________________
कुतक
(५५२) अभिधानराजेन्द्रः।
कुतक तीन्द्रियार्थानां धर्मार्थानां सिद्धार्थ नास्य कुतर्कस्य कुत्रचिदव- (सर्वति ) सर्व प्रतिफ्त्यंशमाभित्य, अमलया पगकाशः ॥१५॥
द्वेषमलरहितया धिया बुद्ध्या निर्व्याजमौचित्येन सर्वशास्त्रस्यैवाऽवकाशोऽत्रः कुतर्काग्रहतस्ततः ।
झोक्तपालनपरतया तुल्यता भाव्या, सर्वतन्त्रेषु सर्वदर्शनेषु यो
गिनां मुमुक्षूणाम।तदुक्तम् "तस्मात्सामान्यतोऽप्येन-मन्युपैतिय शीलवान् योगमनत्र, श्रघावाँस्तत्वविद् भवेत् ॥१३॥
एव हि । निर्व्याजं तुल्य एवासी, तेनांशेनैव धीमता" ॥१॥१७॥ तत्वतः शास्त्रनेदश्च, न शास्त्रीणामजेदतः ।
(दूरेति ) दूराऽऽसमादिभेदस्तु तभृत्यत्वं सर्वज्ञोपासकवं मोहस्तदधिमुक्तीनां, तद्भेदाश्रयणं ततः ॥ १४ ॥ न निहन्ति,एकस्य राहो नानाविधप्रतिपत्तिकृतामपि एकभृत्य(शास्त्रस्थति अत्रातीन्धियार्थसिकौ शास्त्रस्यैवावकाशः, स
त्वाविशेषवत् प्रकृतोपपत्तेः। जिन्नाचारष्वपि तथाधिकारनेदेन स्यातीडियार्थसाधनसमर्थत्वाच्बुस्कतर्कस्यातयात्वात् । सदु
नानाविधानुष्टानेष्वपि योगिषु मामादीनामईदादिकादीनां कम्-"गोचरस्त्वागमस्यैव,ततस्तदुपनन्धितः। चन्द्रसूर्योपरागादि
भेदेन एकः प्रभुरुपास्यः । सयुक्तम्संवाद्यागमदर्शनात्" ॥१॥ ततस्तस्मात् कुतर्कानहतोऽत्र शास्त्रे "यौवैकस्य नृपते-बहवोऽपि समाश्रिताः। अधावान् शीलवान् परमोहविरतियोगवान् सदायोगतत्परः दूरासन्नादिभेदेऽपि, तभृत्याः सर्व एव ते ॥१॥ तस्वीवकर्माद्यतीन्द्रियार्थदर्शी जवेत् ॥ १३ ॥ ननु शास्त्रा- सर्वज्ञतत्त्वाभेदेन, तथा सर्वज्ञवादिनः। णामपि भिन्नत्वात्कथं शास्त्रश्रद्धाऽपि स्यादित्यत श्राह-(तत्त्वत सर्वे तत्तत्त्वगा शेयाः, भिन्नाचारस्थिता अपि ॥२॥ इति) तत्वतो धर्मवादापेक्षया तात्पर्यग्रहाच्छास्त्रनेदश्च नास्ति । | न भेद पव तत्त्वेन, सर्वकानां महात्मनाम् । शास्तृणां धर्मप्रणेतृणामन्नेदतः तत्तन्नयापेक्वदेशनाभेदेनैव स्थू- तथा नामादिभेदेऽपि, भाज्यते तन्महात्मनिः"॥३॥ १८ ॥ सबुद्धीनां तद्भेदाभिमानात् । अत एवाह-ततस्तस्मात्तदधिमुक्ती
देवेषु योगशास्त्रेषु, चित्राचित्रविजागतः। नां शास्तृथकावतां त दाश्रयणं शास्तृजेदाङ्गीकरणं मोहोऽझा-1 नं,निर्दोषत्वेन सर्वेषामैकरूण्यात। तदुक्तम-" न तत्त्वतो भिन्नम
नक्तिवर्णनमप्येवं, युज्यते तदनेदतः ॥ १५ ॥ ताः, सर्वका बहवो यतः । मोहस्तदधिमुक्तीनां तन्नेदाश्रयणं संसारिषु हि देवेषु, भक्तिस्तकायगामिनाम् । ततः "॥१॥१४॥
तदतीते पुनस्तरचे, तदतीतार्थयायिनाम् ॥ ३०॥ सर्वको मुख्य एकस्तव-पूतिपत्तिश्च यावताम् ।
(देवेविति) एवमिष्टानिष्टनामजेदेअप,तदनेदतः तावतःसनकासर्वेऽपि ते तमापन्नाः, मुख्य सामान्यतो बुधाः ॥१५॥
भेदात् योगशास्त्रेषु सौवाध्यात्मचिन्ताशास्त्रेषु देवेषु लोकपाल
मुक्तादिषु चित्राचित्रविभागतो भक्तिवर्णनं युज्यते । तमुक्तमन ज्ञायते विशेषस्तु, सर्वथाऽसर्वदर्शिभिः ।
"चित्राचित्रविभागेन, यश्च देवेषु वर्णिता जतिः सद्योगशालेअतोन ते तमापन्नाः, विशिष्य जुबि केचन ॥ १६ ॥ घु, ततोऽप्येवमिदं स्थितम्" ॥२॥१६॥ (संसारिप्चिति) संसा(सर्वश इति) सर्वको मुख्यस्तात्त्विकाराधनाविषय एकः,सर्वक- रिषुदि देवेषु लोकपालादिषु नक्तिः सेवा तत्कायगामिनां संत्वजास्यविशेषात् । तदुक्तम्-"सर्वको नाम यःकश्चित्, पारमार्थि- सारिदेवकायगामिनाम्, तदतीते पुनः संसारातीते तु तत्त्वे तदकपरहि । सपक पव सर्वत्र,व्यक्तिभेदेऽपि तत्वतः" ॥१॥ तत्प्र.
तीतार्थयायिनां संसारातीतमार्गगामिनां योगिनां भक्तिः ॥२०॥ तिपत्तिः सर्वशक्तिश्च यावतां तत्तदर्शनस्थानां ते सर्वेऽपि चित्रा चाधेषु तघाग-तदन्योषसङ्गता। बुधास्तं सर्वहं मुख्य सामान्यतो विशेषानिर्णयेऽप्यापश्ना श्रा
अचित्रा चरमे त्वेषा, शमसाराऽखिलैव हि ॥१॥ धिताः, निरतिशयितगुणवत्वेन प्रतिपत्तेर्वस्तुतः सर्वझविषयकस्वाद गुणवत्ताऽवगाहनेनैव तस्या भक्तित्वाचा यथोक्तम्-"प्रति
इष्टापूर्तानि कर्माणि, लोके चित्राऽभिसन्धितः। पत्तिस्ततस्तस्य, सामान्य नैव यावताम् । ते सर्वेऽपि तमापन्ना, फलं चित्रं प्रयच्छन्ति, तथाबुख्यादिभेदतः ॥ २॥ इति न्यायगतिः परा" ॥१॥१५॥ (नेति) विशेषस्तु सर्वज्ञा
(चित्राचेति ) चित्रा च नानाप्रकारा च, प्रायेषु सांसारिकेषु नादिगतभेदस्तु असर्वदर्शिभिश्छद्मस्थैः, सर्वथा सर्वैः प्रकारैः, न कायते अतो न ते सर्वज्ञाभ्युपगन्तारस्तं सर्वक्षमापना आश्रिताः,
देवेषु तामागतदन्यद्वेषाच्या स्वाभीष्टदेवतारागाननीयवेषाभ्यां विशिष्य नुवि पृथिव्यां केचन ।तऽक्तम्-"विशेषस्तु पुनस्तस्य,
सङ्गता युक्ता,मोहगर्नत्वात्। अचित्रा एकाकाराचरमे तु तदतीकात्स्न्येनासर्वदर्शिनिः। सर्न ज्ञायते तेन, तमापन्नोन कश्चन"
ते तु,पषा भक्तिः,शमसारा शमप्रधानाऽखिलैव हि तथासंमोहा
मावादिति ॥२१॥ (इशापूर्तानीति) इष्टापूर्तानि कर्माणि लोके ॥१॥१६॥
चित्राभिसन्धितः संसारिदेवस्थानादिगतविचित्राध्यवसायात् अतः सामान्यप्रतिपत्यशेनं सर्वयोगिषु परिशिष्टा
मृडमध्याधिमात्ररागादिरूपात्, तथा बुद्ध्यादीनां वक्ष्यमाणसतुल्यवैव भावीयेत्याह
कणानां भेदतः फलं चित्रं नानारूपं प्रयच्छन्ति, विनिन्नानां नगरासर्वज्ञपतिपयंश-माश्रित्याऽमलया धिया।
णामिव विभिन्नानां संसारिदेवस्थानानां प्राप्तरुपायस्यानुनिर्व्याजं तुट्यता जाव्या, सर्वतन्त्रेषु योगिनाम् ॥१७॥
ठानस्याभिसन्ध्यादिभेदेन विचित्रत्वात्। तदुक्तम्
"संसारिणां हि देवानां, यस्माञ्चित्राण्यनेकधा। अवान्तरभेदस्तु सामान्याविरोधीत्याद
स्थित्यैश्वर्यप्रभावादी, स्थानानि प्रतिशासनम् ॥१॥ दूराऽसन्नादिभेदोऽपि, तभृत्यत्वं निहन्ति न ।
तत्तस्मात्साधनोपायो, नियमाचित्र एव हि। एको नामादिभेदेन, भिन्नाचारष्वपि प्रनुः ॥१०॥ न भिन्ननगराणां स्या-देकं वर्त्म कदाचन" ॥२॥२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org