________________
कुरुविंद
कुरुचंद
अनिधानराजेन्द्रः । वक्खितचित्तेण मए न नायं,सकुंडलं वावयणं न वत्ति॥१३॥ लम् । कुरुक्षेत्रे,कुरवश्व जानसाश्च द्वन्तः। कुरुदेश,जाङ्गलदेशे च । तो सारेयरभावं, निवेण कव्वाण पुलिछया विबुहा । पुं० भूपिन, करवश्च जाङ्गलं च “विशिष्टलिङ्गो नदीदेशो प्रामाः" जपंति न हु विसेस, एसि वयं देव ! पिच्छामो॥१४॥ १।४।७। (पाणि) समा। एकद्भावे कुरुजाङ्गलम् । जं इह मेहि वक्खित्त-चित्तया अखिया फुलं सोन। तत्समाहारे, न० । बाच. । “इहेव जबूदीये दीवे जारहे अजिदियत्तमूलं, स अधम्मो तेण चिंतमिणं ॥१५॥ घासे मज्झिमखंडे कुरुजंगलजणवए संस्त्रावई नाम नयरी।" तं सोऊणं सयमवि, वीमंसित्ता पयंप नरिंदो।
ती०७ कल्प। कह मंतिसत्तम! अहं, उत्तमधम्मं वियाणिस्सं ॥१६॥ पजणइ मंती नरवर!, जिणदंसणिणो वि अस्थि इह मुणिणो।
कुरुम-कुरुट-पुं० । कुणाबवास्तव्ये उत्कुरुटस्य मातृथ्वस्रयके
मुणणा। भ्रातरि, प्रा.क०। ('सुयकरण' शब्द कथा वदयते) कुत्सितं विहियपयत्था पालिय-महब्बया पवरगोयसमा ।। १७॥
रोटति । 'रुट' दीप्तिप्रतीघाते कः । सितावरकशाके, वाच । समतिणमणिणो सममित्त-सत्तुणो तुम्वरंकनरवश्णो। महुयरवित्ती कयपाण-वित्तिणो धम्मफलतरुणो ॥ १७ ॥
कुरण-कुरुण-न० । राजकीयेऽन्यदीये वा वित्ते, व्य०२ उ०। सम्झायज्माणरया, जिदिया जियपरीसहकसाया। कुरुत्थल-कुरुस्थल-न० । मथुरास्थे स्थलनेदे, ती कल्प। ते पाहूया वि हं, इति न ति व न याणामि ॥१५॥
कुरुदत्त-कुरुदत्त-पुं० । स्वनामख्याते हस्तिनापुरवास्तव्ये इज्यभणियं निवेण वरम-ति! झत्ति वाहरसु ते महामुणिणो ।
पुत्रे, स प्रवजितो नैषेधिकी परीषहमधिसह्य सिक इति । तत्तो अखुद्दबुद्धी, खुडमुणी तेण आहृभो ॥२०॥
उत्त० २ अ० । “कुरुदत्तो वि कुमारो, संवलिफालि व्व नमिउं भणियं रना, खुड्य! किं मुणसि काउ तं कव्वं ।
अम्गिणा दहो । सो वि तद दठमाणो, पमियन्नो उत्तम गुरुपायपसाएणं, मुणेमि श्य भणइ साहू वि ॥१॥
अटुं ॥" संथा। तो कुरुचंदनरिंदो, तयं समस्सापयं पयपेड़ । सिंगारस्स विरहिया, मणिणा वि हु पूरिया एवं ॥२२॥
कुरुदत्तपुत्त-कुरुदत्तपुत्र-पुं०। कुरुदत्तस्य पुत्र ईशानेन्द्रपूर्वनवखंतस्स दंतस्स जिदियस्स, अज्झप्पजोगे गयमाणसस्स ।
जीवे, भ०। कि मज्क एएण विचिंतिएणं, सकुंडलं वा वयणं न वत्तिा२३॥
तत्कथाजण निवो खुडू! तर, सिंगारेणं न पूरिया किमियं ।।
एवं खयु देवाणुप्पिया णं अंतेवासी कुरुदत्तपुत्ते नामं अस भणि जिइंदियाणं, जण धुत्तुं न सो जुसो ॥ २४॥ णगारे पगभदए जाव विणीए अहम हमेणं प्रणिक्खिसिरिअंगारो सिंगा-रवत्ति जंपात तं पिजर अइणो।
तेणं पारणए आयंबिलपरिग्गहिएणं तवोकम्मेणं उर्छ वा॥ नूण चंदबिंबा, अग्गीवुठी समुप्पना ॥ २५ ॥
हाम्रो पगिझिय पगिझिय सूराभिमुहे आयावणभूमीकिश्चउल्लो सुक्को य दो छूढा, गोलिया मट्टियामया ।
ए पायावेमाणे बहुपडिपुराणे कम्मासे सामएणपरियागं दो वि आवमिया कुठे, जो उन्हो सो ऽवलम्गई ॥ २६ ॥ पाहुणित्ता अट्ठमासियाए सोहणाए अत्ताणं सइत्ता तीसं एवं लग्गति दुम्मेहा,जे नरा काममालसा।
भत्ताई अणसणाई बेदित्ता आलोइयपमिकंते समाहिपत्ते विरत्ता तु न बम्गति, जहा से सुक्कगोलए ॥ २७॥ इय दुहमदियदु-टुस्स अस्संदमस्स बरमुणिणो ।
कालमासे कालं किच्चा ईसाणे कप्पे सयंसि विमाणंसि वयणं सुणिउं राया, चमक्खिनो चिंतए चित्ते ॥२८॥ जाइसए बत्तव्यया सव्वे वि अपरिसेसा कुरुदत्तपुत्ते वि, अमयं रसेसु गोसी-सचंदणं चंदणेसु जह पवरं ।
णवरं सातिरेगे दो केवनकप्पे जंबूद्दीवे दीवे, अवसेसं तं तह सम्बेसु वि धम्मे-सु नूण धम्मो उ जिणभणिो ॥२६॥
चेव ॥ ज०३ श०१०। पवं चितिय सम्म खु-हेण समं गमित्तु गुरुपासे । सोऊणं धम्मकई, गिहत्यधम्म पबजे ॥ ३० ॥
कुरुदत्तसुय-कुरुदत्तमुत-पुं० । हस्तिनापुरे जाते स्वनामख्याते चिरकालं परिपालिय, धम्म सचिवेण रोहगेण सम । इभ्यपुत्रे, "कुरुदत्तसुतोऽनगारः" इति शान्त्याचार्यः, कुरुकुरुचंदमहाराओ, जाओ सुक्खाण आभागी" ॥३१॥ दत्त इति लक्ष्मीवल्लनः । उत्त० ३० "एवं निशम्य चरितं सुत्रिवेकिकेकि,
कुरुमड-कुरुमती-स्त्री० । ब्रह्मदत्तचक्रवर्तिनः सकलान्तःपुरप्रधाजीमूतगर्जितनिभं कुरुचन्डराज्ञः । नव्या जनाः सपदि गडरिकाप्रवाहं,
नाग्रमहिण्याम, उत्त०१३ असाचा०। कुरुचन्छनृप
भार्यायाम, श्रा० म०प्र० श्रा०यू०। मुक्त्वाऽऽश्रयन्तु विशदं जिनराजधर्मम्" ॥ ३ ॥ इति कुरुचन्द्रनरेन्डकथा! ध०र०। प्रा०म०। श्रावस्त्यधीश्वर
कुरुया-कुरुका-स्त्री० । देशप्तः सर्वतो वा शरीरस्य प्रकालने, स्य ताराचन्ऽस्य पुत्रे बालवयस्ये,('ताराचंद' शब्दे कथा वक्ष्य
व्य०१ उ०। ते) हरिचन्स्य पितरि कुरुमत्याः पत्यो नास्तिकवादरते नृपने
कुरुराय-कुरुराज-पुं० । कुरूणां राजा टच् समा० । वाच०। दे, प्रा०म०प्र० प्रा०चूण(तत्कथा 'अलिअंगदेव' वक्तव्यतायाम)
कुरुदेशनाथे, "अदीणा सतकुरुराया" स्था०७ ठा। कुरुचर-कुरुचर-त्रि० । कुरुषु चरतीति कुरुचरः । कुरुदेशजे,
" कुरुदशजे, कुरुवासि (ए)-कुरुवामिन्-पुं०। देवकुरुत्तरकुरुजेऽनृक्रिमस्त्रियां टित्वाद् ङीप् । प्राकृते तु "प्रत्यये कीर्नवा" ।३। ३१ मनुष्यन्नेदे, स्था० ६ ठा० । ति डोर्वा । कुरुचरी, कुरुचरा । प्रा०३ पाद ।
कुरुविंद-कुरुविन्द-पुं० । कुरून् मूलकारणत्वेन विन्दति । विद कुरुजगल-कुरुजाङ्गल-न। जङ्गलमेव जाङ्गलम् । कुरुषु जान-शाशे मचादीनाम्"७।१।१६। इति (पारणमुम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org