________________
( ३४ )
अभिधानराजेन्द्रः ।
एमावाइ
66
उ
लेति । औपण एकावली विचित्रमणिकृता एकसरिकेति । शा० १ ० " एकावलिकंडलध्यषच्छा " पकावली आभ रबिन सा कठै ग्रीवायां लगिता विलम्बिता सती वक्षसि उरसि वर्त्तते येषां ते तथेति । सम० । गावलिं पिणदेसि " ० १ ० ४ ३० एगावलीपनि सि- एकावलीप्रविभक्ति-न० नाट्यभेदे, राजन गावाद (न्) एकनादिन् पुं० एक एवात्मादित्ये दीवादी व अक्रियावादिनंदे, तन्मतानुसारिभिः " एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवदिति " ॥ परस्यामेवास्ति नान्यदिति प्रतिपक्षस्तदुकं पुरुष एवेदं सर्वे यद्भूतं यच भाव्यमुतामृतत्वस्येशानो यदनेनातिरोहति ॥ १ ॥ यदेजति यन्नेजति यद्दरे यदन्तिके यदन्तरस्य सर्वस्य यत्सर्वस्यास्य बाहात इति । तथा " नित्यशानविवर्सोऽयं क्षितितेजोजलादिकः । श्रात्मा तदात्मकश्चेति संगिरन्ते परे पुनरिति ॥ १ ॥ शब्दाद्वैतवादे तु सर्वे शब्दात्मकमिदमित्येकत्वं प्रतिपन्नः । उक्तञ्च " अनादिनिधनं ब्रह्म शब्दतत्वं यदक्षरम् । विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यत " इति ॥ १ ॥ अथवा सामान्यवाद सर्वमेकं प्रतिपद्यते सामान्यस्यैकत्यादि मने कियायादिता चास्य सतस्वापि तदन्यस्य नास्तीति प्रतिपादनात् । श्रात्माद्वैतपुरुषाद्वैतशब्दाद्वैतादीनां युतिभिघटमानानामनस्तित्वाभ्युपगमाश्च। स्थाष्ठान्तथाच । एकात्माद्वैतवाद मुदेशार्थाधिकारप्राप्तं पूर्वपवितुमाह जहादी शुभे, एगे नापादि दीसह ।
एवं भो कसि लोए, किन्नू नाणाइ दीस || ए || ट्रान्सलेट्रासायके पूर्व रान्तोपन्यासः । यथे
दशोऽपिशब्दार्थे स च निरुक्रम एके इत्यस्थानन्तरं द्रष्टव्यः । पृथिबेव स्तूपः पृथिव्या वा स्तूषः पृथिवीसंघातावयवी । स चैकोऽपि यथा नानारूपः सरित्समुद्रपर्वतनगरसन्निवेशाद्याधारतया विचिनो दृश्यते । निम्नोशत मृदुकठिनरक्तपीतादिभेदेन या दृश्यते न च तस्य पृथिवीतत्वस्यैतावता भेदेन भेदो भवत्येवमुकरीत्या भो इत्यादिसमको वि लोकश्चेतनाचेतनरूप एको विद्वान् वर्तते । इदमत्र हृदयम् । एक एव ह्यात्मा विद्वान् ज्ञानपिण्डः पृथिव्यादवाकारतया नाना दृश्यते न च तस्यात्मन एतावताऽऽत्म तत्वभेदो भवति तथाचोकमेक पप हि भूतात्मत्यादि ।
अस्योत्तरदानायाह | एवमेति जपंति, मंदा आरंभणिस्तिआ ।
एगे किया सयं पातिथ्यं दुःखं नियच्छइ ॥ १० ॥ एयमित्यनन्तरोकामादर्शनम् के केचन पुरुषाः कारणवादिनो जल्पन्ति प्रतिपादयन्ति किंनूतास्ते इत्याह मन्दा जमा सम्यक्परिज्ञानधिकाः मन्दत्वं चैष युक्तिविकात्माऽ द्वैतपत्रसमाश्रयणात् । तथाहि यद्येक एवात्मा स्यान्नात्मबहुत्वं ततो ये सत्वाः प्राणिनः कृषीबलादय एके केचन आरम्भे प्रापयुपमर्दकारिणि व्यापारे निःश्रिता आसक्ताः संबद्धा अभ्युपपन्नास्ते च संरम्भसमारम्नैः कृत्योपादाय स्वयमात्मना पापमद्युभप्रकृतिरूपमसातोदयफलं तीव्रं दुःखं तदनुभवस्थानं वा नरकादिकं नियतीति या बनायें एकवचनमकारिता यमर्थो निश्चयेन यच्वन्त्यवश्यतया गच्छन्ति प्राप्नुवन्ति त एवा
Jain Education International
एग वाइ
नासता मान्य इत्येतन स्यादपि खाने कर्मणि कृते सर्वेषां भानुष्ठायिनामपि सःभिसंबन्धस्थादेि न चैतदेवं दृश्यते । तथाहि य एव कश्चिदसमञ्जसकारी स एव लोके तदनुरूपा विरुम्बनाः समनुजवन्नुपसज्यते मान्य इति । तथा सर्वगतत्वे श्रात्मनो बन्धमोकाद्यभावस्तथा प्रतिपाद्यप्रतिपा कविवेकाभावाच्छास्त्रप्रणयनाभावश्च स्यादिति । एतदर्थसंवादित्वात् निचिचाऽच व्याव्यायते तद्यथा पञ्चानां पृथिव्यादीनां भूतानामेकत्र कायाकारपरिणतानां चैतन्यमुपलभ्यते । यदि पुनरेक एवात्मा व्यापी स्यात्तदा घटादिष्वपि चैतन्योपलब्धिः स्यान्न चैवं तस्मान्नैक आत्मा । भूतानां चान्योन्यगुणत्वं न स्यादेकस्मादात्मनोऽनिश्नत्वात् । तथा पञ्चेन्द्रियस्थानां पानां मां सत्यामन्येन कात्या विदितमन्यो न जानातीत्येतदपि न म्याद्योक पवात्मा स्यादिति। सूत्र० १ ० १ ० ( विस्तरः पुंरुरीयशब्दे दर्शयिष्यते ) तथाच विशेषामश्याम बहुम संसारीयरथावर - मसाइने मुझे जीवं ॥
16.
तथा संसारीतरस्थावरत्र सादिभेदं संसारिणञ्चतरे सिद्धाः आदिशब्दाच्च सूक्ष्मबादरपर्याप्ता दिनेदपरिग्रह इति । अत्र वेदान्तवादी प्राह । ननु बहुभेदत्वमात्मनोऽसिद्धं तस्य सर्वकत्वात् । तदुक्तम् । एक एव हि भूतात्मा भूते जूते प्रतिष्ठितः। एकबहुधा चैव दृश्यते जन चन्द्रवत् । "यथा विशुरूमाकाशं. तिमिरोपमः। संकीमात्राभारिभिमन्यते ॥ "दमा निर्विकल्पमविद्यया त्याप पं प्रकाशते मूलमधः शाख-मश्वत्थं प्राहस्यम् उन्दसि यस्य पर्णानि यस्तं वेद स वेदवित् । पुरुष एवेदं सर्वे यद्भूतं यच्च भाव्यम् उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति योजति यद्दूरे यदन्तिके यदन्तरस्य सर्वस्य यत्सर्वस्यास्य
इत्यादि" इत्येतदेव पूर्वाद्वैनो रिप्यो राग परि रखा। जर पुरण सो एगो व्विय, हवेज्ज वोमं व सव्वपिंडे | गोयम ! तदेगलिंगं, पिंमेसु तहा न जीवो य ॥
परः प्राह यदि पुनर्दर्शितन्यायेन स आत्मा सर्वेष्वपि नारकतिर्यग्रामर पियमेषु व्योमचदेक एव भवेश तु संसारादिदभिन्नस्तर्हि किं नाम दूषणं स्यादेवमुक्ते भगवानाह । गौतम ! यो सर्वेयपि विद्यमेषु मूर्तिविशेषेषु स्थित एक सदस्याभावादेकरूपमेति त्वं जीवत्येवं विचार्य त्वेन प्रस्तुतो न तथा प्रतिस्ि विलक्षणत्वम् क्षणभेदेन च लक्ष्यभेदादिति न तस्यैकत्वमिति ॥ sex प्रयोगमाह ।
नाथा जीवा कुंभा-दय व विलक्खा भैयाथो । तुदुक्खधोखा जावा य जो तदेगते ।
नानारूपा वि जीवाः परस्परं भेदभाज इत्यर्थः । लक्षणादिमेदादिति हेतुः कुम्नादय इवेति दृष्टान्तः । यच्च न भिन्नं तस्य न लक्षणनेदो यथा नजस इति । सुखदुःखबन्धमौका भावश्च यस्मात्तदेकत्वे माहिना एव सर्वेऽपि जीवा इति ।
कथं पुनस्तेषां प्रतिपिएललकणनैद इत्याह ॥ जेोवचमलिंगो, जीवो जिनो य सो पइसरीरं । छवओोगोकरिसा व गरिसोडचे तेांनो || येन दर्शनोपयोगलणोऽसी जीवः स चोपयोगः प्रतिशरी
For Private & Personal Use Only
www.jainelibrary.org