________________
(५१५) कुलक(ग)र अभिधानराजेन्द्रः ।
कुलक(ग)र शवंश्यान् यावत् पूर्वदर्शितन्यायेनैकसिंश्चत्वारिंशत्तमेऽवशिष्टे मिवात्मानं मन्यमानः पुनरपराधस्थाने न प्रवर्तत इति, तस्य द. भागेऽसंख्ययानि पूर्वाणि, तानि च यथोत्तरं हानहीनानि। माने | एनीतिता । एवं मा इत्यस्य निषेधार्थस्य करणमभिधानं मास्तु संख्येयानि पूर्वाणीत्यादि। इत्थं चाविरुकमिव प्रतिजाति । कारः। तृतीय चतुर्थकुलकरकाले महत्यपराधे माकारो दएमा, यत्तु हारिजदयामावश्यकवृत्तौ-"पनिोवमदसम-सो पढमस्सा- तरत्र तु पूर्व एवेति । तथा धिगधिकेपार्थ एव, तस्य फरणमुच्चासंतओ असंखिज्जा । ते आणुपुबिहीणा,पुवा नाभिस्स संखि- रणं धिकारः, पञ्चमषष्ठसप्तमकुलकरकाले महापराधे धिक्कारो ज्जा"॥१॥इति गाथाव्याख्याने मतान्तरेण नाभेरसंख्येयपूर्वायुष्का- दएमः, जघन्यमध्यमापराधयोस्तु क्रमेण हकारमताराविति । त्वमुक्तम् , तत्त कुलकरसमानायुष्कत्वन कुत्रकरपत्नीनां मरुदेव्या आह च-"पढमवितियाण पढमा, तश्यच उत्थाण अभिणया अप्यसंख्यपूर्वायुष्कातापत्तौ मुक्त्यनुपपत्तिरिति तत्रैव दूषितम- वीया । पंचम छहस्स व स-त्तास्स तक्या अभिणवा उ" स्तोतिन कोऽपि परस्पर विरोधः। यथाऽऽवश्यकादिषु विमलवा. इति । तथा परिभाषणं परिभाषा, अपराधिन प्रति कोपाहनस्य पल्यदशमांशायुष्कत्वं, तद्वाचनान्नेदादवगन्तव्यम्। यच्च विष्कारेण मा यासीरित्यभिधानम् । तथा मरामलबन्धो-मएडग्रन्थान्तरे नामपाठे नेदः, सोऽपि तथैवेत्यत्र सर्ववित् प्र- बमिङ्गितं वत्र तत्र बन्धो-नास्मात्प्रदेशाद् गन्तव्यमित्येवं बप्रमाणमित्यलं विस्तरेण । अथ प्रस्तुतमुपक्रम्यते-तद्यथेति। तान् चनलकणः पुरुषमएमबपरिचारणशक्षणो वा । चारकं गुप्तिगृनामतो दर्शयति-सुमातः १ प्रतिश्रुतिः ३ सीमंकरः ३ सी- हम विच्छेदो हस्तपादनासिकाऽऽदिच्छेदः । इयमनन्तरा चतुमंधरः ५ केमंकरः ५ केमंधरः ६ विमलवाहनः ७ चक्का- विधा जरतकाले बनूव । चतसृणामन्त्यानामाद्यद्वयमृषनकाले, मान् ८ यशस्वी ए अजिचन्छः १० चन्द्राभः ११ प्रसेनजित् | अन्ये तु भरतकाल इत्यन्ये । आह च-"परिभासणा उप१५ मरुदेवः १३ नाभिः १४ ऋषभ इति । यत्पुनः पद्मचरित्रे ढमा, मंडलिबंधम्मि होइ वीयानो । चारगछविछेदाई, भचतुर्दशानन कुलकरत्वमनिहितम्, अत्र तु पञ्चदशस्य ऋषभ- रहस्स चन चिहा नी" ॥ स्था०७०। स्थापि, तारतक्वेत्रप्रकरणे भरतभर्तुरतनाम्नोऽपि महाराज
अधुना नीतिद्वारप्रतिपादनार्थमाहस्य प्ररूपमा प्रक्रमितव्याऽस्तीति झापनार्थमिति । जं०२ वक्ष। हक्कारे मक्कारे, धिक्कारे चेव दंमनीईउ । कल्पवृक्षाः
वोच्छं तासि विसेसं, जहक्कम आणुपुबीए । विमलवाहणेणं कुनकरे सत्तविहा रुक्खा उपभोगत्ताए दकारो मकारो धिक्कारश्चेति कुअकराणां दएमनीतयः,ततोषहवमागच्छिसु । तं जहा-“मत्तंगया य निंगा, चित्तंगा क्ष्ये तासां दण्डनीतीनां विशेष यथाक्रम, या यस्य तां तस्य चेव होंति चित्तरसा । मणियंगा य अणिप्रणा, सत्तमगा वक्ष्ये ति नावः । तामपि तथा वक्ष्ये, आनुपूर्व्या परिपाट्या कप्परुक्खा य" ॥१॥
विमलधाहनादारज्य क्रमेणेति यावत् ।
प्रतिज्ञातमेव करोतितथा विमलवाहने प्रथमकुलकरे सन्ति सप्तविधा ति। पूर्व शविधा अजूवन् , ( रुक्ख त्ति) कल्पवृक्षाः ( उवभोगत्ताए
पढमविझ्याण पढया, तइयचउत्याण अहिणवा विश्या। त्ति) उपनोग्यतया (हव्वं ) शीघ्रमागतवन्तो भोजनादिसंपा- पंचम उट्ठस्स य स-त्तमस्स तझ्या अहिणवा तु ।। दनेनोपनोगं तत्कालीनमनुष्याणामागता इत्यर्थः। "मत्तं गया य" प्रथमद्वितीययोः,सूत्रे द्वित्वेऽपि बहुवचनं प्राकृतत्वात् । कुलकगाहा । (मत्तंगया शति) मत्तं मदः, तस्य कारणत्वाद् मद्यमिह रयोः प्रथमा हक्कारलकणा दएमनीतिः । तृतीयचतुर्थयोः यमत्त शब्देनोच्यते, तस्याङ्गभूताः कारणभूताः, तदेवाङ्गमवयवो शव्यभिचन्डाख्ययोः कुलकरयोरभिनवा द्वितीया मक्कारतयेषां ते मत्ताङ्गकाः, सुखोपमद्यदायिन इत्यर्थः । चकारः पुरणे । क्षणा दण्डनीतिः। किमुक्तं भवति?, स्वल्पापराधे प्रथमया दण्डः (भिग त्ति ) संशाहाब्दत्वात् भृङ्गारादिविविधभाजनसंपाद- क्रियते,महापराधे द्वितीययेति।तथा पञ्चमषष्ठयोः सप्तमस्य च का भृक्षाः।( चित्तंग त्ति) चित्रस्यानेकविधस्य माल्यस्य तृतीया धिक्काराण्या अभिनवा। एषा उत्कृष्टा,द्वितीया मध्यमा,प्र. कारणत्वात् चित्राङ्गाः । (चित्तरस त्ति) चित्रा विचित्रा रसा म. थमा जयन्या । एताश्च तिस्रोऽपि लघुमध्यमोत्कृष्टापराधेषु यधुरादयो मनोहारिणो येभ्यः सकाशात्संपद्यन्ते ते चित्ररसाः। थाक्रमं प्रवर्तिता ति। (मणियंग त्ति)मणीनामाभरणजूतानामङ्गभूताः कारणभूता सेसा न दंमनीती, माणवगनिहीउ होइ भरहस्स । मणयो वाउलान्यवयवा येषां ते मण्या , नूषणसंपादका इ
उमभस्स गिहावासे, असक्कतो आसि आहारो। त्यर्थः । (अणियण त्ति) अननकारकत्वादनग्ना विशिष्टवस्त्रदायि
शेषा चारकरविच्छेदल कणा दएमनोतिर्भरतस्य माणवकना, संशाशब्दो वाऽयामिति । (कप्परक्ख त्ति)उक्तव्यतिरिक्त
निधेः सकाशाद्भवति । श्यमत्र भावना कोपाविष्करणेन "रे. मामान्यकल्पितफलदायित्वेन कल्पना कल्पः, तत्प्रधाना वृक्षाः
त: स्थानान्मा यासीः" इत्येवं यत्परिभाषणं,यश्च मामलिबन्धीकल्पवृक्षा रति।
यथा नास्मात्प्रदेशामन्तव्यमित्येवंरूपे द्वे दएकनाती जगवता अथैते कुलकरत्वं कथं कृतवन्त इत्याह
ऋषमस्वामिना प्रवर्तिते । चारकछविच्छेदाख्ये च द्वे दरामनीती ( नीतिद्वारम्)
भरतेन माणवकनिधेरिति । इदं च नीत्युत्पादानिधानमन्यास्वसत्तविहा दंढणीई पत्ता । तं जहा-हक्कारे मक्कारे धिक्कारे
प्यतीतासु एण्यासु चावसर्पिणीषु अयमेव न्याय इति स्पपरिनासे मंझलिबंधे चारए विच्छेदे ।।
नार्थम, तस्य च भरतस्य पिता ऋषभनाथः, तस्य च ऋषना( दमनीइ ति) दण्डनं दामोऽपराधिनामनुशासनं, तत्र | थस्य गृहवासे आहार आसीदसंस्कृतः स्वभावसंपन्नः। भगवतो तस्य वा,स एव वा नीतिर्नयो दरानीतिः। (हकारे त्ति) हा इ. हि ऋषभस्वामिनो यावद्गृहवासस्तावहेवेन्नादेशाद्देवा देवकुत्यधिकेपार्थः,तस्य करणं हक्कारः। अयमर्थः-प्रथमद्वितीयकुलक- रुत्तरकुरुकेंत्रयोः स्वादूनि फलानि, कीरोदसमुहाच्च उदकमुपरकाले अपराधिनो दपमो हकारमात्र, तेनैवासौ हतसर्वस्व- नातवन्त इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org