________________
एगावाइ अन्निधानराजेन्द्रः।
एगावा कस्मात्पुनः परिकल्पिता पते न सन्तीत्युच्यते परिकल्पनाया शुरुदशरथत्वादिप्रकारकस्मरणोपपत्तिः तत्प्रकारकस्मृती तएवानावादित्याह ॥
प्रकारकानुभवत्वेनैव हेतुत्वादिति वाच्यमन्वयव्यतिरेकाच्या परिकल्पनाऽपि चैपा, हन्त विकल्पात्मिकान संजवति । शुरुतत्प्रकारकस्मृति प्रति शुरुतप्रकारकानुन्नवत्वेनैव हेतुस्थ
सिकेन च प्रमेयाभाववदित्यादिज्ञानात्संसर्गविधया गुरुदशरतन्मात्र एव तत्वे, यदि वा भावो न जात्वस्याः ॥१०॥
थत्वादिस्वरूपप्रतियोगित्वाकणसंवन्धविषयकात् ज्ञानलक्षणपरिकल्पनाऽपि च एषा बाह्यान्तराणामर्थानां हन्त ! विकल्पा
प्रत्यासत्तेः शुद्धदशरथत्वादिप्रकारको मानसानुनयः सुखभः त्मिका वस्तुशून्यनिश्चयात्मिका न संजवति न युज्यते निर्बीज
साझापत्तिभिया सांसर्गिकझानस्यानुपनायकत्वस्वीकारात स्वात् । युक्तिमाह तन्मात्र एव पुरुषमात्र एव ज्ञानमात्रम् । एवं
तस्मात्र दशरथपदवाच्यत्वं जबति दशरथपदवृत्तिप्रकारकच तत्वे तदतिरेकेणेतरपदाथानावात् । अज्युपगम्यं परिकल्पना
झानात् । यथा दशरथपदवाच्यत्वेन वाच्यत्वासंबन्धेन दशरथदूषणान्तरमाद। यदिवा नावोऽसंभवो ननैव जातु कदाचिद
पदत्वेन वा शाब्दबोधः स्वीकर्त्तव्यस्तथा तुल्यन्यायात सर्वप्यस्याः परिकल्पनाया यदि निर्वीजापीयं बाह्यान्तरपदार्थपरि-1
त्रापति शब्दानुनवोऽप्यर्थस्य शब्दात्मक एव साकीति । म कल्पनेष्यते ततः संसारवन्मुक्तावपिनवेदियमिति भावस्ततश्च संसारमोकभेदानुपपत्तिः परिकल्पनावीजसद्भावान्युपगमे तु
चानवगतचित्तोऽपि रूपं चक्षुषा वीकमाणोऽभिलापासंसृष्टमेव
विषयीकरोतीति नीलादेरशब्दात्मकत्वसिद्धिः शब्दासंएटापुरुषबाँधस्थलकणज्यतिरिक्तवस्त्वन्तरापत्या प्रस्तुताद्वैतपक्ष्य
र्थानुभवस्य ज्ञानवादिना ज्ञानाभावकाल इव शब्दवादिना द्वामिः पो०१६ विवश (सम्मतावपि गुरुद्रव्यास्तिकनगमतमधि
शब्दाभावकाले धागार्थस्येवानभ्युपगमेन शब्दातिरिक्तमाह्याकृत्य विस्तरेणाद्वैतमतं निरूपितं विस्तरजयानास्मानिलिख्यते तत्तु तत एबावधार्यम ) तत्र नयोपदेशे यथा ॥
सिद्धाह्यत्वनियतदेशवृत्तित्वादिव घटादावविद्यावशादेव भा.
सत इति न तत्तदाकारैः शब्दब्रह्मभेदसिद्धिस्तदुक्तम् । “यथा जातं द्रव्यास्तिकाच्छुच्छा-दशेनं ब्रह्मवादिनाम् ।
विशुद्धमाकाशं, तिमिरोपप्लुतो जनः । संकामिव मात्रातत्रैके शब्दसन्मात्र, चित्सन्मानं परे जगुः।। ११०॥ भि-चित्राभिरभिमन्यते । तथेदममलं ब्रह्म, निर्विकल्पमविद्यशुकाव ब्यास्तिकात ब्रह्मवादिनां दर्शनं जातं तदाह " वादी- या।कलुषत्वमिवापन्नं भेदरूपं विवर्त्तत" इति यदि चा प्रामारा. दवाट्ठियणयपयमीसुझासंगहपरूवणाविसओ ति " तत्रैके ब्रह्म- | मादिप्रपञ्चो व्यवहारः सत्यः स्वीक्रियते स्वार्थिक वैलक्षण्यावादिनः शब्दसन्मात्रमिच्छन्ति अन्ये च चित्सन्मात्रम् ।तत्राद्य- नुभवात्तदाविद्या सहितं शब्दब्रह्मैव तदुपादानं वाच्यम् । मतावलम्बीशब्दस्वभावं ब्रह्म सर्वेषां शब्दानां सर्वेषां चार्थानां अद्वैतशास्त्रेणाविद्यानिवृत्तीच तन्मूलप्रपञ्चविगमे शुद्ध शब्दप्रकृतिरित्यज्युपैति तदाह तदनियुक्तो भर्तृहरिः । " अनादिनि- देवावशिष्यते स एव मोक्ष इति निरवयं केवलं तस्य शब्दाधन ब्रह्म शब्दतत्त्वं यदकरम् । विवर्ततेऽर्थभावेन प्रक्रिया जग- त्मकत्वे शुद्धशब्दत्वादिधर्मवत्वं निर्द्धर्मकत्वेऽप्यसदादिव्या. तो यत" इति । अस्याः आदिरुत्पादो निधनं विनाशस्तदभा- त्तिवदशब्दादिव्यावृत्ती चोपपत्तिरिति संवेपः । द्वितीयमवादनादिनिधनं ब्रह्मशब्दतत्त्वं शम्दात्मकं चैखर्यात्मशब्देनैवस- तावलम्बिनो वेदान्तिनस्तन्मते अखण्डमद्वितीयमानन्दैकरूपं घोडेखामध्यमाख्यशब्दसंमृष्टसविकल्पकज्ञानेनैव सर्वार्थग्रहणा- स्वप्रकाशं चैतन्यमेव जगतःस्वरूपमनिर्वचनीयस्यैव सर्पस्य त् पश्यन्त्याख्यरूशब्दात्मकझानेनैव चाखएमकस्वरूपनिश्च- रज्जुः । कथं तर्हि जीवेश्वरविभाग इति चेदज्ञानरूपादुपाधेः यात सर्वत्रानुस्यूतत्वात् । सर्वोपादानत्वाच्च शब्दतत्त्वमखएम यथा ोकस्यैव मुखस्य दर्पणोपाधिसंबन्धाद्विम्बप्रतिबिम्बब्राह्मत्यर्थः । एतदेवाह । “ यदकरमकारादि" पतेनाभिधानरूपो भावः एवं चिन्मात्रस्योक्तोपाधिसंबन्धाज्जीवेश्वरभावो न विवत्तों दर्शितः । तथा यदर्थभावस्तद विवर्तत्ते पतेनाभिधेय- तत्त्वान्तरमस्ति प्रज्ञानं स्वनाद्यनिर्वचनीयमायाविद्यादिशब्दारूपो विवों दर्शितः। तथा यतो जगतः प्रक्रिया प्रतिनियता ध्य- भिधेयं त केनैवोपपत्ताबनेककल्पनानवकाशादेकमेवेत्येके व वस्थानेदानां संकीर्तनमेतदिति । अयं च वर्मक्रमरूपो वेदस्तद- द्धमुक्तव्यवस्थानिरूपणायमानमित्यन्ये तदवस्थाऽतिमूलाज्ञाना. धिगमोपायः प्रतिच्छेदकन्यायेन तस्यावस्थितत्वात् । तच्च प. नि व्यवहारसौकर्याय निरूपयन्ति । तत्रैव मायाविद्याशब्दद्धरमब्रह्माच्युदयनिःश्रेयसफधमानुगृहीतान्तःकरणैरवगम्यते । यनिमित्तं शक्तिद्वयं विपशक्तिरावरणशक्तिश्च । कार्यजननअन्यैस्तु प्रयोगादवगम्यते शब्दएव जगतस्तत्वं तद्वाधेऽष्यवाध्य- शक्तिर्विक्षेपशक्तिस्तिरोधानशक्तिरावरणशक्तिर्यथाऽवस्थारूपमानत्वादहोरात्रवत् ग्रामारामादयः शब्दात्मकास्तदाकारानुस्यू. स्य रज्जुशानस्य सर्पजननशक्ती रज्जतिरोधानशक्तिश्च । एवं तत्वात सुवर्मात्मककुएमनादिस्यादितः शब्दब्रह्मसाम्राज्यसिके। मूलाशानस्वाद्वितीयपूर्णानन्दैकरसचिदावरणशाक्तिराकाशादिन च प्रमाणाधीना प्रमेयव्यवस्था प्रमाणं च चिदात्मकमेवानु- प्रपञ्चजननशक्तिश्चेति । निवृत्तेचाज्ञानेतन्निमित्ते च जीवेश्वरानृयत इति तत्र शब्दरूपत्वासिद्धिनिराकारस्य ज्ञानस्याग्राह- दिप्रपञ्चे चिन्मात्रमेव शिष्यते। जीवस्त्वज्ञानप्रतिविम्बितं चैकत्वेन व्यवहारेऽनाश्रयणीयत्वात् साकारस्य च तस्य वाग्र- तन्यमिति विचारणाचार्याः । रूपं रूपं प्रतिरूपो बभूवेति" पतां विनाऽसंभवात्तदुक्तं " वापता चेद्युत्क्रामेदवबोधस्य श्रुतेः । “एकधा बहुधा चैव दृश्यते जलचन्द्रवदिति " शास्वती। स्यादशाश्वतीन प्रकाशेतू साहि प्रत्ययमर्शिनीति१ अत स्मृतेश्च । नचामूर्तस्य प्रतिबिरवाभावः शक्यो वक्तुममूर्ताएव शब्दार्थसंबन्धो वैयाकरणैरने देनैव प्रतिपादितः । युक्तं चै. नामपि रूपपरिमाणादीनां गुणानामादर्शमूर्तव्यस्यापि प्रदूतत्कथमन्यथाऽदृष्टदशरथादीनामिदानींतनानां दशरथादिप- तकेत्राकाशस्य जानुमाने जले विशाअरूपेण प्रतिबिम्पदर्शनात दाच्यम्दबोधः शुद्धदशरथत्वादिनोपस्थितेस्तत्रासंभवनीयत्वा- प्रतिबिरवस्यापि च चिद्रूपत्वं प्रत्यकशास्त्राच्या सिकम ।न त तथापूर्वकमनुलवानावात प्रमेयत्वादिना दशरथत्वादिप्रका- च घटादिविविन्नाकाशयदविद्यावच्छिन्नं चैतन्यमेव जीथोऽस्तु रकोपस्थितौ च ततः प्रमेयवानित्याकारकबोधस्यैव संजवात् । किं प्रतिबिम्बत्वेनेति बाध्यं तथा सति जीवनावेनावच्छिन्नस्य नचप्रमंयवानित्याकारकसंस्कारात् प्रमेयत्वांशे उद्बोधकरहिता पुण्यावच्चेदाम्तरायोगाद्घटाकाशादौ तथा दर्शनाइह्मणः सर्व.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org