुरुत्थपरिच्छेदणो ण नवंति त्ति भणियं भवति,एरिसे अत्थे एयं वयणं । लुमिया कुलुमिका
| कुल्ल मिया-कुल्लमिका-स्त्री० । घटिकायाम, सूत्र०१७०४० ण भवति, श्मं तु पंच ण कजंति त्ति जणियं भवति,द्वान्छिया
२०॥ दारभ्य यावत् चतुरिन्द्रिय इत्यर्थः । सो कुलिंगी, लिङ्गमितिकवणय-देशी-लकुटे, बृ० १ ०। जीवस्य लक्षणं, यथा अप्रत्यकोऽप्यग्निधूमेन लियते शायत इत्यर्थः। एवं लिंगाणिदियाणि अतो बाल्मा लिङ्गमस्यास्ती
कुवन-कवल-न। की वसति बब-अच् । उतूपले, मुक्ताफले ति लिङ्गी, आत्मा लिंगी कहं घेप्पते, तेहिं इन्जियरित्यर्थः ।
च । वदर्याम्, “ षिद्गौरादिभ्यश्च" ४ । १ । ४१ । इति (पा. नि० चू. १००।
णि.) डी ! तस्याः फलम, अण् सुक। बदरीफले, न० ।
को वलनातू जले, सर्पोदरे च । न । " कुवलं जुवलनाम वाकुनिय-कुलिक-त्रि० । कुत्रमधीनत्वेन प्राशस्त्येन वाऽस्त्यस्य । सवुता,ताण दि जेण समाधी तत्कर्तव्यमिति" नि००१ उ० । ठन् । कुलश्रेष्ठे, शिल्पप्रधाने, शाकभेदे पुं० । वाच० । हल- | कवलय-कवलय-न० । कोवक्षयमिव शोजाइतुत्वात् । चत्पले, विशेषे, प्रश्न १ आश्र० द्वार । अधोनियरूतियक्तीक्ष्ण- वाच। नीलोत्पले, चं० प्र०१ पाहु०। रा०। प्रभः । का। लोहपट्टिकं कुनिक लघुतरं काष्ठं तृणादिच्छदार्थ यत् क्षेत्र वा- जी । स्था० । चन्द्रविकाशिनि कमले, कल्प०३ कण । को। ह्यते तन्मरुमएमलादिप्रतिद्धं कुसिकमुच्यते । अनु । दन्तान्तराबवतिन्यकृतकाष्ठे उभयपाश्र्वनिखातकाष्ठमयकोलकयोस्ति
कुवनयदलसाम-कुवलयदलश्याम-पुं०। नीलोत्पन्नदलसरशे र्यगव्यवस्थापिततीक्ष्णमोहपट्टकं हरितादिच्छेदनार्थ केत्रेषु यद्वा
श्यामले,जं. ३ वक ह्यते तद्बाटादिकृषीबलप्रतीतं वेदितव्यम् । विशेः । कुलितं णाम | कुवलयप्पन (ह)-कुवलयप्रभ-पुं०। पापमतिलिङ्गमात्रोपसुरट्ठा वि सते उहत्थप्पमाणं क, तस्स अंते अयखी लगा, तेसु जीविसाधस्तसावधाचार्येत्यपरनामके मरकतच्छवी तपस्विनि एगयाओ पगहारो य लोहपट्टो अमिजति सो जावति तं दोच्चादि उग्रविहारिणि श्राचार्य नेदे, यो हि चारित्रभ्रष्टेः स्वाजिमतचेतण तं सवदितो गच्छति,एयं कुत्रियं । नि००१ उ०। प्राचा
त्यालयसंपादनायाऽर्थितः, वक्तव्येऽपि पापमित्युक्त्वा भवं तीकुमय-न । भित्तौ, सूत्र १ श्रु० २ अ० १ उ० । नि० चू० ।। र्णवान्, भ्रष्टैश्च कुपितैः सावधाचार्य इति प्रथां नीतः। प्रति। इष्टकादिरचिता नित्तिः,मृत्पिण्मादिनिर्मितं कुड्यम् । वृ०२०।।
ग। (कथानकं च 'सावज्जायरिय' शब्दे भावयिष्यामि) कुलियका-कुलिकाकृत-त्रि० । कुड्यालीने कुमचे स्थापिते,
कुवनयायरिय-कुवलयाचार्य-पुं० । पदैकदेशे पदसमुदायोपब. २ उ०।
चारात् कुवलयप्रभाचार्यः। सावधाचायें, "भ्रष्टैश्चैत्यकृतेऽर्थितः
कुवलयाचार्यों जिनेन्छालये । यद्यप्यस्ति तथाऽप्यदः सतम इकुलिया-कुलिका-स्त्री० । कुड्ये, वृ० २उ०।
त्युक्त्वा नवं तीर्णवान्" । प्रति। कुझिब्बत-कुनिवत्-त्रि० । समानकुलोद्भवे, "अहवा कुलिन्वतो |
दूध, "अहवा कुलिव्वतो कवसद्धि-कुवसति-स्त्री० । अमनोशे बासस्थाने, “कभोयणउप्पवजा एगपक्खीओ।" वृ०४ उ० । कुत्रसके, "दोएहं वहणं कुवाससाकुवसह।सु किलिस्संता नेव सुहं नेवं निब्बुइंचवलच पिमए कुविधमतं जयनिधारे" (कुबियमंतं ति) कुलसत्क- भंति" । प्रश्न० २ आश्र० द्वार। मन्यसामाचार्यामभिधारयति । व्य०४ उ०।
कुवाइ (D)-कुवादिन-त्रि० । कुत्सिवादिनि, एकांशग्राहककुलीण-कलन-पुं० । स्त्री० । कुले खः। विशुरुकुलोत्पन्ने, बृ०१ |
नयानुयायिनि अन्यतीर्थिके, स्या० । “व्यास्तिकरथारूढः, चा सत्कुल जे हये,स्त्रियां ङीष् । को पृथिव्यां लीनः। भूमिलने पर्यायोद्यतकार्मकः । युक्तिसन्नाहवान् वादी, कुवादिज्यो भवत्रि०। संज्ञायां कन् । वाच०।
त्यलम् ॥१॥" सूत्र०२ श्रु०७०।। कुनावकुल-कुलोपकुल-न० । कुलानामुपकुलानां चाधस्तने कुवाइकुरंगमंतासणसीहणाद-कुवादिकुरङ्गसंत्रासनमिहनादनक्कत्रे, चं० प्र०१० पाहु०सू० प्र०।०। (तानि च 'कल पुं० कुवादिनः कुत्सितवादिन एकांशग्राहकनयानुयायिनोऽन्यतीशब्देऽत्रैव भागे ५५२ पृष्ठे दर्शितानि)
र्थिकास्त एव संसारवनगहनवसनव्यसनितया कुरङ्गा मृगाः,तेषां
सम्यक त्रासने सिंहनादा श्वसिंहनादाः। जिनवचनेषु,यथासिकुल्ल-कुल्य-न० । कुन-क्यप् । “सर्वत्र सवरामवन्"।।२।
हस्य नादमात्रमप्याकएर्य कुरङ्गाखासमासुत्रयन्ति तथा भगव७६ । इति सकरादधःस्थस्य यस्य लोपः । अस्थि, प्रा०२पाद । जिनप्रणीतवप्रकारप्रमाणवचनान्यपि श्रुत्वा कुवादिनखासतामष्टोणपरिमाणे शू, आमिषे च । कुले नवः यत् । कुखजाते, मश्नुवते, प्रतिवचनप्रदानकातरतां बिततीति यावत् । अनन्तमान्ये च । त्रि० । कुलाय हितं यत् । कुलहिते, त्रि० । कु- धर्मात्मकमेव तत्वमतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमास्थायां जवः यत्, यलोपः । कुख्यात्रवे, त्रि०ावाच ।
णान्यपि ने कुवादि--कुरङ्गसंत्रासनसिंहनादा" ॥ २२ ॥ स्या।
१५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org