________________
(३५) एगावाइ प्राभिधानराजेन्डः ।
एगावा रमुत्कर्षापकर्षनेदादनन्तन्नेदस्तेन दादनन्तजेदा एवेति तदेवं परस्मै च प्रतिपादयन् नियमतः परमत्युपगच्छेत्परं वाऽज्युभावितं (नाणाजीवा इत्यादि) पूर्वामिदानीं सुखपुःखेत्याधु। पगच्छन् तस्मै चाद्वैतरूपं तत्त्वं निवेदयन् पिता मै कुमारग्रह्मचाशरा जावयचाह॥
रोत्यादि वदन्निव कथं नोन्मत्तः स्वपयन्युपगमेनातिवचसो एगते सधगय-तो य नसोक्खादो नभस्सेव ।। याधनादिति यत्किंचिदेतत् (नंदी)तथाच सम्मतितकेऽद्वैतमाकत्ता भोत्ता मंता, नव संसारी जहागासं॥
त्रस्य तात्त्विकत्वं निराकृतम् तथाहि अपरस्तु कार्यकारणभावस्य
कल्पनाशिल्पिविरचितत्वात् तन्नयव्यतिरिक्तमद्वैतमात्रं तस्यमिएकत्वे जीयानां सुखदुःखबन्धमोकादयो नोपपद्यन्ते सर्वग
त्यज्युपपन्नस्तन्मतमपि मिथ्या,कार्यकारणोभयशून्यत्वारसरचितन्वाजन्नस इव । यत्र तु सुखादयो न तत्सर्वगतं यथा देवदत्त
पाणबदतमात्रस्य व्योमोत्पलतुल्यत्वात्। तथाह्यद्वैतप्रतिपादकशति । किचन का न मोक्तान मन्ता न संसारी जीवः एकस्वात् सर्यजीवानां, यच्चैकं न तस्य कर्तृत्वादयो यथा नभस
प्रमाणस्य सद्भावे द्वैतापत्सितो नाद्वैतं प्रमाणानावे अद्वैतासिद्धेः
प्रमेयसिद्धेः प्रमाणनिबन्धनत्वात् । किंचावतमिति प्रसज्यप्रतिइति । अपि च।
पेधः पर्युदासो वा प्रसज्यपके प्रतिषेधमात्रपर्यवसानत्यागस्य एगत्ते नस्थि सुही,बहुयरुवघाउ ति देसनिरुओव्य ।
नादैतसिकिः प्रधानोपसर्जनभायेनाङ्गाङ्गिभावकल्पनायां हैतबहुतरबछत्तणन य, न य मुक्को देसमुको व्व ॥
प्रसक्तिः द्वितीयपकेऽपि द्वैतप्रसक्तिरेव प्रमाणान्तरप्रतिपन्ने - श्दमत्र हदयं नारकतिर्यगादयोऽनन्ता जीवा नानाविधशरी- तलकणे वस्तुनि तत्प्रतिषेधेनाद्वैतसिद्धेः । द्वैतादद्वैतस्य व्यतिरे. रमानसा यथा ते खिता पव तदनन्तजागवर्तिनस्तु सुखिनः । केच द्वैनप्रसक्तिरेव पररूपन्यावृत्तस्वरूपाव्यावृत्तात्मकत्येन तस्य एवमनन्ता बास्तदनन्त नागवर्तिमस्तु मुक्तास्तेषां चैकत्वे- द्विरूपिताप्रसत्तेरव्यतिरेके पुनतप्रसक्तिनचाद्वैतस्यापि विधन कोऽपि सुखी प्राप्नोति बहुतरोपघातान्वितत्वाद्यथा स- मानत्वात् द्वैताब्यावृत्ततासंनवो विद्यमानस्यापि विद्यमानाव्यााङ्गरोगप्रस्तोऽङ्गस्यैकदेशेन नीरोगो यादत्तः पयं न कोऽपि
वृत्तिप्रसक्तेरन्यथा सपनाग् विशेषप्रसक्तिर्भवेत् । प्रमाणादिमुक्तो घटते बहुतरबद्धत्वाद्यथा साङ्गकीवितोऽङ्गल्येकदेशमु- चतुष्टयसद्भावे च न द्वैतवादान्मुक्तिस्तदभावे शून्यतावादादिति क्तस्तस्मादेकत्वे सुखाद्यनुपपत्तेर्नानात्वं जीवानामिति स्थितम
नाद्वैतकल्पना ज्यायसी नचनित्यत्वाद् द्वैतकल्पना भावानाम(विशे०) तथा च नन्द्यध्ययने आत्मवादिमतमुपक्रम्य आत्मवादि- नेकत्वेऽपि युक्तिसंगता सर्वदा सर्वभावानां नित्यत्वे प्राधानानो नाम पुरुषपवेदं सर्वमित्यादि प्रतिपन्नास्तन्मतंनिराकरणं च
हकरूपतानावप्रसक्तस्तद्भावादाश्रयणं प्राहावाहकरूपताया वितवैव पुरुष पवेदमिति समिति प्रतिपन्नास्तेऽपि महामाहोरग-1
कारिताव्यतिरेकेण योगात् सा च कथञ्चिदेक स्थानेकरूपानुषगरलपूरमूतिमानसावेदितव्यास्तथाहि यदि नाम पुरुषमात्र
कादिति कथं नानेकान्तसिकिः । व्याद्वैतवादे रूपादिभेदानारूपमद्वैतत्वं तर्हि वदि तदुपलभ्यते सुखितपु:खितत्यादि तत्सर्व
वप्रसङ्गश्च न च चक्षुरादिसंबन्धात्तदेव व्यं रूपादिप्रतिपत्तिपरमार्थतोऽसत्प्राप्नोति ततश्चैवं स्थिते यदेतजुच्यते प्रमाणतोऽधि
जनकं सर्वात्मना तत्संबन्धस्य तथैव प्रतीनिप्रसक्तेः । रूपान्तगम्य संसारनैर्गुण्यं तद्विमुखया प्रशया तपुच्छेदाय प्रवृत्तिरि
रस्य तातिरिक्तस्य तत्राभावात् । तत्र व्याद्वतमपि प्रधानात्यादि तदेतदाकाशकुसुमसौरभवमनोपमानमवसेयम् । अद्वैत- द्वैतं युक्तमेव सत्यादिव्यतिरेकेण तस्याभावान च सत्वादे स्तदं. रूपे हि तत्वे कुतो नरकादिभवन्नमणरूपः संसारो यन्नैर्गुण्यम- व्यतिरेकादद्वैतं प्रधानस्य सत्वाद्यव्यतिरिकात् द्वसप्रसक्तेर्मधगम्य तपुच्चदाय प्रवत्तिरुपपद्येत । यदप्युच्यते पुरुषमात्रमे- हदादिविकारस्य चाभ्युपगमे कथमद्वैतं विकारस्य च विकारिंवाद्वैतत्वं यत्तु संसारनैर्गुण्यं नावनेददर्शनं च तत्सर्वदा सर्वे- णोऽन्यन्तमभेदेन विकारीति प्रतिपादितं नेदाभेदेऽनेकान्तसिद्धेपामविगानप्रतिपत्तावपिचित्रेनिम्नोन्नतभेददर्शनमिव भ्रान्तमव- य॑तिरेके द्वैतापत्तिरिति । (सम्म)ब्रह्माद्वैत यतात्विकत्वं प्रपञ्चसेयमिति तदप्यचारु एतविषयवास्तवप्रमाणाभावात् । तथादि
स्य मिथ्यात्वं च निराकृतं तद्यथा ब्रह्मवादं बाघका पदन्ति युक्त नाद्वैताच्युपगमे किंचिदद्वैतग्राहकं ततःप्रथग्नूतं प्रमाणमस्ति द्वै- यदेष सकलापलापी पापीयानपापस्स आत्मब्रह्मणस्तांत्विकस्यतत्वप्रशतनच प्रमाणमन्तरेण निष्प्रतिपक्का तत्वव्यवस्था नवति
सत्वात् । नवसरलसाखरसासप्रियाहिंतालतालतमालप्रवामप्र. माप्रापत्सर्वस्य सर्वेष्टार्थसिधिप्रसङ्गः । तथा नान्तिरपि प्रमाण- मुखपदार्थसार्थोऽप्यहमहमिकयामतीयमामः कथं न पारमार्थिक नूतादद्वैताद्भिन्नाऽज्युपगन्तव्या अन्यथा प्रमाणभूतमहैतमप्रमाण- स्यादिति वक्तव्यं तस्य मिथ्यारूपस्वात् । तथाहि प्रपञ्चो मिथ्यो. मेव नवेत्तदव्यतिरेकात्तत्स्वरूपवत् । तथाच कुतस्तत्वव्यवस्था
प्रतीयमानत्वायदेवं तदेवं यथा शक्तिशको कलधौतं तथा चार्य भिन्नायां च भ्रान्तावन्युपगम्यमानायां द्रुतं प्रसक्तमित्यद्वैतहा- तस्मासथा तदेतदेतस्य न तर्ककार्कश्यं सूचयति । तथाहि मिथ्यानिः अपिच यदीदं स्तम्भेनकुम्भाम्जोरुहादिभेददर्शनचान्तमुच्य- स्वमत्र कीटकमाकान्तं सूक्ष्मदृशा किमत्यन्तासत्त्वमुतान्यस्या. ते तर्हि नियमात्तदपिकचित्सत्यमवगन्तव्यमभ्रान्तदर्शनमन्तरेण न्याकारतया प्रतीतत्वमाहोश्चिदनिर्वाच्यत्वमिति नेदत्रयी त्रिनेभ्रान्तेरयोगात् न खलु येन पूर्वमाशीविषो दृष्टस्तस्य रज्ज्वामाशी- प्रनेत्रत्रयीव त्रोकते । प्राचि पक्कद्वये तदनङ्गीकारः परीहारः। विषम्रान्तिरूपजायते तमुक्तम् "नादृष्टपूर्वसर्पस्य रज्ज्वां सर्पमतिः तार्तीयीकविकल्पे तु किमिदमनिर्वाच्यत्वं नाम किं निरुक्तियि कचित् । ततः पूर्वानुसारित्वाद्धान्तिरम्रान्तिपूर्विका"१तत एव- रह एव निरुक्तिनिमित्तविरहो निःस्वनावत्वं वान प्रथमः कल्पः मायव्याइतो नेदः । अन्यच्च पुरुषाद्वैतरूपतत्वमवश्यं पूर्व परस्मै कल्पनाई: सरसोऽयं सालोयमिति निश्चितोक्तेरनुन्नधात् । नापि निवेदनीयं नात्मने आत्मनो व्यामोहाभावात् विमोइश्चेदद्वैतप्र- द्वितीयः निरुक्तहिनिमित्तं झानं वा स्याहिषयो या न प्रथमस्य तिप्रत्तिरेव न नवेत् ।अधोच्येत यत एव व्यामोहोऽत पव तन्नि- विरहः सरससामादिसंवेदनस्य प्रतिप्राणि प्रतीतेनापिद्धितीयस्य वृत्यर्थमात्मनोऽद्वैतप्रतिपत्तिरास्थेया तदयुक्तमेवं सति अद्वैतप्र | यताविषयः किंभावस्वरूपो नास्यनावरूपो वा। प्रथमकल्पनायासिपस्यांधानेनात्मनो व्यामोहे निवर्त्यमानेऽवश्य पूर्वरूपत्यागोऽप- मसत्ख्यात्यज्युपगमप्रसङ्गः । द्वितीयकल्पनायां तु सख्यालिरेक ररूपस्य चास्यााम्दतालवणस्योत्पत्तिरित्यद्वैतप्रतिज्ञाहानिः उन्नावपि न स्त इति चेत् ननु नावाभावशम्दान्यां मोकप्रतीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org