________________
(३५) अभिधान राजेन्द्रः : ।
एग वाइ
फलवत्संनिधायप
शास्त्रेणान्धन्ते तत्वज्ञानोपयोगत्यात् तदङ्गमिति न्यायात् भूतासेकस्यापि श्रुत्यानुवादनसंनवा -- देतेन द्वैतसमानाअयविषयत्वनियमाप्रमाणाप्रयोजनाप्राववाहानान कारावयवेतन्याशानादेव तानाव्यवहारोपपत्तेः । प्रामाण्यस्य वा ज्ञातज्ञापकत्वरूपत्वादन्यथा स्मृतेरपि तदापत्तेरिति वेदान्तेषु सर्वत्रैवं विरोधेऽयमेव परिहारः । तदाह वार्त्तिककारः " यया यया भवेत्पुंसो व्युत्पत्तिः प्रत्यगात्मनि । सा सैव प्रक्रिया ज्ञेया. साध्वी सा चानवस्थिते" रिति श्रुतेस्तात्पर्यविषयी जूतार्थविरुद्धं मतं हेयमेवेति ना
प्रसङ्गः स च जीवोऽनवत्यवादिनां दिरण्यमनवि दिवे तच्छति मेदान्तान्तःकरणदानानेत्यपि वदन्ति । तत्र तत्त्वज्ञानेन शक्तिरन्तःकरणस्य वा निवृचिरिति वक्तव्यवस्था जीवदानां हिर
जीवनयापन न तस्य प्राया इत्यादीनां वावस्थे नोपपत्ति: एक वास्तुपासनानां ममुलि मादकमेव मुकारेक्रममुनिमुपास गायत्वेनैश्चैव फलवत्वेऽपीतरंषु तच्णस्वार्थवाद घश्यकत्वात् । फढवत्ता तु तासां सत्वशुद्धिराश्रयणाद्यधिकारोपयोगात् प्रमातृभेदाङ्गीकारात्त सत्फल नोगोत्तरमिममिति विशेषणादेतत्कल्पावच्छेदेन मानवभवानावृत्त्या वा भविष्यति तदेवं व्यवस्थितमेकानेकवादिनां जीवस्वरूपं तत्र चान्तःकरणमध्यस्यतेऽहमिति रज्ज्वामिव सर्पः केवलस्य तस्य साक्यभास्यत्वात् तत्कार्याकारपरिणतस्यैव साकियो नानामित्यहमाकारेण परिणतस्य तस्याच्यासोऽयमहं काराध्या तिमीयते । अयं च न सोपाधिक उपाधेरजावादहमज्ञ इति त्वहंकाराकानयोरेकतयाध्यासात्यायसोरे कबन्धादयोददतीतिवत् । तच्चान्तः करणं स्मृतिप्रमाणवृत्तिसंकल्पविकल्पातृष्ाकारेण परिणतं चित्तबुद्धिमनोका दमेवात्मतादात्म्येनाभ्यस्यमानमात्मनि सुखदुःखादिधर्माध्या से उपाधिः स्फटिके जपाकुसुममिय लोहित्याचा प्राद बस्तरचाशनीयाः पिपासादयस्तथा श्रोत्रागादयश् बधिरत्वादयोऽभ्य स्वन्ते तथा देहस्तः स्या दधात्मन्यभ्यस्यते तद्रादीनां न तादात्म्याच्यासो दस्तु मनुष्योऽयमिति
भ्यस्यते एवं चैतभ्यस्याप्यहंकारादिषु पर्यन्तेष्वध्यासः स्वीकार्यः मध्यासव्यवधानतारतम्याच्च प्रेमतारतम्यम् । तडुक्तं वार्त्तिकामृते "विद्यात्पुत्रः प्रियः पुत्रः पिएस परः प्राणः प्राणान्दात्मा परः प्रियः " तेनान्योन्याभ्यासाच्चिदचिइन्थिरूपोऽयमभ्यासः समूहालम्बनभ्रमवदवश्यमत्रेतरेतराध्यासस्यावश्यमभ्युपगन्तव्यत्वात् । अयमेव संसारो माया शवलाविदारमन भाकाशादिक्रमेण सारीरात्मकपचीकृतोत्प तौ केषांचिन्मते तेज्य एव पञ्चीकृतभूतोत्पत्तौ संप्रदायमते च तेषामेव सयोगविशेषावस्थानां तत्वस्वीकारे तेभ्यो ब्रह्माएकभूधरादिशनचतुर्विधस्रो पत्तरतएव सिका धानात् (गो०) भात्मानमात्रे प्रत्यादिरात्रियम रेनान्तरात्यादाय
एव न भ्रान्त्या साधनान्तरप्राप्तेरपि नियमविध्यङ्गत्वं यजेतेत्यादादेवेतिया निर्विशेषात्मबोधेऽपि इतिहासपुरा दधदित्यादिना पुराणप्राकृत ना त्वादेदान्तश्रवणं नियम्यत इति दोषाभावात् । एतच्च श्रवणा
Jain Education International
एगावाइ
चतुर्थत्यातदेव बहुजन्मसन्धपरिपाक शादी तमस्यादिवाक्यार्थविशुद्धं प्रत्यगभिन्नं परमात्मानं साक्षात् कुरुते । नच प्रामाण्यस्योत्यत्तौ स्वतःस्वनङ्गः श्रवणादेः प्रतिबन्धकनिवर्तकत्वान्निवृत्तेश्च स्वत्वेनोत्पत्तावतिरिक्तानपेक्षणात् । तत्त्वमिति पदयोः परोक्षत्वा परोक्षत्वविशिष्टचैतन्यरूपपृथगर्थवा चकयोः श्रूयमाणं सामानाधिकरण्यमं । न तावत सिंहो देवदत्त इति णमुख्यनावः संभवति तस्यान्नाज्जातत्वात् । नापि मनो प्रतियपासमार्थ भुतहास्य भुत कल्पना मु
न नीलोत्पलादिवत्सामानाधिकरण्यं गुणगुणिनां प्रावाधसंभवानिर्गुणा स्युजादिवचनविरोधाय नापि यः सर्पः सारिति वद्वाधयमुनयोश्चिद्रूपतया वाघायोगान्मुक्त्यभावप्रसङ्गाच्च । नहि स्वाधार्थं जीवप्रवृतिरुपपद्यते तत्पदार्थी परस्परव्यावर्तकतयाविशेषणविशेष्यभावप्रतीत्यनन्तरं लक्षणया सोऽयं दे इति तद्विशुद्ध प्रत्यगभिन्नाख एडपरमात्मप्रतीतेः सा च लक्षणा प दद्वयेऽप्यन्यथाऽण्डार्थप्रतीत्यनुपपते चाबी विरोधासमानाच इयं लक्षणा विशेषणं सत्यागाद्विशेष्यांशत्यागाश्च जहदजहती । नन्वेवं चैतन्याद्वैत सिद्धावपि कथं प्रपञ्चस्य परमार्थिकत्वाभाव इति चेदुच्यते यदि त्वं पदार्थे भोक्तृत्वादिपारमार्थिकं कथं त्यक्यसिद्धिरेवं तत्पदार्थे परोक्षत्वादि । यदि पारमार्थिक कथं त्वं पदार्थक्यसिद्धिस्तदे कल्पितये भोग्यादिति एवं जगत्कर्तुत्वादेः कल्पित्वे जगतः कल्पितत्यमित्यपि तत्त्वमस्यादिवाक्यसामध्येनैव निरस्तसमस्तप्रपञ्चात्मैक्यसिद्धिः सोऽयमित्यत्रेच पदार्द्धवभ्रमानिवृतेर्महावाक्याश्रयणस्यावश्यकत्वं तदिदमात्मानमुत्प मेवानन्त जन्मार्जितकर्मराशिं विनाशयति " क्षीयन्ते चास्य कर्माणीति श्रुतेः । नच देहनाशप्रसङ्गः प्रारब्धस्याविनाशात् । तस्य तायदेव यावन्न विमोक्षेऽप्यसंपत्स्य इति श्रुतेः कर्मविपाकेन प्रारम्भनिवृत्तावप्युक्तशास्त्रेण ज्ञानाभिचयत्वाभिधा नातू ततश्च ज्ञानेन तदानीमेवाज्ञान सर्वात्मना निवर्त्तयितव्ये प्रा
प्रतिषन्धाप्यनिवृत्तिस्तस्यां वाचस्थयां प्रारम्भफलं भुञ्जान सफल संसारं बाधितानुपश्यन् स्वात्मारामो विधिनिषे धाधिकारशून्यः संस्कारमात्रः सदाचारः प्रारब्धक्षयं प्रतीक्षमाणो जीवन्मुक्त इत्युच्यतेऽस्य प्रारब्धक्षये संसक्तिक निरघशेपाज्ञाननिवृत्तौ परममुक्ति ननु के यमज्ञाननिवृत्तिर्नासती नाप्यसतनापि सदसती ज्ञानजन्यतामसोद्देश्य रोपेभ्य वास्तु तर्ह्यनिर्वचनीयाजन्यत्वात् । तदुक्तं " जन्यत्वमेव जन्यस्य, मायिकत्वसमर्पक" मितिमैवम् अनिर्वचनीयस्य ज्ञाननित्यनियमेव निवृत्तिपरंपराप्रसङ्गात् सतीव्याकोपम इहित्य तस्या निकोच एव दूषणम्। पञ्चमप्रकाराश्रयणं त्वत्यन्ताप्रसिद्धमस्तु म्यात्मिकेति चेन्न जन्यत्वादेव नास्त्येव जन्यत्वमिति चेन्न ज्ञानाधेस्य प्रसङ्गात् चैतम्यस्य सदा सत्येन प्रयत्नविशेषानुपपते
अत्र केचित् सत्योपलक्षितं चैतन्यमेवाज्ञाननिवृतिः तच्च न तत्वज्ञानं प्रागस्ति उपलक्षणत्वस्य संबन्धाधीन-स्वास्काकसंबन्धो हि गृहस्य काकोत्स तित्वस्यापि सत्येऽद्वैपापातात्मा उद्देश्यत्वानुपपतेः। मियाले ज्ञाननियस्यापविमात् उदोषानतिवृतेः । न च तत्वज्ञानानुपलक्तिभिन्नं चैतन्यमेव साऽस्थाभेदं विना तस्यापि दुर्बको पुर्ववस्वरूपेऽयमज्ञाननिवृभिरोच्यते ज्ञानस्य निवृशिक रूपान्तरपरिषतोपादानस्येष तपत्याच
For Private & Personal Use Only
www.jainelibrary.org