________________
एगावाइ अमिधानराजेन्धः।
एगावा नियन्तृत्वानुपपत्तौ यो विज्ञाने तिष्ठन् विज्ञानमन्तरायमयतीति विचारणाचार्यास्तु मुखान्तरोत्पत्तिं नेच्छन्ति किंतु मुखेऽधिष्ठानभुनिन्याकोपप्रसङ्गात् । प्रतिबिम्बपके तुजलगतस्वाभाविकाका- भेदमात्रस्य द्वित्वापरपर्यायस्थादर्शस्थत्वस्य चानिर्वचनीयस्योशेसत्येव प्रतिबिम्बाकाशदर्शनादिगुप्पीकृत्य वृत्त्युपपत्तेजीवावरचे त्पचिंताबवैव प्रतीत्युपपत्तर्मुखान्तरकल्पने गौरवात्। न चैवं शदेषु ब्रह्मणोऽपिनियन्तृतादिरूपेणावस्थानमुपपद्यत इति न दोषः। कावपि रजतोत्पत्तिर्न स्यात् तादात्म्यमात्रोत्पत्त्यैवेदं रजतमिति अस्मिन् पक्के विम्वं चैतन्यं नेश्वरः बिम्बस्यापि प्रतिविम्बान्तkि- धीनिर्वाहोपपत्तरिति वाच्यं तथा सति रजतस्यापरोकत्वापत्तेगुणीकृत्य वृत्ययोगेन प्रतिबिम्बात्मकजीवान्तर्यामित्वानुपपत्तेः मुखं स्वधिष्टानमपरोक्कमिडियसन्निकर्षादत पवादर्श मुखमिकार्यानुपाधिनूतस्य शक्तिद्वयस्य व्यापकतया तत्प्रतिबिम्बयो- त्यपरोकनपोत्पत्तेन निर्वचनीयमुखान्तरोत्पत्तिः। न च मुखस्येचिश्वरयोरपि व्यापकत्वाजावान्तर्यामित्वक्षुतेरप्यव्याघातात् । झियसान्नकर्षभावः कतिपयावयवावच्छेदेन तत्सत्वादासत्तेअज्ञानप्रतिबिम्ब मत्यत्राकानपदं चापिंद्यापरम भकानप्रतिविम्बि- विशदावभासप्रतिबन्धकत्वेऽपितत्रादर्शसन्निधानस्योत्तेजकत्वेन तं चैतन्यं साकी स चोक्तशक्तिवयप्रतिविम्थितो जीव इतीश्वर- दोषाभावादादादिनाभिहितचक्षुषो मुखाभिमुखविजातीयथवियन्तु गुरुमिति दिए । पते ज्ञानप्रतिविम्बितं चैतन्यमीश्वरः संयोगासदपरोक्कत्वमित्यपि कश्चित् । ननु किमित्येवं वर्यते बुद्धिप्रतिबिम्बितं चैतन्य जीवः अज्ञानोपहितं बिम्बचैतन्यं शुद्ध- मुखमधिष्ठानमिति आदर्श एवाधिष्ठानमस्तु तत्र च मुखाभामिति संक्षेपः । शारीरककारमतमप्युपसंगृहीतं तात्पर्यतोऽभे- घाशानन मुस्त्रोत्पत्तिम्तसंसोत्पत्तिर्वास्तु । आदर्श मुखदात् । प्रज्ञानावविशं चैतन्यं जीव इति वाचस्पतिमिश्राः। तेषा- मिति प्रतीतेरेवमप्युपपत्तर्मुखं यद्यपरोकं तर्हि तु संसर्गस्य मयमाशयः वस्तुतः सजातीयविजातीयभेदशून्यं चतन्यमनादि- यदि च नापरोकं तहि तनुत्पत्तेः स्वीकर्तव्यत्वान्मुखमाधिष्ठानं सिकानिर्वचनीयाज्ञानोपास्यवचिन्मजीव इत्यज्ञानेशर इति द्वै- तस्य चानुजयाननुसारित्वादिति चेन्न एवं ह्यधिष्ठानत्वाभिमविध्यं प्रतिपद्यते । अज्ञानत्वम् अज्ञानविषयत्वं तदेवेश्वरोपाधिः तस्योपाधिकत्वोक्तौ सर्वभ्रमाणां सोपाधिकत्वे प्रशक्ते सोपाधितश्च व्यापकमिति तदुपहितस्येश्वरस्यापि व्यापकत्वात् सर्वान्त- कनिरुपाधिकतमव्यवच्छेदप्रसङ्गात् । लोहितः स्फटिक इत्यमित्वमुपपद्यते विचारणाचार्यस्त्वनवचिन्नस्येश्वरत्वमवचिन्न त्रापि शक्त्यज्ञानाजतन्नमवजपाकुसुमत्वाज्ञानालोहिते तस्यच जीवत्वं दूषितमिति नात्र दोघस्पर्शः। नत्वेवमझानस्य चैत- स्मिन् स्फटिकतादात्म्यम इति सोपाधिकभ्रमत्वासिद्धे शक्य भ्यस्येश्वरत्वेऽहं मां न जानामीत्यनुभवादीश्वरस्य प्रत्यक्वपातः। ह्यत्रापि वक्तुं स्फटिको यद्यपरोकम्तर्हि तत्संसर्गमात्रमुत्पद्यते नझाततयेश्वरस्य प्रत्यक्त्वमनापाद्य सर्वस्व वस्तुनो कात- यदि नापरोक्वस्तर्हि तदुपपत्तिस्तस्मान्नादर्शोधिष्ठानं कि तु मुतयाऽज्ञाततया वा सादिप्रत्यकत्वाङ्गीकारादिति वाच्यं न खव- खमेव तत्र च भेदोऽस्य तेन मुखान्तरं प्रत्यनिशानाश्च न मुखाकाततयेश्वरप्रत्यक्रमापद्यते ईश्वरं न जानामीति येनान्युपगम- न्तरोत्पत्तिः स्वं क्रियते कथं तर्हि भेदनमोऽपि स्यात् प्रत्यक्षप्रत्य व्याघातापत्तिः स्यात किंवदं मान जानामीत्यवानं चैतन्य- | मिझानेनाझानानिवृत्त्या भेदभ्रमनिवृत्तिप्रसङ्गादितिचेऽच्यतेसो मनुनूयते स चेश्वर शति तस्य स्वरूपेणापरोकत्वं स्यादिति पाकभिकम्रमनिवृत्तानुपाधिनिवृत्तेः पुष्कलकारणत्वान्नततोभे
शाहं मां जानामीत्यत्राझाततया जीवस्याखरामजगज्जी- दभ्रमनिवृत्तिः मुखान्तरोत्पत्तिपक्षे तु सोपाधिकन्वमेव नास्ति। येश्वरादितमाधिष्ठानचैतन्यरूपस्य हानेरप्यज्ञानोपहितचैतन्य-1 उपाधिदि उप समीपे स्थित्वा स्वकीयं धर्ममन्यत्रादधातीत्युरूपस्येश्वरस्याभानादज्ञानतास्फुरणे तपहितस्येश्वरस्य स्फु- च्यते नहि मुखान्तराध्यासे उपाधिरस्ति रजताध्यासवत् भेरणापत्तेः कर्तुमशक्यत्वात्तस्थायोग्यत्वान्न हि घटस्फुरणे घटो- दाध्यासे दर्पणस्योपाधित्वं संभवति अतः सत्यपि प्रत्यभिपहिताकाशादेराप स्फुरणं केनचिदापादयितुं शक्यत इति झाने यावपाधिनेदाध्यासानुवृत्तिर्युक्ता तस्मात् मुखमधिष्ठान तत्र विशेप्यस्यायोग्यत्वम् अत्र तु विशेषणविशेष्ययोोग्यत्व- तत्र भेदोऽध्यस्यते एवं चाहानादौ प्रतिबिम्बे सत्यपि नाभासामित्यास्त विशेष ति चेन्न तथाप्युपहितत्वसंबन्धगर्भवेनादृष्ट- न्तरं मानाभावात् । सादृश्यापत्तिस्त्वज्ञानाध्यासेन परिच्छिनवजीवन्चे तेनैवायोग्यताया ,व्यात् । प्राभासवादिनो वार्तिका- त्वापत्त्याऽहंकाराध्यासापेक्षिता भविष्यति तस्मान्यवभासवा. भार्यास्तु दर्पणादौ मुखान्तरोत्पत्ति स्वं कुर्याणाश्चैतन्यस्यानादि दो ज्यायानिति विवरणाचार्या जिप्रायः । श्रज्ञानोपहितबिम्बभूताझानेऽज्ञानादिरवामासःसमस्ति तत्वमा जीवो जमत्वात् अ चैतन्यमीश्वरः अज्ञानप्रतिविम्बितं चैतन्यं जीव शर्त वाहाना तस्तत्तादात्म्यापननैतन्यं जीवः किमात्राभासाङ्गीकारे बीजमिति । नुपहितं शुद्धचैतन्यमीश्वरः अज्ञानोपहितं च जीव इति वा मुचत चैतन्येऽहंकाराभ्यासस्य निरुपाधिकस्येष्ठत्वाविरुपाधिका- ख्यो वेदान्तसिद्धान्त पकजीववादाख्य इदमेव दृष्टिसृप्रियादमाच्यासत्वावच्छेदेन च साश्यस्यापेकणादानासतादात्म्यापत्त्या चकते । अस्मिइच पक्षे जीव पचेश्वरज्ञानवशादुपादानं निमित्तं च सादृश्यापन्ने चैतन्येऽहंकाराभ्याससंजवान्न चानासाध्या
च दृश्यं च सर्वप्रतीतिः। किं देहभेदाजीवनेदा भ्रान्तिः । एकसेऽपि तदपकायामनवस्थापत्तिस्तस्यानादित्वात् । जन्माध्यास स्यैव स्वकल्पितगुरुशास्त्राद्युपहितश्रवणमननादिदाादात्मएव निरूपाधिके सादृदयापेकणात् । न चाहानाभ्यासेनेव सार- साकात्कारे सति मोतः शुकादीनां मोकश्रवणं चार्थवाद इश्यापभिःसुवचा जाड्यन हि सादृश्यं वाच्यं तच्च जमतादात्म्या- त्वायूह्यम् । ननु वस्तुनि विकल्पासंगवात्कथं परस्परविरुरूमपाया। नचाहानं तादात्म्येनाध्यस्तं किंत्वहंमत्त इति संसर्गेणा- तप्रामाण्यात्तस्मात् किमत्र हेयं किमुपादेयमिति चेक एघमाह ज्यस्तमिति अतो नाद्याभासतादात्म्याध्यासेन जाड्यापत्या सा- वस्तुनि विकल्पो न संनवति स्थाणु, पुरुषो वा राइ.सो घे.
इथे सत्यदकाराध्यासो युज्यते । म चाभासे प्रमाणाभावः आ- त्यादिविकल्पानां वस्तुनि प्रवृत्तिदर्शनात् अताविकी सा कल्पदर्श मुखमिति स्पएमुखान्तरावभासात् एकत्र लप्तमन्यत्रापि ना पुरुषबुद्धिमात्रप्रनवेयं तु शास्त्रीया जीवेश्वरविभागादिव्यप्रतिसंघीयत इति न्यायेनाकानेऽपि चैतन्याभासाङ्गीकारात्।। वस्थेति कथं तत्र विकल्पस्पर्श इति चेन्नूनमतिमेधावी भवान् प्रवमन्तः करणादावपि चैतन्यानासः । अझानगतचैतन्याभास- येनत्थं वदति अहितीया हिप्रधान फसवत्वादशातत्याच्च प्रमेयंस्तु जीवशन्दप्रवृत्तिनिमित्तं तत्तादात्म्यापन्नचैतन्यजीवत्वादिति । शास्त्रस्य जीवेश्वरविभागादिकल्पनास्तु पुरुपबुरुिप्रजवा अपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org