________________
(५०) कुरा अन्निधानराजेन्डः।
कुरुचंद आयामो देध्ये,विष्कम्नो विस्तारः,उश्चत्वमुच्छ्यः , उद्वेधो त्रुवि गुणानामिव सज्जनः"॥१॥ आकास्वनामके ऋषभदेवपुत्रे,कप्रवेशः, संस्थानमाकारः, परिणाहः परिधिरिति ।
ल्प०७ कण । महावीरशान्तिाजनपूर्वजेषु च । स्था० ६ ०। तत्र अनयोः प्रमाणम्
कुरुकुया-कुरुकुचा-स्त्री०बहुना जलेन पादप्रकासनादौ,ओघा " रयणमया पुष्फफला, विक्खभो अट्ट अट्ट उच्चत्तं । प्राचा० । नि० चू०। जोयणमद्धबेहो, खंधो दोजोयाविद्धा ॥१॥
कुरुक्खेत्त-कुरुक्षेत्र-न। कुरुणा चन्द्रवंश्यनृपभेदेन कृष्ट क्षेत्र, दो कोसा विच्छिन्नो, विडिया गज्जोयणाणि जंबूए ।
कुरुदेशान्तर्गतं वा केत्रम् । शाक० मध्यपदलोपः। चाउद्दिसि पि साला, पुब्बिल्ले तत्थ सालम्मि ॥२॥
"प्रजापतरुत्तरवेदिरुच्यते, भवणं कोसफ्माणं, सयणिज तत्थ णाढियसुरस्स।
सनातनी रामसमन्तपञ्चकम् । तिसु पासाया साले-सु तेसु सीहासणा रम्मा" ॥३॥
समीजिरे तत्र पुरा दिवौकसो, शाल्मस्यामप्येवमेवेति कूटाकारा शिखराकारा शाल्मली कूटशा
वरेण सत्रेण महावरप्रदाः॥१॥ ल्मनीति संझा, सुष्ठ दर्शनमस्या इति सुदर्शनेतीयमपि संझेति।
पुरा च राजर्षिवरेण धीमता, (तथि त्ति) तयोमहादुमयोमहत्यादि । महती ऋफिरावासप
बहूनि वर्षापयमितेन तेजसा। रिवाररत्नादिका ययोस्तो महार्धेकौ । यावद्ग्रहणात् “महज्ज.
प्रकृष्टमेतत् कुरुणा महात्मना, श्या महाणुनागा महायसा महाबा महासोक्खेति । "
ततः कुरुक्षेत्रमितीह पप्रथे" ॥२॥ पाच । तत्र द्युतिःशरीराभरणदीप्तिः, अनुभागोऽचिन्त्या शक्तिः वैक्रिय
लोकोत्सररीत्या ऋषभदेवस्य पुत्रः कुरुः, तस्य क्षेत्रम् । करणादिका, यशः ख्यातिा, बलं सामर्थ्य शरीरस्य, सौख्यमा
हस्तिनापुरे, ती०१६ कल्प । नन्दात्मकम। "महसेक्खा" इति क्वचित् पाठः। महेसौ महेश्वरा
"शतपुध्यामभूनान्नि-सूनोः सूनुः कुरुनृपः । वित्याख्या ययोस्ती, महेशाच्याविति पत्योपमं यावत स्थितिरा
कुरुक्केत्रमितिख्यातं, राष्ट्रमेतत्तदास्यया । युर्ययोस्ती, तथा गरुडः सुपर्णकुमारजातीयः, वेणुदेवो नाना,
कुरोः पुत्रोऽभवरूस्ती, तदुपझमिदं पुरम् । 'अणाढिओ ति' नाम्ना । स्था०२ठा० ३ ३०।
हस्तिनापुरमित्याहु-रनेकाश्चर्य सेवधिम्" । ती०४६ कल्प। जंबूदोसु कुरासु मण्या सया सुसमसुसमिति पत्ता पचणु-करुचंद्र-करुचन्द्र-पुं०। काञ्चनपुराधीश्वरे स्वनामख्याते नृपभवसाणा विहरति । तं जहा-देवकुराए चेत्र,उत्तरकुराए चेवा | दे, ध०२०। तत्कथा त्वेवम(जंबू श्त्यदि ) सदा सर्वदा (सुसमसुसमत्ति) प्रथमाss- "गयवज्जियं पि सगयं, केण विप्रहयं पि सम्बया सुहयं । रकानुभागः सुषमसुषमा, तस्याः सम्बन्धिनी या सा सु- पुरमत्थि कंचणपुरं, कुरुचंदो तत्थ नरचंदो ॥ १॥ षमेव, तामुत्तम प्रधानविभूतिमुच्चस्त्वायु वृतदत्तभोगोप
तस्सासि जिणोश्यस-स्ततत्तवरतुरगगमणदुइलिश्रो । भोगादिकां प्राप्ताः प्रत्यनुभवन्तो वेदयन्तो, न सत्तामात्रेणेत्य- मिहिरु व्व तिमिरभरपसर-रोहगो रोहगो मंतीशा र्थः । अथवा सुषमसुषमां कालविशेष प्राप्ता अधिगता उत्तमा- गरिगपवाहं मुत्तु-मुत्तमं सो नरुत्तमो धम्मं । मृमि प्रत्यनुभवन्तो विहरन्ति आसते इति। अभिधीयते च- सम्मं जिन्नासमणो, कया वि मंति भण एवं ॥३॥ "दोसु वि कूरा माया, तिपद्धपरमाउणो तिको सुच्चा।। मह कहसु सचिवपुंगव!, को धम्मो उत्तम सिसो आह । पिठकरमसयाई, दो उप्पन्ना मणुयाणं ॥१॥
देशाहीलियसुरनर-गणाण करणाण जत्थ जओ ॥४॥ सुसमसुसमाणुभावं, अणुभवमाणेण वच्चगोवणया।
कह नउज त्ति रन्ना, वुत्ते मंती भणेश वयणणं । अउरणा पन्नादिणाई, अघ्मभत्तस्स आहारो" ॥२॥
जम्गारेणं नजर , भुत्तमदि पिजह इत्थ ।। ५॥ देवकुरवो दक्षिणा, उत्तरकुरव उत्तरास्तेष्विति । स्था० १ श्य सोचं जण निवो, जर एवं तो तुमं महामंति!। ग०३ उ०।
सब्वे दंसणिणो वा-हरित्तुं धम्मं वियारेसु ॥ ६ ॥ दश कुरवः
होन त्ति एवं भणिकण मंती, सकुंगलं वा वयणं न व त्ति । समयखित्तेणं दस कुराओ पसत्ता । तं जहा-पंच देव- एवं समस्साइपयं लिहेतुं, अोलंबिऊणं च भणेइ एवं ॥ ७॥ कुराओ, पंच उत्तरकुरायो । तत्थ णं दस महइमहालया
जो सह मिणा पाए-ण संगयत्थेण पूरियसमस्सं ।
रंजे पुढश्नाहं, तस्सेव इमो हवा जत्तो ॥७॥ महाउमा परमत्ता । तं जहा-जंबू सुदंसणे धायहरुक्खे म
इय सोऊणं अहमह-मिगार सवे वि तत्थ दंसणिणो । हाधायहरुक्खे पनमरुक्खे महापउमरुक्खे पंच कूमसाम
तं गहिकणं पायं, रश्वं वित्तं ससत्तीय ॥ ६॥ लीभो । तत्थ एं दस देवा महिहिया जार परिवसंति । पत्ता निवअत्थाणे, आसीवायं भणे वि उवविट्ठा । तं जहा-अणाढिए जंबृद्दीवाहिवई सुदंसणे पियदंसणे पों- तो रन्नोऽणुनाए, पढई एवं सुगयसीसो॥१०॥ मरीए महापर्पोमरीए पंच गरुला वेणुदेवा। स्था०१०ठा।
मालाविहारम्मि मज्ज दिवा, उवासिया कंचणभूसियंगी।
वक्खिसचित्तण मए न नायं,सकुंगलं वा वयणं न वत्ति ॥१॥ कुराइ (ण)-कुराजन्-पुं० । कुत्सिते रात्रि, प्रत्यन्तनृपे च । निक
अन्यः प्रोवाचचू०१० आचा।
भिक्खाभमंतण मज्ज दिलं, पमदामुहं कमलविसालनेत्तं । कुरु-कुरु-पुं० य० वा आर्यजनपदभेदे,यत्र हस्तिनापुर नग
वक्खित्तचित्तेण मएन नाय,सकुंरुलं वा वयणं न वत्ति ॥१२॥ रम्झा० १७० अगसूत्रा प्रा० मा प्रज्ञा स्था० । “प्राक
अपरः प्रणिजगादरः सर्ववस्तूनां, देशोऽस्ति कुरुनामकः । समुद्र इव रस्नानां, | फोदएण म्हि गिहं पविट्ठो, तत्थाऽऽसणत्था पमया मि दिट्ठा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org