________________
एगाइ
द्रवति मासलघु । तपसा कालेन चतुर्गुरुकम् । एवमेष चतुर्षु स्थानेषु चत्वारि मासगुरूणि तपःकालविशेषितानि कर्तव्यानि । विमभ्यमाषातुर्षु स्थानेषु चत्वारि चतुर्लभूमि तप का थियो षितानि तरुष्याः स्थानचतुष्टयेऽपि तथैव तपःकालविशेषितानि चत्वारि चतुर्गुरुणि ॥ अथ दोषानाह । चिती वेगागी, किल्हई दोसे ण इत्यिगा पावे । आमोसगतरुणेहिं किं पुण पंचमि संकाय ॥ किमेकाकिनी श्री प्रतियन्ति दोषान प्रोति येनैवं निकाटनादिकमेचेकाकिन्याः प्रतिषिध्यते इति शिष्येण पृष्टः सूरिरा दोषान् परमामोषकाः स्तेनास्तर णा वा तत्स्थास्तत्कृता एकाकिन्याः पथि गच्छन्त्या नूयांसो दोषाः । शङ्का च तत्र जवति । श्रवश्यमेषा दुःशीला येनैकाकिनी गच्छति । किंच ॥
(३३) अभिधानराजेन्द्र
गामिलिए दोसा, साया तरुणे तहवे मिणीए । जिक्खविसोहि महव्वत, तम्हा सवितिज्जया गमणं ॥ एकाकिन्या निक्षामन्त्या एते दोषा जवन्ति श्वानः समागत्य दशेयुस्तरुणो वा कश्चिदुपसंगमयेत् । प्रत्यनीको वा हन्यात् । गृहादानीता निकायामनुपयुज्य वृह्यमाणायामेषणानि भवति । कोलविलप्रयोगादिना च महाव्रतानि विराभ्यन्ते ।
येन एते दोषाः अतः सद्वित।यया निर्धच्या भिकादो गमनं |
कर्तव्यम् ॥
द्वितीयपदमाह । सिवादि मीससत्थे इत्थी पुरिसे व पूजिते लिंगे । एसा उ पंथजयणा, जावियवसही य भिक्खा य ॥
शिवादिनः कारणै। कदाचिदेकाकिन्यपि भवेत् तत्रेयं यतना ग्रामान्तरं गच्छन्ती श्री सार्थेन प्रति तदभावे पुरुषमिषेण श्री. सार्थेन तद्भावी संबन्धिपुरुपखान मजति अथवा पतय
13
पूजितं तद्विधाय गच्छति एषा पतिमानणिता प्रामे च प्राप्साया यानि साधुभाषितानि जानि तेषु सतिं गृह्णाति भिकामपि तेष्वेव कुलेषु पर्यटति । वृ० ५ उ० ॥ एगाउछ- एकनवति--स्त्री० एकाधिका नवतिः शा० त० एकाधिकनवतिसंख्यायाम्, तत्संख्यान्विते च वाच० 64 'एक्काणच६परवेयावच्चकम्मपरिमाओ पाओ" सम० । गाहा - एकानुप्रेक्षा-त्री० एकस्यैकाकिनोऽसहायस्यानुभावना एकानुप्रेका “ एकोऽहं नास्ति मे कश्वि-ब्राहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासो भाषीति यो मम इत्येवमात्मनः एकत्व नाघनायाम् । स्था० ४ ग० । एगाचरण एकाभरण - न० एकजातीये आजरणे, “एगाभरणसणगद्दियनिय कोविचरतरुणसहस्सं सदावेह एक काश आभरणवसनलकणो गृहीतो निर्योगपरिकरो यैस्ते तथेति प्र० श० ३३० ॥ एाभरणपणा" एकाभर जामि एकजातीय हेमरूप्यरत्नाभरणानि पिधानानि व वस्त्राणि यस्याः सा तथेति । दशा० १० अ० । एगाभोग - एका जोग - पुं० अत्र कोपकरणादीनामेकत्र बन्धने, 'एगानोगपडिगह केई य सव्वाणि य पुरतो " एगाभोगो मोय योगो भाति पगठबंधन प्रथियं भयारी होति तं च मगोपकरणाण गति "नि०० १४० गानोगत)
१
66
Jain Education International
एगावली
एकत्राभोगः आनोग उपकरणं ( एगति ) एकत्र करात एकल पन्नातीत्यर्थ इति । श्रोघ० ।
एगामोस एकामर्ष ५० कामर्पणे मोघ० एकामर्श-पुं० एकस्मिन् स्पर्शे, ध०३ श्रधि० । तथा च धर्मसंप्रदे प्रत्युपे कृणदोषमधिकृत्य "एगामोसा" एकामश मध्ये गृही
तावदाकर्षणं करोति यावस्त्रिनागावशेषे ग्रहणं जानमेकाकर्षणमित्यर्थः । अथवाऽनेकामर्श आकर्षणे ग्रहणे चानेके श्रमशः स्पर्धा नवन्दितमनेकधा स्पृशतीत्यर्थ इति। ०३ अि एगायत एकायत पनि "एगा य ताकमणं - त्रि० एकाकिनि, करंति " एकाकिनोऽत्राणा अनुक्रमणं तस्यां गमनं वनं कुर्वन्तीति एकम्मिन् दीधे च "एगायते पञ्चवर्मत लिक्खे” एकशिक्षा घटितो दीर्घ इति । सूत्र० १० ५ ० । गावपण एकायतन १० नादिष्ये अद्वितीय "मायतनरयरसविप्यकस्स णत्थि म
भिविध समस्तपादारम्भे भात्यात्यते नियम्यते तस्मिन् कुशलानुष्ठाने वा यत्नवान् क्रियत इत्यायतनं ज्ञानादित्रयमेकमद्वितीयमायतनमेकायतनं तत्र रतस्तस्य नास्ति न विद्यते कोऽसैौ मार्गो नरक तिर्थ भ्मनुष्यगमनपरुतिरिति । आचा० १ ० ५ भ० २ ० ।
एगारं प्रयस्कार-जि० अयोविकारं करोति कृ—प्रए – ४० स० [सत्वम् । स्थविरविच किलायस्कारे ८/१/६६ इति सूत्रेणादेः स्वरस्य परेण सस्वरव्यञ्जनेन सह पद्भयति । लोडकारे, प्रा० । पगारस (ह) एकादशन् – त्रि० एकाधिका दश नि० प्रा० "संख्यागध्दे रु।२।१६ इति प्राकृतसूत्रेण । प्रा० । एकादशसंख्यान्विते, वाच० एक्कारस उषासगाणं एकादश चोपासकानां प्रतिमा जयन्तीति । प्रा० ॥ ६० । एगारसंगसुतत्यधारय-- एकादशाङ्ग सूत्राधारक ० कादशानामङ्गानां पार्थमवधारयन्त्यैकार
" 46
93
काः । व्य० उ० | एकादशानामङ्गानां सूत्रार्थयोर्धारके, “पक्कारसंगमुत्तत्थधारए सव्वसाहू य" एकादश च तान्यङ्गानि च एकादशाङ्गानि एकादशाहनं षार्थी एकादशार्थी तथा सुषार्थधारकानिति । एगारसम-एकादशम एकादश पूरणे टिपूर्वकापि कचिन्मु यत्संख्या एकादश संख्या पृथ् ख्यान्विते, वाच० । 'एकारसमे पव्वे' स्था०६ ठा० (एक्कारसमंति) एकादश भ्रमणभूतप्रतिमामिति । उपा०२ ६० ॥ एगावस्स- एकपंचाशत्-स्त्री० एकाधिका पञ्चाशा०० एकाधिकपञ्चाशत्संख्यायाम्, तत्संख्यान्विते च । घाष० । " नवराहं भचेराणं एक्कावस्स उद्देसणकाला पष्ठता 1 सम०५१ स० ।
39
-
एगावतारि (न्) एकाता रिम् पुं० [पातार जी तद्विषये पण्डितजगमालगणिकृतप्रभ हीरम यथा वनस्प त्यादिषु जीवा एकाच तारियः शाखे उकास्तथा मतान्तरीयद मध्येऽपि कश्चिद् भवति नवेत्यत्रोस र मेकान्तेन निषेधो ज्ञातो मास्तीति । हीर० ।
गावली - एकावली-स्त्री० एकाऽद्वितीयाऽऽली माला म णिश्रेणी । श्राभरणविशेषे, सम० । सा च नानामणिकमयी हा
For Private & Personal Use Only
www.jainelibrary.org