________________
(३६) अन्निधानराजेन्द्रः
एगाबाइ
सिद्धौ तावनिप्रेती विपरीतौ या प्रथमपके तावद्यथोभयोरेक
विधिर्नास्ति तथा प्रतिषेधोऽपि परस्परविरुरूयोर्मध्यादेकतरविधिनिषेधयत्यतरनिषेधविधिर्मान्तर कपि तु न काचित्कतिर्न हालौकिकविषयसहस्त्रनिवृत्तावपि लौकिकज्ञानविषयनिवृत्तिस्तमतिविवृतिर्वा खाकेऽपि निसः प्रतिषेधार्थत्वे स्वनावशब्दस्यापि भावाभावयोरन्यतरायेतेति पूर्ववत्प्रसङ्गः । प्रतीत्यगोचरत्वं निःस्वनावत्वमिति चेदव विरोधः । प्रपञ्चो न प्रतीयते चेत्कथं धम्मितया प्रतीयमानत्वं च देतुतयोपाददे तथेोपादाने वा कथं न प्रतीयते यथा प्रतीयते न तथेति ये विपरीतयातेरज्युपगमः स्यात्। किं वेयमनिर्वाच्यता प्रपश्वस्य प्रत्यङ्गेण प्रत्यकेऽपि सरलोऽयमित्याद्याकारं हि प्रत्यकं प्रपञ्चस्य सत्यतामेव व्यवस्यति सरलादिप्रतिनियतपदार्थपरिच्छेद मनस्तस्योत्यादादिसरेतर विविक्तवस्तुनामेय च प्रचवचो वाच्यत्वेन सम्मतत्वात् । अथ कथमेतत्प्रत्यचं पक्कमतिपकं तद्धि विधायकमेवेति तथा तथा ब्रह्मैव विदधाति न पुनः प्रपञ्चसत्यतां प्ररूपयति । सा हि तदा प्ररूपता स्याद्यदेतरस्मिनितरेषां प्रतिषेधः कृतः स्यान्न चैवं निषेधे कुएवत्वात्प्रत्यवस्यति चेत्तदयुक्तं यतो विधायकमिति कोऽर्थः इदमिति वस्तुस्वरूपं गृह्णाति नान्यस्वरूपं प्रतिषेधति । प्रत्यकमिति चेन्मैयम् अन्यरूपनिषेचनतरेण तत्स्वरूपपरिष्वस्वाध्यसंप पीतादिव्यवनिं हि नीलं नीलमिति गृहीतं भवति नेतरथा
दमिति वस्तुस्वरूपमेति प्रत्यक्षमित्युच्यते तदाय श्यमपरस्य प्रतिषेधनेऽपि तत्प्रतिपद्यत इत्यभिहितमेव भवति के यलवस्तुस्वरूपप्रतिपत्तेरेयान्यप्रतिषेधप्रतिपतिपत्या । अपि विधायकमेव प्रत्यक्षमिति नियमस्याकारे विद्याविद्याया अपि विधानं तचानुषज्यते सोध्यमाद्यानि स मात्रं प्रत्यात्प्रतिबले च निषेधकं तदिति ब्रुवाणः कथं स्वस्थ इति सिद्धं प्रत्यक्षवाधितः पक्ष इति । श्रनुमानबाधितश्च प्रपश्च मिथ्या न भवत्यसद्विलक्षणत्वाद्य एवं स एवं यथात्मा तथाचार्य तस्मात्तथेति प्रतीयमानत्वं च हेतुना व्यति चारी । स हि प्रतीयते न च मिथ्या अप्रतीयमानत्वे त्वस्य तोवरचचनानामप्रत्रः प्रेयसी स्यात्
सायकिल शुशिकल कल धीरोऽन्तर्गतत्वेनानिर्वचनीयतायाः साध्यमानत्वात् । किंचेदमनुमानं प्रपचाद्भिन्नमभिन्नं वा । यदि भिन्नं तर्हि सत्यमसत्यं वा । यदि सत्यं तर्हि तद्वदेव प्रपञ्चस्यापि सत्यत्वं स्यात् । अथासत्यं तत्रापि शून्यमन्यथा ख्यातमनिर्वचनीयं वा श्राद्यपकद्वये न साध्यसाध कालधीतवचेति तृतीयपक्षम
यस्यासंभवित्वेनामित्यात्। व्यवहारसत्यमिदमनु मानमतोऽसत्यत्वाभावान्न च साध्यसाधकमिति चेत् किमिदं व्यवहारसत्वं नाम व्यवहारो ज्ञानं तेन तर्हि पारमार्थिकमेव तत्तत्र बोक्तो दोषः । अथ व्यवहारः शब्दस्तेन सत्यम् । ननु शब्दोऽपि सत्यस्वरूपस्तदितरो वा यद्याद्यस्तर्हि मेन यत्सत्यं तत्पारमार्थिकमेवेति तदेव दूषणम्। अथासत्यस्वरूपः शब्दः कथं ततस्तस्य सत्यत्वं नाम । नहि स्वयमसत्यमन्यस्य सत्यत्वव्यवस्थाहेतुरतिप्रसङ्गात् । अथ कूदकार्षागितकपवित्र बध्यवहारजना सम्यकापोषणव्यवहारवादसत्येऽप्यनुमाने सत्यव्यवहार इति स त्यमेव तदनुमानं तत्र चोक्तो दोषः । श्रतो न प्रपञ्चाद्भिन्नममानमुपपतिपदवीमापद्यते नाप्यभिनं प्रपञ्चस्वभावतया त
Jain Education International
एगाबाइ
स्यापि मिथ्यात्वप्रसक्तेर्मिथ्यारूपं च तत्कथं नाम स्वसाभ्यं साधयेदित्युक्तमेव ॥ एवं च प्रपञ्चस्य मिथ्यात्वासिद्धेः कथं परब्रह्मरास्ताविक स्वाद्यतो वाह्याभावो भवेदिति । रक्षा ०१ परि०
पुरुषाद्वैतस्य निराकरण करणे यथा पुरुषाद्वैतं तु यदा, जयति विशिष्टमवबोधमात्रं वा । जवजयविगमविभेदस्ता कथं युज्यते मुख्यः ॥ ७ ॥ योभोति तस्यां सेवा द्वैतं पुरुषस्यद्वैतमेकत्वं तु यदा भवत्यङ्गीकरणेन वादिनो विशिष्ट केवलं रागादिवासनारहितमोपमानं या बोलणं या बेदान्तवादिनः पुरुषान् यथाडुरेके "पुरुष पवेदं सर्वमित्यादि" । तथा विद्याविनयसंपले ह्मणे गहिस्तिनि शुनि च, परिमताः समदर्शिन" इति श्रुतिस्मृतिप्रसिडेविज्ञानवादिनस्तु शेषन विकल्पशून्यं पारमार्थिक रागादिवासनादि - परहितं बोधस्वणमात्रमेव प्रतिजानते यथोक्तम् “ चित्तमेव दि संसारो रामादिशातिनिव इति कथ्यते" । नवश्च भवविगमश्च तौ संसारमोको तयोर्विनेदो भयविगमविदस्तदा कथं युज्यते मुख्यसंखारमो योरूपभेदोन ते अर्थात विद्यादी येत योर्विशेषो युज्यते इति भावः ॥ ७ ॥
कस्मान्पुनः पुरुषाद्वैत बोधमा वा विशिषं भतया । अग्निजलनूमयो यत्परितापकरा भवे तु भवसिद्धाः । रागादयथ रौधा, असत्यदत्तास्पदं लोके ॥ ८ ॥ अग्निश्च जलं च भूमिश्चाग्निजलभूमयो यद्यस्मात्परितापकराः परमार्थतो दुःखानुभवकरा वैषयिकसुखस्य नावतो दुःखरूपस्वात् भवे संसारे तु नसिकाः किं पुनर्वहित्राणामुपादाने बायोपपतित्वाव गुरूपाय विप्रतिपन्ते वादिनो नाग्निभूमि
तीतेरतो न वायुग्रह सर्वेन्द्रियानुपलच्याथवा सिहचरितत्व वायदणं यत्र तेजस्तत्र वायुरितिसू रागादयध रागद्वेषमोहाथ रौद्रा दारुणास्तरूपेणासत्प्रवृस्यास्पदमसत्प्रवृत्तीनां सुन्दरप्रवृत्तीनामास्पदं प्रतिष्ठा लोके सर्वत्रैवानुजयसिका यतो घर्त्तते यदि पुरुषाद्वैतमेव भवेत् प्रत्यवसिका बाह्या ज्वलनादयः पदार्था न स्युस्तेषां चैतन्यस्वरूपपुरुषव्यतिरेकेण रुपान्तरोपयेतेषां तु दिनां नादान पुरुषत्वाङ्गीकरणे सर्वपदार्थानां नाममात्रमेव कृतं स्यात्पुरुष इति न तत्र विप्रतिपत्तिः । विज्ञानाद्वैतमपि यदि प्रवेशतो रागादयोऽनुभवसिकाः प्रतिप्राणिनं भवेयुस्तथासीक परीकविरोधस्तेषां सर्वैरभ्युपगमादनुभयस्य चान्या मशक्यत्वादिति ॥ ॥
अथ सर्वेऽप्येते बाह्या अन्तराश्च परिकल्पितरूपा पवेत्याशङ्कायामिदमाह ॥
परिकल्पिता यदि ततो, न सन्ति तत्वेन कथममी स्युरिति। तन्मात्र एव तत्वे, भवभवविगमौ कथं युक्तौ ॥ ए ॥ परिकल्पिता भवस्तुसन्तः कल्पनामात्रनिर्मितशरीरा बाह्या अन्तराञ्च यदि भवताऽभ्युपगम्यन्ते ततः परिकल्पितत्वादेव न सन्ति विद्यायेन परमार्थेन कथममी पदार्थाः स्यु
कवितामा इत्ये
मात्र एव बोधमात्र एव तत्वे परमार्थे जवभवबिगमौ संसारमा क्षौ कथं केन प्रकारेण युक्ती संगतौ न कथंचिदित्यर्थः ॥ छ ॥
For Private & Personal Use Only
www.jainelibrary.org