________________
कुमुमागर अभिधानराजेन्द्रः।
कुरा कुमुना (या) गर-कुमुदाकर-पुं०। ६ता कुमदखाएके, प्रभ कुम्हाणो," प्रा०पाद । कुश पुती श्लेषे वा मनिन् ! चोतके, ४ाश्रद्वार। कुमुदस्थाने दादा, वाच०।
लेषके च । वाच। कुमुदग-कुमुदक-न । तृणभेदे, सूत्र. २ ० २ मा कुय-कुच-पुं० । कर्तरि कः । स्तने, संकुचित । त्रिवाच: 'कु. कुम्म-कर्म-पुं० । स्त्री०। कुत्सितः को वा कर्मिवेगो यस्य पृषो च' स्पन्दने। कुचतीति कुखः । इगुपान्तलक्षणः कःगुपधका
प्रीकिरः कः।३।१।१३५) शिथिले, व्य०७०। कच्छपे, वाच। सूत्रः। स्था। मा० । दश । भ० । श्रीनमिजिनस्य कूर्मश्चिम । प्रव०२६ द्वार । पञ्चन्द्रियगुप्तगुप्ति
कुयबंधण-कुचबंधन-न० । कुचं शिथिवं बन्धनं यस्य । वये प्रदर्शनाय कोदाहरणम् । का०१७०४०।तत्प्रतिपादके
सति स्पन्दमाने, “ कुयबंधणम्मि लहुगा, विराहणा होर सं. काताधर्मकथायाः प्रथमभुतस्कन्धस्य चतुर्थेऽध्ययने, स०१८
जमाघाए"। व्य० ७०।। सम० । प्रभावामा००। देहस्थे वायुभेदे, वाचकाकुयर-कुचर-त्रि० । कुत्सितं शिष्टजनजप्सितं परम्तीति क. कुम्मग्गाम-कूर्मग्राम-पु। स्वनामख्याते प्रामभेदे, यत्र वैश्यायन-1
चराः । उद्घामिकेषु, “किं नागो सि समणे-हिदकिय तापसस्याऽऽतापनां कुर्वतो यूकाशय्यातरस्त्वमिति गोशालेन
दार कृयरा जंतु।" वृ०१ २०। पारदारिकेषु, नि०यू०१७ उ०। इसितस्य कस्य तेजोलेश्या गोशालं दहती श्रीवारजिनेन्द्रे-कुरंग-कुरा-पु०। को रङ्गति अच् । “राषिताम्रः स्या-वण शीतलेश्यया निवारिता । कल्प०६कण | प्रा०क०।"तए रिणाकतिको महान्" इत्युक्तलक्षणे, वाच० । गोकणे मृग. णं अहं गोयमा ! प्राणया कयाई गोसालेणं मंखलिपुत्तेणं भेदे, जश्वक० । प्रकाशको मृगे, मृगमात्रे, प्रश्न०१ स िकुम्मम्गामा नयराम्रो सिकत्थगामं नयरं संपट्टिए।" भाभद्वार । पिं० "हेतुरिन्दोः कलङ्के यो, विरहे रामसीतयोः। भ०१५ श०१०॥
नेमे राजीमतीत्यागे, कुरा सत्यमेव सः" ॥१॥ कल्प०७ कण । कुम्मणाडी-कर्मनामी-स्पी० । करकूपस्याधस्ताद् वर्तमा
कुरंमा-कुरएका-स्त्री० । कुत्सितरएमायाम, रएमाकुरपमामुनायां नाज्याम, " कूर्मनाज्यामचापलम्"। कर्मनाम्यां कण्ठ
एिलकादिबहुप्रसङ्गे तदतदभावात् । तं० । कूपस्याधस्ताद् वर्तमानायाम संयमादचापलं भवति, मनःस्थ
कुरय-कुरक-पुं० । कुहणभेदे, प्रशा० ८ ०। यंसिके । तमुक्कं "कर्मनाज्यां स्थैर्यम्"। द्वा० २६ द्वा०।।
'कमनाज्या स्थग्यम्" । द्वा० २६ वा। कुरर-कुरर-पुं० । स्त्री०। कुछ शम्दे, करन् । उत्कोशविहगे, कुम्मपडिपुषचलण-कूर्मप्रतिपूर्णचरण-वि० । कूर्मवत् कूर्माका- स्त्रियां जातिवाद की। वाच । कुररा उत्कोशाः । प्रश्न १ राःप्रतिपूर्णाश्चरणा यस्य तत्तथा। कच्छपाकृतिपूर्णपादे,उपा०।।
आश्रद्वार।" .........."जिणुत्तमाणं । कुररी विवाऽऽभोग"कुम्मपमिपुरणचलणा वीस नखं" उपा०२०।
रसाणुगिद्धा, निरहसोया परितावमे" ॥५०॥ कुररीब पति
णीव । उत्त०२०७०। कुम्मावलिया-कर्मावलिका-सी कच्छपपङ्खौ, भ०८ श०३ २०
कुरल-कुरल-पुं० । स्त्री० । कुरर-रस्य लः। स्वनामख्याते पक्किकुम्मास-कुल्माष-पुं० । कोलति कुल किए । कुल्माषेऽस्मिन्
नेदे, नियां जातित्वात् डीए। चूर्णकुन्तले, पुंगवाचा कुरो ७वा "भर्द्धस्विनाच गोधूमाः, अन्ये च चणकादयः। कुल्माषा सोमपक्तिविशेषः । जी०१ प्रति०। प्रज्ञा। इति कथ्यन्ते" इत्युक्तेषु अस्विन्नगोधूमादिषु, कुत्सिता माषाः पृषो। कुत्सिनमाणे, वाचा उमदे, राजमा, पृ०१ मा उत्सा
कुरा-त्री०-कुरु-पुं०।००। मकर्मभूमिदे, स्था। पके माथे, पिं०। कुल्माषाः सिद्धमाषाः यवमाषा इति केचित् ।
जंबू ! मदरस्स पन्चयस्स उत्तरदाहिणणं दो कुराश्रो पापदश०५ १०१३० । “एगाए सणाहाए कुम्मासपिडियाए।" | तामो।तं जहा-बहुसमउवा अविसेसाण्जाव देवकुरा चेव उ. कुल्माषा अर्द्धस्विन्ना मुद्गादयः, माषा इत्यन्ये । ज०१५ श०१। त्तरकुरा चेव । तत्य णं दो महइ महासया महादुमा पसत्ता। सामा०कामा०मा (कुल्माषविषयकोऽनिग्रहो बीरजिनेकस्य 'वीर' शब्दे वक्ष्यते) सूर्य्यस्य पारिपाइर्वकनेदे, शूफ
तं जहा-बहुसमउल्ला प्रविसेसमणाणता अत्रमन्नं वाइधान्ये, यवादौ च । काजिके, मसीपरिणामे च नामाषा
बदति अायामविक्खंजुच्चत्तोवेहसंगणपरिणाडेणं । तं जहा. दिमिश्राईभ्रष्टभक्त, रोगभेदे, वनकुलत्थे, वाच ।
कूडसामनी चेव जंबू चेव सुदंसणा। तत्थ णं दो देवा म. कुम्मीपुत्त-कूर्मीपुत्र-। काः कच्चाप्याः स्वनामस्याता- हटिया० जाव महासोक्खा पलिओवमटिइया परिवसंति । याः कस्याश्चिद योषितो वा पोस चम्तिमा तं जहा-रुले चेव, वेणदेवे प्रणादिए चेव, जंबूदीवाहिवई। ल्यष्टकाधिकरनिप्रमाणजघन्यावगाहनया सिद्धः। औ० । “ते | दक्षिणेन देवकुरवः, उत्तरेण उत्तरकुरवः,तत्राद्याः विद्युत्प्रभसौपुण होज्ज विहत्था, कुम्मीपुत्तादोजहन्नेणं"। प्रा०म० द्वि० मनसानिधानवतस्कारपर्वतान्यां गजदन्ताकाराच्यामावृताः, कुम्मुपया-कुर्मोन्नता-स्त्री० । कर्मः कच्छपस्तद्वन्नता कमों
इतरेतु गन्धमादनमास्यवद्भ्वामावृताः,उभये चामी अचनका.
कारा दक्किणोत्तरतो विस्तृताः। तत्प्रमाणं चैवम्-"अट्ठसया घाआता । योनिभेदे, “कुम्मुन्नया गं जोणी उत्तमपुरिसमाऊणं । कु
याला, एक्कारसहस्स दो कलाओ या विक्वं नो य कुरुणं,ते. म्मुन्नया णं जोषीप तिविहा उत्तमपुरिसा गम्भं चकमंति । तं जहा-भरहंता, चकवट्टी,बलदेववासुदेवा।" स्था०३ ठा०१०।
बन्नसहस्स जीवासिं ॥१॥" पूर्वापराभ्यामाश्चैता इति । (महा
महालयत्ति) महान्तौ गुरू,मतीति अत्यन्तं,महसां तेजमां महा कुम्हा(ण)-कुश्मन्-पुं० । “पदमश्ममस्मल्लां म्हः" ।।शा
मां बोत्सवानामालयावाभयौ,महति महालयौ महातिमहाल यो ७४। इति श्मभागस्य म्हः । देशविशेषनिवासिनि, “कुश्मानः । चा, समनापया वा महान्तावित्यर्थः। महाबुमा प्रशस्ततया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org