________________
(५७) कुलक (ग) अनिधानराजेन्धः।
कुलकोडी मुपने य सयंपभे । दत्ते मुहुमे सुबंध य, आगमिस्सेण | मत्स्यमकरादयः, तेषामर्द्ध त्रयोदशकुलकोटिशतसहस्राणि, सारोक्खई"॥१॥स्था०७ग।
द्वादश कुलकोटिलेक्षा इत्यर्थः । पत्तिणां केकिकाकादीनां
द्वादश, चतुष्पदानांगजगर्दनादीनां दश, उरःपरिसाणां भुज प्रागमिष्यन्त्यामुत्सर्पिण्यामैरवते
ङ्गादानां दश, भुजपरिसाणां गोधानकुलादीनां नव फुलको. जंबुद्दीवे गं दीवे आगमिस्साए उस्सप्पिणीए एरवए टिवताणि भवन्ति । मासे दस कुलगरा विस्संति । तं जहा-विमरवाहणे सी. बन्धीसा पणवीसा, सुरनेरझ्याण सयसहस्साई। मंकरे सीमंधरे खेमंकरे खेमंधरे दसधणू ददयण सयधणु वारस य सयसहस्सा, कुलकोमीणं मणुस्साए| पमिसुई सुमईति । स०॥
पविशतिर्देवानां, पञ्चविंशतिः नारकिणां, मनुष्याणां पुनादश कुक्षक (ग ) रइत्थी-कुलकरखो-स्त्री० । कुल करपत्नी- कुल को टीनां शतसहस्राणि भवन्ति । धु, “ चंदजस चंदकता, सुरूप पडिरूव चम्खुकंता अथ पूर्वोक्तानामेव कुलानां सर्वसंख्यामाहय । सिरिकता मरुदेवी, कुढ़करइत्थीण एामाई ॥ १ ॥"
एगा कोमाकोमी, सत्ताण नई नवे सयसहस्सा। स्था०७ठा।
पन्नासं च सहस्सा, कुल कोमीणं मुणेयव्वा ।। १ ।। मक (ग) सांडिया-कुलकरगएिमका-स्त्री। कुलकरवक्तव्यताधिकारानुगतायां वाक्पद्धतौ, यत्र कुलकराणां विम
वसंख्यया एका कुल कोटिकोटिः सप्तनतिकुलकोटीनां लवाहनादीनां पूर्वजन्माभिधीयते। स० ।
शतसहस्राणि पञ्चाशच्च सहस्राः कुल कोटीनां ज्ञातव्याः ।
प्रव० १५१ द्वार। कुलक (ग) रखस-कुलकरवंश-पुं० । कुलफराणां प्रवाहे मन्चये, तत्प्रतिपादकत्वात् प्रवचने च।स।
चरिंदियाणं नव जाइकलकोमिजोणिप्पमुहायसहस्मा कुलकहा-कुलकथा-खी। स्त्रीणां कुलप्रशंसायाम, यथा-"प्र- पत्मत्ता। जयगपरिसप्पथक्षयरपंचिंदियातरिक्खजोणियाणं हो चौलुक्यपुत्रीणां, साहसं जगतोऽधिकम् । पत्युम॒त्या विश- नव जाइकुलकोमिजोणिपमुहसयसहस्सा परमत्ता ॥ न्स्यनिं, याः प्रेमरहिता अपि ॥१॥" प्रश्न०४ संब० द्वार। “नव जाश्त्यादि । चतुरिन्डियाणां जाती यानि कुल कोटीकुलकित्तिकर-कुलकीर्तिकर-त्रिका मुख्याति (एकदिम्गामिप्र- | नां योनिप्रमुखानां योनिधाराणां शतसहस्राणि तानि तथा सिकि) करे, झा०१ श्रु०१०। भ० । कल्प० ।
भुजैगच्छन्तीति जगा गोधादय इति । स्था० ६ ठा० । कुलकेज-कुलकेस-त्रिका केतुः चिह्न ध्वज इत्यनान्तरम, केतुरिव चनप्पयथलयरपंचिदियतिरिक्खजोणियाणं दस जाइकलकेतुर द्धतत्वात् , कुलस्य केतुः कुबकेतुः । भ० ११ श० ११ १० ।। कोमिजोणीपमुढसयसहस्सा पसत्ता । नरपरिमप्पथलयरपंका० । कुलेऽत्यद्भुने, कल्प० ३ क्वण ।
चिंदियतिरिक्खजोणियाणं दश जाइकुनकोडिजोणिप्पमुहसकुलकोमी-कुसकोटि (टी)-स्त्री० । एकेन्छियादीनां जातिविशेषे,
यसहस्सा पप्पत्ता ॥ यथा द्वीन्द्रियाणां गोमये उत्पद्यमानानां कृम्याद्यनेकाकाराणि कुनानि । स्था० १० ठा।
" चउप्पए " इत्यादि । चत्वारि पदानि पादा येषां ते चतुष्प
दाः, ते च ते स्थो चरन्तीति स्थलचराश्चेति चतुष्पदस्थनचइदानी " कुलकोडीणं संखा जीवाणं ति" पञ्चाशदधिक
राः,ने च ते पञ्चेन्द्रियाश्चेति विग्रहः । पुनस्तिर्यग्योनिकाति शततम द्वारमाह
कर्मधारयः, तेषां दशेति दशैव, जातो पञ्चेन्डियजातो, यानि कुबारस सत्त य तिनि य, सत्त य कुलकोमिसयसहस्साई।। लकोटीमा जातिविशेषलक्कणानां योनिप्रमुखानि उत्पत्तिस्थाननेया पुढविदगागणि-चाऊणं चेव परिसंखा ।। ए७७ ॥ द्वारकाणि शतसहस्राणि बकाणि तानि तथा प्रशनानि सर्वपृथियुद्धकाग्निवायनामेव कुलान्याश्रित्य परिसंख्यानं परि
विदा। तत्र योनिर्यथा-गोमयो द्वन्द्रियाणामुत्पत्तिस्थानमङ्गला.
नि तत्रैकत्रापि द्वीन्द्रियाणां कृम्याद्यनेकाकाराणि प्रतीतानि।त. संख्या यथाक्रमं शेया। तद्यथा-द्वादश कुत्रकीटिशतसहस्राणि
था उरसा वसा परिसर्पन्ति संचरन्तीत्युर परिसास्ते च सक्काः पृथिवीकायिकानां, सप्त उदकजीवानां, त्रीण्यग्निका
ते स्थलचराश्चेत्यादि । स्था० १० ग०। यिकानां, वायूनां पुनः सप्तैव कुत्रकोटिशतसहस्राणि ।।
आचाराङ्गप्रथमाध्ययनषष्ठेद्देशकवृत्तौ-“कुल कोडिसयम्हकुन्नकोमिसयसहस्सा, सत्तष्ट्ठ य नत्र य अत्रीसं च ।
स्सा, यत्तीसमयहनव य पणवोमा । पगिदिबितेदिय-चरिबेइंदिअतेइंदि-चतुरिंदियहरियकायाणं ॥७॥ दिन हरिप्रकायाणं"॥१॥ अत्र गाथायां पृथिव्यादिचतुी कुलअत्रापि यथासंख्येन योजना-द्वीम्याणां सप्त कुनकोटिश- कोटिनका द्वात्रिंशद्वनस्पतिकायानां पञ्चविंशनिकुत्रकोटिलक्षाः। तसहस्राणि, अष्टौ त्रीणियाणाम, नव चतुरिन्जियाणाम्, अष्टावि- संग्रहगयां तु-"एगिदिएसु पंचसु, घारसगतिसत्तश्रध्वीसाय" शतिहरितकायिकानां समस्तवनस्पतिकायिकानाम। इति । अत्र चतुर्मा पाथच्यादीनां द्वादशसप्तत्रिसप्तमीसने एकोअद्भत्तेरस बारस, दस दस नव चेव सयसहस्साई ।
नत्रिंशत्कुलकोटिलक्का भवन्ति । अाचाराङ्गवृत्तौ तु पृथिव्यादीनां
पृथक २ कति कुलकोटिलक्का शनि सम्यक प्रसाध्यमिति प्रश्ने, जलयरपक्खिचउप्पय-नरभुयसप्पाण परिसंखा एym
उत्तरंतु आचागडोक्तपृथिन्यादीनां चतुर्मा द्वात्रिंशतकुनकोटिनमत्रापि यथाक्रमं पदघटना । जले चरन्ति पर्यटन्तीति जलचराः, केषु प्रत्येक व्यक्तिनोपलभ्यत इति ।प्र०१६ । सेन० ३०२ उद्वा०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org