________________
कुलक (ग)र
अभिधानराजेन्छः।
कुसक (ग)र मथ भरतचक्रवर्तिकासे कियत्यो दण्डनीतयः ययश्च तिष्ठन्ति । ते भनेनैव दण्डेन हतस्वमेवात्मानं मन्यमानाः प्रावर्तिषतेत्यत पाद
पुनरपराधस्थाने न प्रवर्तन्त इत्याशयः। अत्र चारष्टपूर्वशासनानां
तेषां दण्डादिगतेयोऽप्यतिशायिसमाविगसनमिदमिति परिहासणा न पढमा, मंडसिबंधो उहोइ वीया न।
इता इति वचनम् । अथोत्तरकालवर्तिकुलकरफाले कि सैव दएमचारगवियाई, जरहस्स चनधिहा नीती।
नीतिरन्या वेत्याशङ्कायां समाधत्ते-(तत्थ णमित्यादि) तत्र केमभरतस्य साम्राज्यानुभवनकाले चतुर्विधा दण्डनीतिरभूत्। धरविमलवाहनचक्षुष्मद्यशस्व्यभिचन्द्राणामेतेषां पञ्चानां कुलतद्यथा-प्रथमा स्वल्पापराधविषया परिभाषणा प्रागुक्तस्वरूपा कराणां मा इत्यस्य निषेधार्थस्य करणमभिधानं माकारो नाम भगवता आदिनाथेन प्रवर्तिता आसीत् । द्वितीया मएमसिब- दण्डनीतिरभवत् । शेषं पूर्ववत् । आवश्यकादौ तु-विमलवाहन्धो मगडलिबन्धाख्या आदिनाथैनव प्रवर्तिता, साऽपि किश्चि- नचकुष्मतोः कुलकरयोर्या हाकाररूपा दण्डनीतिः, यश्चाभिचमहापराधविषया तृतीया चारकलकणा भरतेन माणवकविधि प्रसेनजितोरन्तराले चन्द्राजस्थाकथनमित्याद्युत्तरं तवाच. परिभाव्य प्रवर्तिता, सा गुरुतरापराधविषया ।चतुर्थी कृविच्छ- नान्तरेणेति। अयमर्थः-क्रमेणातिसंस्तवादिना जीणे भीतिकत्वेन दादिका, प्रादिशब्दाच्चिरकर्तनादिपरिग्रहः। कुनकराणामुत्प- हाकारमतिकामंस्तु अङ्कमिव गम्भीरवेदिषु गजेषु युग्मिषु त्तिः, "पलितोवमटुन्नागे, सेसम्मि य कुलगरुप्पत्त।" इति वच- केमंधरः कुनकुञ्जरो ऽश्चिकित्से हि चिकित्सान्तरं कानात्। तत्र पल्योपम किलासत्कल्पनया चत्वारिंशद्भागं परिक- यमिति द्वितीयां माकाररूपां दएमनीर्ति चकार तेच विमलवापते, तस्याष्टमो नागः,पञ्च च, विधि परिभाब्य प्रवर्तिता, सा हनादयश्चत्वारोऽनुचकुः । अत्र संप्रदायविदः-महत्यपराधगुरुतरापराधविषया, चतुर्थी छविच्छेदादिका । मादिशब्दा-1 पदे माकाररूपा इत्यभिप्रेत्येव । धीहेमसूरयस्तु ऋषभचरित्रे च्चिकर्तनादिपरिग्रहः । सा महापराधविषया, जरतेनैव मा. सप्तकुलकराधिकारे यशस्विवारके दएकनीतिमाश्रित्याह
वकनिधेः प्रवर्तितेति । अन्ये तु चतम्रोऽप्येताः दण्डनीतयो "पागस्यल्पे नीतिमाद्यां, द्वितीयां मध्यमे पुनः । महीयसि वे जरतेनैवोत्पादिता इति व्याचकते। प्रा० म०प्र०।
अपि च,स प्रायुक्त महामतिः" ॥३॥ इत्याहुः। अथ तृतीयकुलकपञ्चदशकुलकराणां तु
रपञ्चकव्यवस्थामाह-"तत्य णमित्यादि"। इदं सूत्रं गतार्थ, नवरं
धिगित्याक्वेपार्थ एव,तस्य करणमुच्चारणं धिक्कारः। संप्रदायस्त्वतत्य मुमई-पमिस्मुई-सीमंकर-सीमंधर-खेमंकराएं ए
यम्-पूर्वनीतिमतिक्रामत्सु तेषुत्रपामर्यादे श्व कामुकेषु च धिग्तेसिं पंचएहं कुलगराणं हकारेणामं दंगणीई होत्था । तेणं | नाम्नी धिक्कारदएकनीतिं विदधे, तां च प्रसेनजिदादयश्चत्वारोमणुमा हकारेणं दंडेणं हया समाणा लज्जिा विलिमा
ऽनुकृतवन्तः। महत्यपराधेधिकारी, मध्यमजघन्ययोस्तुमाकारविडाभीपातुसिणा विणआउणया चिट्ठति । तत्थ णं खेम
हाकाराविति । अन्यास्तु परिजाषणाद्या भरतकामे, "परिभास
णा न पढमा, मंझलिबंधम्मि होइ पीाउ । चारगछविभाई, धरविमलवाहणचक्खुमंजसपअनिचंदाण एतेसि णं पं- नरदस्स चउविहानीई"॥ इति वचनात्। ऋषभकाले श्त्यन्ये । चएहं कुलगराणं मकारणामं दंगणीई होत्या। तेणं म]- जं. २ वक्षः। आ मकारेणं दंडेण हया सयाणा जाव चिट्ठति । तत्थ एं
अतीतायामुत्सर्पिण्याम्चंदाजपसेणईमरुदेवणानिनसभाणं एतेसिणं पंचएहं कल- जंबुद्दीवेणं दी जारहे वासे तीयाए उस्सप्पिणीए सत्त गराणं धिक्कारे पापं दंकणीई होत्या | तेणं मणु कुझगरा होत्या । तं जहा-" मित्तदामे सुदामे य, सुपासे धिक्कारेणं दमणं हया समाणा० जाव चिट्ठति ॥ य सयंपभे । विमलघोसे सुघोसे य, महाघोसे य सत्तमे"। तेषु पञ्चदश कुलकरेषु मध्ये सुमनिप्रतिश्रुतिसीमकरसीम-| सग स्था न्धरकेमंकराणामेतेषां पश्चाना कुलकराणां हा इत्यधिक्षेपार्थक
अतीतायामवसर्पिण्यामशब्दस्य करणं हाकारो राम दरामोऽपराधिनामनुशासनं तत्र ___जंबुद्दीवे णं दीवे जारहे वासे तीयाए भोसप्पिणीए दस नीतिायोऽभवत् । अत्रार्य संप्रदायः-पुरा तृतीयाऽऽरान्तकालदोषेण वतन्तुष्टानामिव यतीनां कल्पबुमाणां मन्दायमानेषु स्वदे
कुलगरा होत्या । तं जहा-"सयंजने सयाऊय,जियसणाहावयवेचिव तेषु मियुनानां जायमाने ममत्वेऽन्यत्स्वीकृतं तम-|
तसेण य । कजसेणे जीमसेणे, महासेणे य सत्तमे" । म्यस्मिन् गृह्णाति, परस्परं जायमाने बिवादे सहशजनकृतपराभ- दढरहे दसरहे सयरहे। स| स्था० । बमसदिन आत्माधि सुमति स्वामितया ते चक्रुः स च तेषां ___ आगमिष्यन्त्यामवसर्पिण्यामतान् विभज्य स्थबिरो गोत्रिणं व्यमिव ददौ, यो यःस्थितिमति. चक्राम तच्चासनाय जातिस्मृत्या नीतिकत्वेन हाकारदण्डनी
जंबुद्दीवे दीवे भारहे वासे आगमिस्साए प्रोसप्पिणीए ति चकार, तां च प्रतिश्रुत्यादयश्चत्वारोऽनुचरिति तया च ते
दस कुलगरा भविस्संति । तं जहा-सीमंकरे सीमंधरे खेकीरशा अनवन्नित्याह-" तेणमित्यादि " ते (मणुजा णमिति) मंकरे खेमंधरे विमलवाहणे । संमुत्ती पमिस्सुए ददधणू प्राम्यत, हकारेण दण्डेन हताःसन्तो लजिता नीडिताः, व्यसीकिताः संजातव्यनीकाः । व्यलोकमपराधः। “विडा" इति विशे
सयधणु दसधणु । स्था० १० ठा। पतो जातवीमा, सज्जाप्रकर्षवन्न इत्यर्थः। एते त्रयोऽपि पर्यायश
प्रागमिष्यन्त्यामुत्सापयामब्दा बजाप्रकृष्टतावाचनयोक्ता भीता व्यक्तम्, तूष्णीका मौनभा
जंबुद्दीवे दीवे जारहे वासे श्रागमिस्साए नस्सप्पिपीए जो विनयावनता न तूलपग श्व निखपा निर्भया जल्पाका भाई सत्त कुलगरा भावस्संति। तं जहा-“मित्तवाहण मुभामे य,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org