________________
कुलत्थर
अनिधानराजेन्डः।
कुलवंस यदा यस्मिन् कुले प्रधानः, एवंगुणसमत्वागतः स भवान् कु- माने।" कुनयोषिदादयोऽप्यत्र । “असंस्कृतप्रमीताना, त्यागिनां लस्थविरो भवति, कुलाचारविहिन्नू पासत्थाश्ठाणपरिक्खआ कुलयोषिताम" वाच० । आव०५०। सप्पणं च परं च परिरक्ख सो कुलथेरो भव । कुलथेरा गुणेहि व्ववेओ" । त्यक्तलनणे मावि कुलबहूणाय-कुलवधज्ञात-न। कुनाइन्नोदाहरणे, पश्चा०११ पं० चू।
विव०। कुलदियर-कुलदिनकर-पुं० । कुले दिनकर इव प्रकाशफ- कुलमंझण-कुलमएमन-पुंस्वनामख्याते आचार्य, स च विसं. त्वात् यः सः । कुलप्रकाशके, कल्प० ३ कण।
१४०६ मिते जातः सं० १४१७ मिते देवसुन्दरसृरिपाचे प्रव्रजितः
सं०१४४२मितेसूरिपदे स्थापितः,सिकान्तारोकोहारविचारसन कुलदीव-कुलदीप-पुं० । कुत्रे दीप इव दीपः प्रकाशकत्वात् । भ०११श० ११ १० । कुलप्रकाशके, मङ्गलकारके च । कल्प०
हनामानौ ग्रन्धौरचयित्वा सं०१४४५मिते देवलोकं गतः।जै० ३०॥ ३ कण । झा।
कुझमय-कुलमद-पुं० । कुलजवानिमाने, “दसहिं नाणेहिं अ
हमंतीति थंभेजा । तं जहा-जाश्मएण वा कुलमरण था।" कुलदेवया-कुलदेवता-खी०। कुले पूज्या देवता । कुमक्रमेणोपास्यदेवतायाम, वाच । “ तत्यंतरस्स कुलदेवया मा अ
स्था० १० ठा० । स०। किज्जुमायरो वाहेमि त्ति"। श्रा०म०द्वि० स्वगृहे कुलदेव
कुलमसी-कुल्लमपी-स्त्री० । कुलमालिन्यहेती,प्रश्न०३आश्रद्वार। ताऽनिनिवेशात् । स्था ४ ग०३उ०।।
कुलमहत्तरिया-कुलमहत्तारका-स्त्री० । कुले प्रतिष्ठितायां वृद्धकुलधम्म-कुलधर्म-पुं० । उग्रादिकलाचारे, कुलं चान्दादिक- स्त्रियाम, अवतीर्य वरं स्वयमेवाभरणान्युन्मुञ्चति घीरजिनः, माईतानां गच्छसमूहात्मकं तस्य धर्मः । गच्चसामाचार्याम,
तानि कुलमहत्तरिका छिन्नमुक्ताफअप्रकाशान्यभूणि विनिर्मुश्चस्था०१०ठा।
न्ती हंसलक्षणेन पटशाटकेन प्रतीति । प्रा० म० द्वि० । कुलपत्त-कुलमाप्त-न० । सचित्तनिमित्तोऽचित्तीनमित्तो वा यो | कुनय-कुलज-पुं० । स्त्री० । प्रशस्यकुलजाते, अनिनकुलजाते, व्यवहारः कुले किप्तो यथेदं सचित्तादिकं विवादास्पदीभूतं पश्चा० १विवः । विशिष्टकुलोत्पन्ने, स ह्यङ्गीकृतभारपारगमनं कुलेन छेत्तव्यमिति तत्कुत्रप्राप्तम् । सचित्तादिके विवादास्पदी- प्रति समयो नवतात
प्रति समर्थो नवतीति तस्य जिनभवनकरणेऽधिकारित्वम्।दर्शन भूते व्यवहारेण द्यतया कुत्रं प्राप्ते, व्य० ३ उ०।
कुलय-न०। गण्डूषे, ध०२ अधिक। कुलपब्धय-कुलपर्वत-पु.। कुले पर्वत श्व कुलपर्वतः अनजि- कुलरोग-कुन्नरोग-पुं० । कुलव्यापके रोगे, जं० २ वक्षः। जवनीयः, स्थिराश्रयसाधात् । भ० ११ श० ११ उ० । झा। कमल-काल-पुं० । गृझे, उत्त०१४ अ० । शकुनौ, उत्त० १४ कुले अपराभवनीये स्थिरे, कुनस्याधारे, कल्प० ३ कण। केत्रमर्यादाकावित्वेन कुलकल्पेषु पर्वतेषु, कुलानि हि लोकानां मर्यादा
अ। जलाश्रये आमिषजीविनि पक्तिविशेषे, सूत्र० १ १० ११ निबन्धनानि जवन्तीतीह तैरुपमा कृता।
अामार्जारे, "जहा कुक्करपोयस्स णिचं कुललो जयं"कुल
सतो मार्जारात् । दश०४ १०। समयक्खेत्ते एगृणचत्तासीसंकुलपन्चया पसत्तातं जहातीसं वासहरा पंच मंदरा चत्तारि नसुकरा ।
कुलव-कुम (स)व-पुं०। मगधदेशप्रसिद्ध धान्यमानविशेषे,
रा०। “चउसेइयाओ कुलो" अोघाचतस्रः सेतिकाः कुवः। तत्रवर्षधरास्त्रिंशद्, जम्बूद्वीपधातकीखण्डपुष्करार्द्धपूर्वापरा
अनु। "पत्थेण व कुत्रएण व,जह कोइ मिणज्ज सव्वधनाई," झंषु च प्रत्येकं हिमवदादीनां षमांजावात् । मन्दराः पश्चेषुकारा
दश०४ अ०।"तिहिण व पलाणि कुववो, करिसर्फ चेव होर धातकीखण्डपुष्करार्द्धयोः पूर्वेतरविभागकारिणश्चत्वारः, एव- वोधव्यो । चत्तारि चेव कुरवा, पत्थो पुग्ण मागहो हो॥" इह मेव एकोनचत्वारिंशदिति । २०४० सम।
कुलचो मागधदेशप्रसिद्धोयदा धरिमप्रमाणेन मातुमिष्यते तदा कुलपायव-कुलपादप-पुं० । छायाकरत्वात भाश्रयत्वाच कुल- स त्रीणि पलानि, एकस्य च कर्षस्य पत्रचतुर्भागरूपस्या वोस्य पादप व वृक्ष श्व कुत्रपादपः । कल्प० ३ क्वण । कुल
कव्यः । ज्यो० २ पाहु। स्याश्रयणीयछाये, ज्ञा०१ श्रु०१० भ०।
कुलव-कुलपति-पुं० । “मुनीनां दशसाहस्रं, योऽनदानादिपोकुलपुत्त-कुलपुत्र-पुं० । कुलरककः पुत्रः। वंशधरे पुत्रे, ततः
षणात् । अध्यापयति विप्रर्षि-रसौ कुलपतिः स्मृतः" ।। इति पुकर्मणि च मनोझा वुञ् कौलपुत्रकः। तद्भावे,तत्कर्मणि च।न०।।
राणोक्तअक्षणे मुनिन्नेदे, वाच । स चातिकोपनत्वेन,ण्यातोऽवाचा उत्त०१ अगावा(एकस्य कुलपुत्रस्य तातृधनमो
भूचामकौशिकः । मृते कुत्रपतौ तत्र, सोऽभूत्कुलपतिस्ततः॥" चने क्रोधाऽसत्यताकरणे उदाहरणं 'कोह' शब्दे वक्ष्यते)
श्रा० का । श्रा० चू० । वंशश्रेष्ठे च । कुलनायकादयोऽप्यत्र ।
वाच०। कुन्नप्पसूत्र-कुलप्रसूत-त्रि० । कुले सत्कुले प्रसृतः। सत्कुले जा
कुलवंस-कुलवंश-पुं० । क० स०। कुलरूपे वंशे, भ० ११ श. ते, वाच । “तरिप्रव्वा व पनि, मरिअर्व वा समरे समत्थेणं । असरिसजणउल्लावा, न हु सहि अव्वा कुझे पसूपणं ॥"
१० उ०।
कुलवंश्य-कुलवकणे वंश्य, “अासत्तकामाउंकुलवंसाउय कामं आव०४ अ०।
भोत्तुं परिजाएत्तुं ताण होहि।"
जश०३३३० ।कुलवंश्याकुलबहू-कुलवधू-स्त्री० । कुले गृहे एव स्थिता बधू गृहमात्र
त् कुन्नसकणवंशे भवः कुत्रवंश्यस्तस्मात्सप्तमं पुरुषं यावदित्यस्थितायां योषिति, “बते भूतां बजकुलवधूः कापि साध्वी म-। र्थः भएश० ३३ उ०।का।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org