________________
कुणिमाहार
कुशिमाहार-कुणपाहार पुं० कर्मधारयसमासः । मोमोज ने, भ० श० उ० । कुणपः शबस्तद्रसोऽपि वशादि: कुणपः, तदाहारः । मृतकभक्के, भ० ७० ६ उ० ॥ जं० । कुतक्क-कुतर्क - पुं० । कुयुक्तौ, भ्रष्ट० १६ श्रष्ट० । अशिका
जीयमानेऽत्र राझील, चमूचरपरिच्छदः । निवर्त्तते स्वतः शीघ्रं कुतर्कविषमग्रहः ॥ १ ॥
( ५८१ ) अभिधानराजेन्: ।
( जयमान जीयमाने ऽत्रावेद्यसंवेद्यपदे महामियात्यनिबन्धनं पचत्वादिशब्दवाच्ये स्वत पचात्मनैवापरोपदेशेन शीघ्रम् एव विषममोपानभू कुतर्कस्य विषमग्रदः कुटिलावेशरूपो विनिवर्त्तते । राशि जीययमान इव चमूचरपरिच्छदः ॥ १ ॥
,
शमाऽऽरामानन्नज्वाला, हिमानी ज्ञानपङ्कजे । अकाशस्यं स्पयोलासः कुतर्कः सुनवार्गला ॥ २ ॥ कुतर्केऽभिनिवेशस्तद्, न युक्तो मुक्तिमिच्छताम् । युक्तः पुनः श्रुते शीले, समाधौ शुकचेतसाम् ॥ २ ॥ उक्तं च योगमार्ग - स्तपोनिर्धूतकल्मषैः । जावियो गिहितायो - महदीपसमं वचः ॥ ४ ॥ पादश्च प्रतिवाद, वदन्तो निश्चितस्तथा । तच्चान्तं नैव गच्छन्ततिपत्रकच गतौ ॥ ५ ॥ विकल्पकल्पनाशिल्पं, प्रायोऽविद्याविनिर्मितम् । तद्योजनामयश्चात्र, कुतर्कः किमनेन तत् १ ॥ ६ ॥ शमेति व्यक्तः ॥ २ ॥ (ति) भुते आगमे, शीखे परोहविरतिलकणे, समाधौ ध्यानफलनुते ॥ ३ ॥ ( उक्तं चेति ) निरूपितं पुनर्योगमार्गयात्मविद्भिः पत विनिस्तपखा निघूनमथैः प्रमप्रधानेन तपसा मार्गा सारिबोधाचकोमलैर्भाविपोगिदिताय भविष्यद्विवाद
कलिकालयोगदितार्थम उरत्यर्थ मोह मोटा न्धकारप्रदीप स्थानीयं वचो वचनम् ॥ ४ ॥ ( वादांश्चेति) वा
पूर्वरूप प्रतिवाद परोपन्यस्तपतिरूपान दन्तो वा निश्चितान् अस्ति निकान्तिकारिवाभासनि रासेन । तथा तेन प्रकारण तत्तच्छास्त्रप्रसिद्धेन सर्वेऽपि दर्शनिनो मुमुक्षोऽपि तस्वान्तमात्मातिस्सममेव गन्ति प्रतिपद्यन्ते तिपलपलक व निस्काशसंचार. स्तिलयन्त्रवादनपरः । यथा ह्ययं नित्यं भ्राम्यन्नपि निरुकाकृतया न तत्परिमाणमवबुध्यते एवमेतेऽपि वादिनः स्वपानिनिवेशान्धाः विचित्रं वदन्तोऽपि नोच्यमानतस्वं प्रतिपद्यन्त इति ॥५॥ ( विकल्पेति) विकल्पाः शब्दविकल्पा अर्थविकल्पाश्च, तेषां कल्पनारूपं शिल्पं, प्रायो बाहुल्येनाऽविद्याविनिर्मितं ज्ञानावरणीयादिकर्म संपर्कजनितं तदूयोजनामयस्तदेकधारात्मा चात्र कुतर्ककारणभयस्य सत्का
Jain Education International
जातिमा बाध्योऽयं ताम्यविकल्पनात् । इस्ती इन्तीति वचने, प्राप्ताप्राप्तविकम्पयत् ॥ ७ ॥ स्वभावोत्तरपर्यन्त एषोऽत्रापि च तत्त्वतः ।
૬૪૬
कृतक
नागृहग्ानगम्यत्वमन्यथाऽन्येन कल्पनात् ॥८॥
( जातिप्रायश्चेति ) जातिप्रायश्च दूषणाभासकल्पश्च बाध्यः प्रतीतिफलाभ्यामयं कुतर्कः प्रकृतान्यस्योपादेयाद्यतिरिक स्पाप्रयोजनस्य वस्त्वंशस्य विकल्पनात हस्ती इन्तीति बचने याकडेनोवाकियात्रस्य यथा यमित्थं वारं प्रति किमर्थ हस्ती प्राप्तं व्यापादपा आधे त्यामपि व्यापादयेदम्ये च जगदपीति विकल्पयमेव - विना गृहीतो मिटेन कथमपि मोचित तथा तथाविधविक उपकारी तत्तद्दर्शनस्थोऽपि कुतर्कहस्तिना गृहीतः सद्गुरुमिएतेनैव मोच्यत इति ॥ ७ ॥ (स्वभावेऽति) पत्र कुतर्कः स्वभावोस्तरपर्यन्तः, अत्र च " वस्तुस्वभावैरुत्तरं वाच्यम्" इति वचनात् । अत्रापि स्वभावेनागृहशास्थस्य हानगम्यत्वं तत्त्वतः । श्रन्यथा क्लृप्तस्यैकेन वादिना स्वभावस्याऽन्येनान्यथाकल्पनात् ॥ ८ ॥
तथाहि
अ दाहस्वात् दर्शितेनान्तिके। विकृष्टेऽप्ययस्कान्ते स्वार्थशः चिरम् ॥ ॥ ॥ शतमात्र सीलच्या चदयं केन बाध्यताम् । स्वभावबाधने नालं, कल्पनागौरवादिकम् ||१०|| (अपमिति ) पांदनं प्रत्यषां ददनान्तिके दाहस्वाद्धिते पक्षविरोधपरिहाराट्र विध्य यस्कान्ते स्वार्थ टाकर्षण विंप्रकर्षणमास्याप्रयोजकत्वात् किमुत्तरम् ? । अन्यथावादिनः खनावस्यापर्यनुयोज्यत्वाद्विशेषस्याविनिगमात्। तनुकम्
"
"सोऽदित्यम्बु सीदतीति । अवनिधी तत्वाभाव्यादिदितयोः ॥ १ ॥ कोपादानोपायो नास्त्य युक्तिः । विप्रकृष्टो ययस्कान्तः
29
यतः ॥२॥
-
कल्प
( दृष्टान्तेति ) दृष्टान्तमात्रस्य सौनभ्यात्तत्तस्माद्यमन्यथा स्यनायविकल्पः कुतर्क केलायाम् असि दाह स्वभावत्वे कल्पनागैौरवं बाधकं स्यादित्यत श्राह स्वनावस्योपपत्तिसिद्धस्य बाधने कारवादिकं माननासहस्रेणाऽपि स्वभावस्यान्यथाकर्तुमशक्यत्वात् । अत एव न कल्पनालाघवेनापि स्वजावान्तरं कल्पयितुं शक्यमिति द्रष्टव्यम् । अथ स्वस्य जायो नामको धर्मोनियकारत्वादिरूप एच सच कल्पनालाचानेन गृह्यते अन्य गृहीतश्च कल्पनागीरवज्ञानेन त्यज्यतेऽपीति चेन्न; गौरवेऽपि अप्रामाणिकत्वस्य दुर्प्रहत्यात्प्रामाणिकस्य च गौरवादेरप्यदोषत्वादिति दिक ॥ १० ॥ द्विचयस्यमविज्ञान- निदर्शनवलोत्थितः । चियां निरालम्बनतां कुतर्कः साधयत्यपि ।। ११ ।।
For Private & Personal Use Only
कृत पर्याप्त समञ्जसकारिणा । श्रतीन्द्रियार्थसिद्ध्यर्थं नावकाशोऽस्य कुत्रचित् ॥ १२ ॥ (द्विचन् इति ) द्विचन्द्रस्वप्नविशाने एव निदर्शने उदाहरणमात्रे तद्वादुत्थितः कुतर्कः धियां सर्वज्ञानानां निरालम्बनतालीकविषयतामपि साधयति ॥ ११ ॥ ( तदिति ) तदसमञ्जसकारिया प्रतीतिवाधितार्थसिधाविना पर्याप्तं कुतर्केण, अ
www.jainelibrary.org