________________
कुतक
न युज्यते प्रतिकेपः, सामान्यस्यापि तत् सताम् । श्रापवादस्तु पुन-जिह्वाच्छेदाधिको मतः ॥ ४ ॥ कुत्र्यादि च नो सन्तो, भाषन्ते प्रायशः कचित् । सिरप किं सदा ॥ ४ ॥ २९ ॥ तु तस्मात्सर्वज्ञययनमनुवद्विप्रतिपत्यानु
35
(२०४) अभिधान राजेन्द्रः ।
यत्नेनानुमितोऽप्यर्थः, कुशलैरनुमातृनिः । अभियुक्ततरैरन्यैन्य एवोपपयते ।। ३० ।। ( धानेनेति ) यनेनासित्यादिदोषनिरासप्रयासेनानुमित उत्यर्थः कुशलैर्व्याप्तिग्रहादिदक्षैरनुमातृभिः अभियुक्ततरैरधिकव्याप्यादिगुणदोषव्युत्पत्ति कैरन्यैरन्यथै वासिकत्वादिनैवोपपद्यते ॥ ३० ॥
मानायास्थया स्थेयं तदननुसारिस्तस्याव्यवस्थितत्वादि कुतित्थियधम्म-कुतीर्थिकपर्य पुं० बरकादिधर्म, ० १२०॥ त्यत्र भर्तृहरिवचनमनुवदन्नाह -
श्रभ्युच्चयमाह
झारन हेतुवादेन पदार्थाः पयतीन्द्रियाः । कालेनैतात्रता प्राज्ञैः कृतः स्यात्तेषु निश्वयः ॥ ३१ ॥ कुतर्कयो ददता दृष्टिमागमे।
प्रायो धर्मा अपि त्याज्याः परमानन्दसंपदि ॥ ३२ ॥ ( कारक्षित) हेतुवादानुमानादेन यदि अप मदयः पदार्थ ज्ञायेरन् तदा पतायता कालेन प्राशैस्तार्किकैः, तेषु श्रतीन्द्रियेषु पदार्थेषु, निश्वयः कृतः स्यात् उत्तरोत्तरतकोपचयात् ॥ ३१ ॥ (वदिति ) तत्तस्माद कुतः शुष्कतकभिनिवेश स्यायो
क्षान्च्यादयस्त्याज्याः,
मागमे ददता परमानन्दसंपदि मोहसुखसंपली प्रायो धर्मापायोपशमिका यादवाः ततः कुतर्कढः सुतरां त्याज्य एव क्वचिदपि ग्रहस्यासङ्गानुष्ठानप्रतिपन्थिस्वेनाश्रेयस्त्वादिति भावः । कायिकव्यवच्छेदार्थे प्रायोग्रहणम् । तदिदम
" न चैतदेवं यत्तस्माच्छुष्कत ग्रहो महान् । मिथ्याभिमानहेतुत्वात् त्याज्य मुनिः ॥२१॥ ग्रहः सर्वत्र तस्वेन, मुमुक्षूणामसङ्गतः ।
मुक्त धर्मा अपि प्राय स्त्यक्तव्याः किमनेन तत् " ॥ २ ॥ ३२ ॥ इति । द्वा० २३ द्वा० कुतकग्गढ़-कुतर्फग्रह-पुं० शुष्कतकीविनिवेशे ०२३ ०। कुतकराण कुलकरासन न० कुविचाररूपराम ध० २ अधि० ।
कुतकसिममा-कुतर्क वि० कुट
" जीयमानेऽश राशीय चमूचरपरिः । निवर्तते स्वतःशी कु विषमग्रहः " ॥ १॥ द्वा० २३ द्वा० ।
कुतकिय कुतार्किक पुं० नैयायिके, द्वा० २३ द्वा
कुतव कुतप - पुं० | कुत्सितं पापं तपति, कुं भूमिं तपति तप-अब कुल-पन्या सुर्वे, अतिथी गवि, जागिनेये, द्विती दौहित्रे, वाद्यभेदे नेपालकम्बले १० | पश्चदशधाविदिनस्यारमे भागे, अर्डचादि० वाच लागले.
स्था० ५ ० ३ उ० ।
कुतार-कुतार त्रि०कुरिततारफे, ग०१ अचि०। कुतित्थ - कुतीर्थ- - न० । गङ्गादो, “गंगाती कुतित्थं केयारादिया एते सब्बे कुतित्था " मि० चू० ११ उ० ।
Jain Education International
-
कुत्तियात्रण
1
कुतित्व समय कुर्तीर्थसमय-पुं० [पाखरिकानामात्म मविशेषे, तत्तेऽनुष्ठाने च । सूत्र० १ ० १ ० १ ० ।
कुतिस्थिय कुतीर्थिक पु० दिगम्बरादी पासरिडन, ०२ अधि० ।
-
कुतुम्बक कुटुम्बक ०२०" दोस्तु " ४२११ इति पैशाच्यां टोः स्थाने तुर्वा । परिवारे, प्रा० ४ पाद । | । ।
कुतुब-कुनृप पुं० [ न० कुतः पृषो० । पञ्चदशधाविभक्तवि शस्याष्टमांशे, दूस्वा कुतू रुपच् । चर्ममये हस्वे स्नेहपात्रे, पुं० । वाच । तैलादिभाजनविशेषे भ० ६ ० ३३ श्र० । कुतूलखान-कुतूलखान- - पुं० । पारसीकोऽयं शब्दः । जिनप्रभसुरसमये दानवी०प०
कुतूहल - कुतूहल - न० | कुक्कटादिक्रीडायाम्, उत्त० ३ श्र० । “नयसोमा प्रमाणा, वक्खेवं कुतुहला रमणा ।” उप्त०नि० १ खण्ड । कुतो -कुतस् - -श्रव्य० । किम्-तसिद्धू- किमः कुः । कस्मादित्यर्थे, "भयानाचे विकतो, ओ हंदि परिसी बेच" पञ्चा०
1
[५] विष निवे आक्षेपविषये ती रात आयातशयाचे तर राम था कुतस्तराम् कुतस्तमाम् आक्षेपविषयहेत्वतिशये, श्रव्य० । ततो भवार्थे त्यए । कुतस्त्यः । कुतोभवे, त्रि० । वाच० ।
।
"
कुतिय कुत्रिक १०६४० कुरितेि पृथिव्याः संज्ञा । तस्यास्त्रिकं कुत्रिकम वृ० ३४० स्वर्गपातालमाभूमीनां त्रिके तात्यास द्व्यपदेश इति लोकेषु विशेषतस्तुनि च ० ०० कुत्रिज - न० । पृथिव्यां धातुमूलजीवलक्षणेभ्यः तेभ्यो जाते सर्वस्मिन् वस्तुनि विशे० ।
कुत्तियावा - कुत्रिका ( जा ) पण पुं० । कूनां स्वर्गपातालम स्वेभूमीनां त्रिर्क सारस्यापपदेश इति कृत्यासीका अपि कुत्रिकमुच्यते । कुत्रिकमापणायति व्यवहरति यत्र हट्टेसौ कुशिकः अथवा धातुमूलजीयज्ञखियो जातं भिजे सर्वमपि वत्यर्थः । की पृथिष्याति व्यवहरति यत्र सौ कुषाणः विशे० ० ० दे वाधिष्ठितत्वेन स्वर्गमर्त्यपातालभूत्रित्रय संभविवस्तुसंपाद के आपणे हट्टे, झा० १४० १ ० ।
तत्प्ररूपणा चैवम्
कुंति पुढवी समा, जं विज्जति तत्थ चेदणमचेयं । गढ़वजोगे खर्म, न तं वहिं आज सत्य ॥
कुरिति पृथिव्याः संज्ञा, तस्यास्त्रिकं कुत्रिकं स्वर्यमत्येपासालणं नस्यापो हट्टा कुत्रिकायणः । किमुकं भवतीत्याह तत्र पृथिवीत्रये यत्किमपि चेतनमचेतनं वा द्रव्यं सर्वस्यापि यो ग्रन नास्ति, "मी महत्व गमयतः" इति वचनाद असंयेवेति भावः वृ० ३४० ।
अथोत्कृष्टमध्यम जघन्य मूल्यस्थानानि प्रतिपादयतितो पागतियाएं, साहस्सेहिं विममादी ।
For Private & Personal Use Only
www.jainelibrary.org