________________
१ पद।
(६०२) कुवावारपोसह श्रान्निधानराजेन्द्रः।
कुसंसग्गञ्चाय कुवावारपोसह-कुव्यापारपोषध-पुं० । देशत एकतरस्य क- अर्द्धवेदधरावेता-वेकपकाविव द्विजी॥ स्यापि कुन्यापारस्याकरणे, सर्वतस्तु सर्वेषां कृषिसेवापाशुपा- प्रोषध्योऽमृतकल्पास्ते, शस्त्राशनिविधोपमाः। घ्यगृहकर्मादीनामकरणे, ध०२ अधि।
भवन्त्यरुपडता-स्तस्मादेतौ विवर्जयेत् ॥ कुवास-कुवासस-त्रि०। य० स०। मलिनमार्णवस्त्रावृते, प्रश्न छेद्यादिष्वननिको यः, नेहादिषु च कर्मसु ।
स निहन्ति जनं लोभात, कुवैद्यो नृपदोषतः । २ आश्रद्वार।
यस्तूजयको मतिमान्, स समर्थोऽर्थसाधने । कुविंद-कुविन्द-मुं० । स्त्री० । कुंभुवं कुत्सितं विन्दति विद शः।
आहवे कर्म निवोढुं, द्विचक्रः स्यन्दनो यथा"॥ वाच०। तन्तुवाये, वाचा प्रशा०१ पद । स्था०।
कुवेजकिरियादिणाय-कुवैद्यक्रियादिकात-न० । इभिषक्प्रकविंदववी-कुविन्दवल्ली-त्री०। वहीभेदे, प्रक्षा० १ पद।
वर्तितरोगचिकित्साप्रभृत्युदाहरणे," इहरा विवजश्रो बिहु, कुवित्ति-कत्ति-स्त्री. । कुगति समा। निन्दिताचरणे, ईय | कजकिरियादिणायतो जे
कुजकिरियादिणायतो गेओ । अवि होज तस्थ सिद्धी, श्राचरणे च । ब० वा ताते, त्रि०ावाच । अनु० ।
णानंगोन उय तत्थ॥" आदिशब्दादविधिविद्यासाधनादिपरिग्र
हः । पञ्चा० १५ विव०। कुविय-कुपित-त्रिका प्रवृरूकोपोदये, विपा०१ श्रु० अशा | जातकोपोदये, न.३ २०१०। कोपं गते, तं। कोपवति,
कुणि (णी)-कुवणि (णी)-स्त्री० । कुइर्षत घेणन्ते मत्स्याः। विपा-१ श्रु०८ अकृतकोपे, प्रम०२ श्राश्र० द्वार।"पायरियं
अम । वेण श्न । वा डीए । मत्स्य धान्याम, वाच० । “तो ण कुवियं नच्चा, पत्तिएण पसायए"। उत्त०१०। कुपितमिति
कुषेणा पीना" कुवेण्यत्र रूढिगम्या। प्रश्न.२ आश्र० द्वार। सकोपमनुशासनोदासीनतादिनिः । " पुरिसजाए वि तहा, कुंवरग्ग-कुवैराग्य-न०। दुःखगर्भमोहगर्नवैराग्ये, अष्ट०३२अष्ट। विणीयविणयम्मि णथि अहिओगो । सेसम्मि अहिशोगो, | कुचकारिया-कुर्वकारिका-स्त्री० । गुच्चवनस्पतिभेदे, प्रज्ञा जणवयजाए जहा आसे ॥” इत्यागमात् कृतबहिष्कोपं वा। उत्त०१०। आ० म०।
कव्वमाण-वेत-त्रि० विदधति, " आहेवचं पोरेवचं जाव कुकप्य-नाशनशयनजण्डकरोटकलोहाद्युपस्करजाते, आव.
ब्वमाणे विहरर" प्रज्ञा०२ पद । आचरति, प्राचा० १ श्रु०८ ६अ।धा"कुवियं घरोवक्खरकणगवारसलोहीकमाह- | अ०३००। गादि णाणाविहं" श्रा. चू०६ अ० । “योहाइवक्खरो कुप्पं"
कब्धय-केव्रत-न । कुत्सिते व्रते, " गोव्वदियादि सापेक्सिया सोहादि उपस्करः कुप्यमुच्यते । तत्र सोहोपस्करो सोहकवल्ली
पचम्गितावया पंचगव्वासणिया पवमादिया सब्बे कुब्वया" कुद्दालिकाकुठारादिकः, श्रादिशब्दान्मार्तिकोपस्करो घटादिकः कांस्योपस्करः स्थासकञ्चोझकादिक इत्यादिकः सोऽपि परि
नि० चू० ११ १०। गृह्यते । वृ०१ उ०।
कस-कुश-पुं० । कौ शेते शी-कः । कुं पापं श्यति शोड वा। कुवियपमाणाइकम-कुप्यप्रमाणातिक्रम-पुं० । गृहोपस्करस्य
"श-षोः सः"।७।१।२६० । इति शस्य षः। प्रा०१ पाद ।
पारदर्भ, उत्त०१५. अ० । का। दनविशेषे, उत्त०७०। स्थालकोत्रकादेः प्रत्याख्यानकालगृहीतप्रमाणोलने, उपा.
निर्मूलदर्भ, भ०८०६० दर्नाः समूत्राः, कुशाः निर्मूलाः। १ अ । अयं च इच्छापरिमाणस्य पञ्चमोऽतिचारोऽनाभोगादिना अथवा पञ्चैव स्थानानि परिगृहीतव्यानीत्यायनिग्रहवतः
विपा० १ श्रु०६ अ०नि० । कुशैर्दनैरवच्छिन्नमूलैः । भ०५ कस्याप्यधिकतराणां तेषां संपत्ती प्रत्येकं द्वयादिमीलनेन पूर्व.
श० ६ उ० । औ० । 'कुसो दनो' नि० चू०१ ० । न०। संख्यावस्थापनेनातिचारोऽयमिति । उपा. १ अ०। आव०।
आचा० । प्रज्ञा० । कुशनामके श्रीरामसुते, पुं० । जले,
न । सपोंदरे, वाच । वेधपोते काष्ठे, कुशो यो वेधप्रोतः कुवियफुफुगा-कुपितफुफुगा-स्त्री० । घट्टितकुकुलायाम, “सिं
प्रवेश्यते । बृ०१०। गाररसत्तरया, मोहकुवियफुफुगा हसहसि ति। जं सुणमाणस्स कह, समणेण न सा कहेयब्बा ॥२१॥" दश० ३ अ०।
कुसंघयण-कुसंहनन-त्रि० । दवा संहननयुक्ते, प्रश्न ३ कुवियसाला-कुपितशाला-स्त्री० । तल्पादिगृहोपस्करणशा
आश्र द्वार । सेवाऽऽर्तसंहनने, भ०७ श०६ १० । जंगबल
विकले, प्रश्न १ आश्र द्वार। लायाम, प्रश्न० ३ संब० घार। कुबुद्धि-कुकृष्टि-स्त्री० । कुत्सिता वृष्टिः कुवृष्टिः । कर्षकजनानन्नि
कुसंठिय-कुसंस्थित-त्रि० । हुएमादिसंस्थाने, प्रश्न० ३ माथा लषणीयायां वृष्टी, जं० १ वक्व०।
द्वार । दुःसंस्थाने, भ०७ श०६००। कवेज-कवैद्य-पुं। कुगति० सा दुर्मिषजि, पञ्चा० १५विवश 31
कुसंत-कुशान्त-पुं०।दर्भपर्य्यन्ते, रा०। तल्लकणदोषादिकं सुश्रुते उक्तम, यथा
कसंसग्ग-कुसंसर्ग-पुंसाधुजनैनिन्दनीये सहवासादी, ध०३ " यस्तु केवलशास्त्रज्ञः, कर्मस्वपरिनिष्ठितः ।
अधि। स मुह्यत्यातुरं प्राप्य, प्राप्य भीरुरियाऽऽहवम् ॥
कुसंसरगच्चाय-कुसंसर्गत्याग-पुं०। कुत्सितः साधुजनैनिन्दनीयः यस्तु कर्मसु निष्णातो, धाष्टच्चिगरबहिष्कृतः ।
संसर्गः सहवासादिस्तस्य त्यागो वर्जनम् । पार्श्वस्थादिभिः सह स सत्सु पूजां नानोति, वधं चाहति राजतः॥
सम्बन्धत्यागे,धाकुसंसर्गश्च साधूनां पार्श्वस्थादिनः पापमिउभावेतावनिपुणा-वसमी स्वकर्मणि ।
त्रैः सह संबन्धरूपः,तैः सह वासे हि स्वस्मिन्नाप तारग्भावाप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org