________________
कुतक
( ५८३ ) अभिधानराजेन्कः ।
बुझिनमसंमोह-त्रिविधो बोध इष्यते । बोपलम्नतज्ज्ञान - तदवाप्ति निदर्शनात् ॥ २३ ॥ आदर करणे प्रीति- रविघ्नः संपदागमः । जिज्ञासा सेवा च सदनुष्ठानलक्षणम् ॥२४॥ (बुद्धिरिति बुद्धिस्तथाविधोद रहितं शब्दार्थश्रवणमात्र ज्ञानम् यदाहार्थाया बुद्धिः "हानं तथाविधोडेन गृहीतार्थतस्व परिच्छेदनम् । तदाह-"ज्ञानं त्वागमपूर्वकम्” । श्रसंमोहोहेयोपादेयत्यागोपादानोपहितं ज्ञानम् । यदाह-"सदनुष्ठानवचै तदसंमोहोऽभिधीयते । " एवं त्रिविधो बोध इष्यते स्वस्वपूafe कर्मणां भेदसाधकः "तद्भेदात्सर्वकर्माणि भिद्यन्ते सर्वदेहिनाम्" इति वचनात्पलान-सदासीनां निद शगात्। यथा पनादिनंदा रखनेदस्तथा महतेपिख्यादिदानमेव इति ॥ २३३ (आद इति) यादो नातिशयास करणे प्रीतिरभिष्वामिका क रण पवारसामर्थ्यादपायानावः संपदागमस्तत पत्र शुमनायस जिल्हासा इादिगोवरा तज्यसेवा दिवा चशब्दात्तदनुग्रहः । पतत्सदनुष्ठानलक्षणं तदनुबन्ध सारत्वाव ॥ २४ ॥
जवाय बुद्धिपूर्वाणि विपाकविरसत्वतः ।
कर्माणि ज्ञानपूर्वाणि श्रुतशक्त्या च मुक्तये ॥ २४ ॥ संमोहसमुत्थानि योगिनामाशु मुक्तये ।
भेदेऽपि तेषामेको अध्या, जलपो तीरमार्गच्द् ॥२६॥ भवायेति पूर्वाणि कर्माणि स्वकल्पनाप्राधान्यानवे कानादात् विपाकस्य विरसत्य तो प्रवाद संसाराय प्रयन्ति रा "बुद्धिपूर्वाणि कर्माधि, सर्वापयेवेद देहिनाम् । संसारफसदान्येव विपाकविरसत्वतः " ॥१॥ पूर्वाणि च तानि तथाविवेकसंपतिजनितया श्रुतया मृतशक्तिकामुक म श्रेयसाय । ययुक्तम्- "ज्ञानपूर्वाणि तान्येव, मुक्तयङ्गं कुलयोगिनाम किसमावेशानुबन्धफलत्वतः " १२५०० संमोहेति) असंमोहसमुत्थानि तु कर्माणि योगिनां भावातीतायायिनामाशु शीघ्रं न पुनर्ज्ञानपूर्वकवद ज्युदयला भव्यवधानेअपि मुक्तये भवन्ति । यथोकम"असंमोहसमुत्थानि त्वेकान्तपरिशुचिता । निर्वाणफलदान्याशु, भावातीतार्थयायिनाम् ॥ १ ॥ प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुकम् । प्रयभोगविरक्तास्ते, प्रार्थना ॥२॥ भेदेऽपि गुणस्थान परिणतितारतम्येऽपि तेषां योगिनामे को 5ध्वा एक एव मार्गः, जनधौ समुझे तीरमार्गवद् दूरासन्नादिदिनेदेऽपि ततस्तदेक्यात् । प्राप्यस्य मोहस्य सदाशिय परब्रह्मसिद्धान्तयता दिशन्देवांच्यस्य साम्यशियोगातिशक्तिवाचाम्यनवृत्व कल्पनिहितार्थत्याकाखतथाभा वाद्यर्थाभेदेनैकत्वात्तन्मार्गस्यापि तथात्वात् । तदुक्तम्
66
एक एव तु मार्गोऽपि तेषां शमपरायणः । अवस्थाभेदेऽपि जीव ॥ १ ॥ संसारातीततत्त्वं तु परं निर्वाणसंशितम् । तथैकमेव नियमाच्छब्दभेदेऽपि तत्वतः ॥ २ ॥ सदाशिवः परब्रह्म, सिद्धारमा तथतेति च ।
Jain Education International
शब्देस्तदुच्यते-देकमेवेवमादिभिः ॥३॥
संवाद-निराबाधमनामयम् ।
१
निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः ॥ ४ ॥ ज्ञाते निर्वाणतस्वेऽस्मिन्, न संमोहेन तत्त्वतः । प्रेावतां न तद्भक्तौ विवाद चपपद्यते ॥ ५ ॥ २६ ॥ तस्मादचित्रनक्त्याऽऽप्याः, सर्वज्ञा न जिदामितः । चित्रा श्यानां तेषां शिष्यानुगुयतः ॥ २७ ॥ तथैव बीजापानादेर्यथाजन्यमुपक्रिया । अचिन्त्यपुण्यसामर्थ्यादेकस्या वापि जेदतः ॥ २८ ॥ चित्रा वा देशना तत्त- नयैः कालादियोगतः । यन्मूला मतियुक्तो जावमजानतः || २ | (तस्मादिति) तस्मात्सर्वेषां योगिनामेकमार्गगामित्वाद् श्रचित्रभक्त्या एकरूपया भक्त्या, आप्याः प्राप्याः सर्वज्ञा न भिदामिता न ने प्राप्ताः । तदुक्तम्" सर्वपूर्वक चैत भयमादेव यत् स्थितम् । आसन्नोऽस्तद्भेदस्तत्कथं भवेत् " ॥१॥ कथं हि देशमादः इत्यत आह-तेषां सर्वानां भवेद्यानां संसाररोगनिषग्वराणां चित्रा नानाप्रकाराः शियायतो विनेयाभिप्रायानुरोधात्, यथा वैद्या बालादीन् प्रति नैकमौषधमुपदिशन्ति, किं तु यथायोग्य विचित्रं, तथा कपिसानाअपि कालान्तरापापभीरून शिध्यानमित्योपसर्जनी कृतपर्या या उपप्रधाना देशना सुचतादीनां तु भोगाऽऽस्थायतोऽधिकृत्योपसर्जन कृतन्या पर्यायप्रधानादेशनेति न तु तेऽन्वय व्यतिरेकवस्तुवेदिनो न भवन्ति, सर्वज्ञत्वानुपपत्तेः। तदुक्तम्- "चि जा तु देशनैतेषां स्वाद्विनेयानुरूपतः । यस्मादेवे महात्मानो माथिनः ॥२७॥ तथैवेति) तथैव विदेशनये बीजानामेवागादिाचत कृष्णात् यचानन्यं जयसदृशमुपक्रिया उपकारो नवति । यमुक्तम् -" यस्य येन प्रकारण, बीजाधानादिसंभवः। साधुबन्धो भवत्येते, तथा तस्य जगुस्ततः " ॥ १ ॥ एकस्या या तीर्थकरवाया भविस्यषु पयसामध्येदनिर्वचनीयपरबोधायचोपाल] कर्मविपाकाद्विजेद तः श्रोतृमेदेन विचित्रतया परिणममा यथायमुपया भवतीति न देशनाचा सर्ववैयसिद्धिः । यदाह
3
कुतक
"
For Private & Personal Use Only
कापि देशनैतेषां या श्रोतृषितः । अचियस्य सामथ्य तथा चित्रावभासते ॥१॥ यथाव्यं च सर्वेषामुपकारोऽपि तत्कृतः । जायते वन्ध्यताऽप्येव-मस्याः सर्वत्र सुस्थिता ॥ २ ॥ प्रकारान्तरमाह-- ( चित्रेति ) याऽथवा तत्तव्यातिकादिभिः कालादियोगतो दुःषमादियोगमाश्रित्य यन्मूला यद्वचनानुसारिणी चित्रा नानारूपा देशना कपिलादीनामृषीणां तस्य सर्वज्ञस्य प्रतिकेपः नावं तत्तद्देशनानयाभिप्रायमजानतोsयुक्तः, श्रार्यापवादस्यानाभोगजस्यापि महापापनिबन्धनस्वात् । तदुक्तम्-"यात
योगतः। ऋषिभ्यो देशमा चित्रा सन्चापि तत्वतः ॥ १ ॥ तदभिप्राथमहात्वा न ततोऽय सताम् । युज्यते तत्प्रतिकेपो, महानर्थकरः परः ॥ २ ॥ निशानाथप्रतिकेपो, यथाऽन्धानामसङ्गतः । सफेदपरिकल्पश्च तथैवायांगदरामयम् ॥ ३०
www.jainelibrary.org