________________
ठा।
कलवडिंसय अभिधानराजेन्द्रः।
कुटिगि (ण) कुलवडिंसय-कुलावतंसक-पुं० । कुले अवतंसक श्व मुकुट | कुलाणरूप-कलानरूप-त्रि० । कुलोचिते, भ०११ २०११ श्व यः सः, शोनाकरत्वात् । कल्प०३क्षण । कुलस्यावतंसकः | ०। झा। शेखरः उसमन्वात् । भ० ११ श०११ उ०। झा
कुलादिपत्यार-कुमादिपस्तार--पुं० । कुलस्य गणस्य या विकुन्नवन-कुलव:न-त्रि०। कुलवृद्धिकारके, नामसत्योदा- माशे, व्य०३००। हरणं यथा कुलमवर्द्धयन्नपि कुबवरून उच्यते इति । स्था० कुलाय-कुलाय-पुं०। कुलं पक्षिसंघातोऽयतेऽत्र अय घम् ।
पक्षिनिलये नीमे, वाच । " पक्षिणामएमकान्यत्ति, कोऽप्याकुल वित्तिकर-कुलत्तिकर-त्रिका कुत्रस्य वृत्तिर्निवाहस्तकरः। रुह्य फणी तरी । कुलायमागतः सो हि, गृध्रेण निहितोऽन्यकुलनिर्वाहके, कल्प० ३ क्षण । झा।
दा"श्रा का स्थानमात्रे, कोलायो गतिरस्मात देहे, कमविणकर-कुलविवर्द्धनकर--त्रि० । विविधैःप्रकारैर्वध- न० । वाच०। नं विवर्धनं तत्करणशीलः। कुलस्याऽनेकैः प्रकार के, भ०११ कुलायार-कुलाचार-पुं०। कुल समये, यथा शकानां पितृशद्धिः, श०१२ उ० । ज्ञा० । “ अम्हं कुसकेउं अम्हं कुलदीव कुलप- अनीरकाणां मन्थनिकाशुमिः । सूत्र०१ श्रु.१ अ. १३०। ध्वयं कुप्रबर्डिसयं कुलतिनयं कुझांकत्तिकर कुचात्तकर कुन-कलायारसमसिय-कन्नाचारसमन्वित-त्रि० । कुलदापराहत, दिणयरं कुलाधारं कुलणांडेकरं कुत्रजसकरं कुलपायवं कुलविवकृणकरं सुकुमालपाणिपाय जाव दारयं पयाहिसि।"|
व्य० १ उ.। कल्प० ३ कण।
कुलारिय-कलार्य-पुं० । कुलं पैतृकः पकः तेन श्रार्यः । अपापा कुलविहि-कुलविधि-पुं० । कुलकोटिप्रकारे, "उववायरिस- निर्दोषाः कुलार्याः। विशुरूपितृकेषु, "यिहा कुडारिया मणुमुग्घायं च वणजाई कुलविहीओ" भ. ७ श०५ उ०।
स्सा पम्ात्ता । तं जहा-जग्गा नौगा राश्ना इक्खागा णाया
कोरवा।" स्था० ३ ग०१ उ०। कुलवेयावच-कुलवयात्य--म० । गच्चसमुदायस्य वैयावत्ये, औ०
कुलाल-कुलाल-पुं० । खी। कुल काझन् श्रव् अण् कुमा
झाति प्रा ला क वा । वाच०। कुम्भकारे, उपा० ७ ० । कुलसंताणतंतुवकणकर--कुलसन्तानतन्तवनकर--त्रि०। कुलरूपो यः सन्तानः स एव तन्तुर्दीर्घत्वात्तदर्धनकरं माङ्गल्य
को । कर्म० कुत्रकुभपक्षिणि, जातिवास्त्रियां ङीष् । ततस्तेन स्वात्तत्तथा । माङ्गल्यत्वात्कुलवर्डके, न० ८ ०२०।
कृतमित्यर्थे संज्ञायां कुलासा । वुञ् कौलालकः । तत्कृते शरा.
बादौ, त्रि० । वाचा कुलसंपल-कुत्रसंपन्न-त्रिग कुवं पैतृकः पकः तत्सम्पन्नः। नत्त
कुलालय-कुलाट-पुं० । कुलानि गृहाण्यामिपान्वेषणाधिनो नि. मपैतृकपक्कयुक्ते, नि । औ०। रा० । ज्ञास्था० । “जाई कुल
त्यं येऽटन्ति ते कुलाटा: मार्जारेषु, कुलाटा इव कु.लाटाः । ब्रासंपन्ना-पायमकिंचन सेवई किंचि । प्रासेविडं च पच्छा, त.
ह्मणेषु, सूत्र०२ श्रु०६अ। ग्गुणओ सम्ममालाए॥ति" स्था. ८ ठा० । गुणवत्पितृकत्वे, स्था० ३ ग०१ उ०।
कुमालय-पुंकुलानि क्वत्रियादिगृहाणि तानि नित्यं पिण्डपाकुलसमय-कुत्रसमय-पुं० । कुलाचारे, यथा शकानां पितृशुकिः,
तान्वेषिणां परतकुंणामालथो येषां ते कुलालयाः। कत्रियादिगृहे भानीरकापां मन्थनिकाशुद्धिः। सूत्र.१ श्रु०१ अ.१ उ०।
नित्यं निवां याचमानेषु, सूत्र०२ श्रु०६ अ०। “सिणायगाणं
तु दुवे सहस्से जे नोयर णितिए कुवालयाणं" सूत्र. २ कुनसयणमित्तयणकारग-कुलस्वजनमित्रभेदनकारक-त्रि०। वंशशातिसुहृद्विनाशजनके, तं।
कुलिंग-कुलिङ्गा-ना कुत्सितं लिङ्गंकुकिङ्गमा शिवसुखाऽसाधकलसरिस-कक्षसहस-त्रि कुन्नप्रतियोगिकसादृश्यवति,यथा | के.व तापसपरिव्राजकादीनां स्वरुचि विरचिताकारे, श्रा बलस्य राज्ञः पुत्रस्य महाबल इति नाम । तत्र कुत्रसदृशं तत्कु. चू०१०। प्रा० मा । कुताधिनि, पुंश्राम द्वि०। सस्य बलवत्पुरुषकुलत्वात् महायल इति नाम्नश्च बनवदधाभिधायकत्वात् । कुत्रस्य महावा इति नाम्नश्च सादृश्य
कुलिंगाल-कुलाङ्गार-पुं०। कुलस्य स्वगोत्रस्याङ्गार श्वाङ्गारो मिति । न० १० श० ११ उ०।
दूपकत्वाऽपतापकत्वाद् वा । कण्डरीककल्पे सुतभेदे, कूलवाकुलहन-कुलहेतु--पुं०। कुलकारणे, ज्ञा० १ ० १ ०।
लुकतुल्ये उदायिनृपमारकसदृशे वा शिष्यभेदे च । स्था० ४
म०१ उ०। कुन्नाजीव-कुनाजीव--पुं० । कुलमुग्रादिकं गुरुकुलं वाऽऽजी-1
कुझिंगि(ण)-कुलिनिन्-पुं०। कुत्सितो लिङ्गी कुलङ्गी विशे० वत्युपजीवति तत्कुलजमात्मानं सूचनादिनोपदय ततो नक्कादिकं गृह्णातीति कुलाजीवः । श्राजीवभेदे, प्राजीवपिण्डदोषयु
कुत्सित लिङ्ग कुलिङ्गं शिवसुखसाधक, तद्विद्यते येषां ते साधुभेदे, स्था० ४ ठा०२ उ०।
कुलिङ्गिनः । स्वरुचिविरचिताकाराचारेषु त्रिदणिमौद्धतापस
सरजस्कादिषु, “गिहिलिगि कुलिंगी य दवसिंगिणो तिन्त्रि कुमाण-कुलाण-पुंग। लणयोर्विपर्ययः। श्रावस्तीनगरीप्रतिबद्ध
हुति भवमम्गा।" दर्श० । कुतीथिकेषु, प्रश्न०२ श्राश्र० द्वार । देशभेदे, "सावित्थी य कुत्राणा कोडीवरिसं च लाढा य।" कुत्सितानि लिङ्गानि इन्द्रियाणि यस्याऽसौ कुसिनी। हीन्जियासूत्र.१ श्रु०५ १०१ उ० प्रा० । नि००।
यादौ, "कुलिंगी मरिजत जोगमासज।" श्रोध ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org