________________
कुडंतर
(५८०) अनिधानराजेन्मः ।
कुणिन यत्रान्तरस्थेऽपि कुज्यादौ दम्पत्योः सुरतादिशब्दः भूयते प्राममात्रं दत्तवान् । तत्र च स्थितेन कुणालकुमारेण शिविता प्रकतस्यागः । ध०३ अधिप्रश्न ।
पवती गीतकला। पुत्रश्चान्यदा तस्य समुत्पन्नः। ततस्तकाज्याकुढ--कुठ-पुं० । 'कु' छेदने धार्थ कर्मणि कः । "ठो ढः"11१ पाप्तिनिमित्तं गतः पाटलीपुत्रं नगरं कुणालः । समाक्षिप्तश्चाती। १६६ | इति तस्य दः। प्रा०१ पाद । वृक्के, वाचा
व तनगरनिवासी समस्तोऽपि सोकस्तेन गीतकसया । गता
च तत्प्रसिद्धिः। भूपालान्तिकं नीतचासौ। तत्र कृतं च यनिकुढार--कुवार--पुं० । खी। कुठ करणे श्रारन् । “गे दः"11
कान्तरे तेन गीतमतीवाऽऽकिप्तश्व जगाद पृथिवीपतिः-याचस्व २॥ १६६ । ति उस्यः ढः । प्रा०१ पाद । परशौ,अनुास्त्रीत्वे भोः प्रयच्छामि तव समोहितम् । ततः पवितं कुणासनगौरा० ङीष् । वाच । परशु-पशु-स्वधितिपर्यायाः । वाचः।
चंदगुत्तपपुत्तो उ, विसारस्स नत्तुओ। कुढाल-कुगर-पुं० । स्त्री० । कुढारशब्दोक्तार्थे, अनु।
असोगसिरिणो पुत्तो, अंधो जाय कागणिं ॥ ८६२ ॥ कुण-कृ-धा। करणे"कृगैः कृणः" ।८।४।६५। कगेः कुण इत्या
अस्याऽयं भावार्थ:-पाटलीपुरनगरे चाणक्यप्रतिष्ठितो मौर्यः देशो वा भवति । " व्यञ्जनाददन्ते "| ४ | २३ए । प्रथमं किल चन्द्रगुप्तो राजा बनूष । ततस्तत्पुत्रो बिन्दुसारः श्त्यन्तकारः । प्रा०४ पाद । कुणइ, कर, करोति ।
समजूत । तदनन्तरं तु तत्पुत्रोऽशोकभीर्जातः। तस्य चान्धोऽसौ कुणंत-कुर्वत-त्रि० । विदधति, जी०१ प्रति।
कुणालः पुत्रः। एवं च सत्येष चन्द्रगुप्तस्य प्रपौत्रः,बिन्दुसारस्य तु कुणक्क--कुणक-पुं० । कुहणवनस्पतिनेदे, प्रशा०१पद । प्राचा०।
नप्तृकः पौत्रः,मशोकश्रीपतेस्तु पुत्रः, 'काकणि' कत्रियन्नाषया
राज्यं याचत इति । ततो यवनिकापगमं कारयित्वा किश्चित्सकुणमाण-कुणवत्-त्रि० । विदधति, “ पुढवाश्याणाइवायं |
कौतुकेन राजा सविशेषं पृष्टः सर्वमपि स्वव्यतिकरं कुणालः कुणमाणे सवले" आय०४०। प्राचा।
कथयामास । ततः पृथिवीपतिना पृष्टः अन्धस्त्वं राज्येन किं ककुणव-कुणप-पुं० । कण-कपन् संप्र० । " पो वः।"1८1१। रिष्यसि।तेन प्रोक्तम्-देव.मम राज्याईः पुत्र उत्पन्नो वर्तते । रा. २३१॥ इति पस्य वः। प्रा०१ पाद । त्यक्तप्राणे, मृतदेहे, शये,
ज्ञा प्रोक्तम्-कदा? कुणालः प्राह-सम्प्रति । तत् सम्प्रतिरित्येव पूतिगन्धे, असभेदे, वाच ।
तस्य नाम प्रतिष्ठितमा राज्यं च तस्मै प्रदत्तमिति । तदेवं यथेहा
कारस्योपर्यकेनाप्यधिकेन बिन्दुना कुमारस्य नेत्रापायो जा. कुणाल-कुणास-पुं० । श्रेणिकसुतकोणिकसुतोदायिपट्टोदित.
तः तथा सुत्रेऽपि बिन्द्वाद्याधिक्यादर्थान्तरनाक्या सर्वानधनवनन्दपट्टोजतचन्ऽगुप्तसुतबिन्दुसारसुताऽशोकश्रीसुते,कल्प० । संभव हतिजावनीयमिति। ८६२ । विशेगा। प्राचार्यजिनदेवयस्य पुत्रः सम्प्रतिनामा परमाहतोऽभूत् । कल्प०८ क्षण । सत्कनदन्तमित्रस्य भ्रातरि, आव०४०। (पणिहि'शब्दे कथा) तस्यान्धीनूतत्वे कथानकं चेदम्--पाटलीपुत्रनामन--
कुणालणयर-कुणासनगर-न० । उज्जयिन्याम, “प्रासी कुणागरे मर्यिवंशसमुद्भवोऽशोकधीनाम भूपालः । तस्य चै
सनगरे रायनामेण वसमणदासो।" कुणालनगरे उजयिन्यामिकस्या राझ्याः कुणालनामा तनयः समुत्पन्नः । तस्य
त्यर्थः । संथा। च तुक्ती उज्जयिनी नगरी नरपतिना प्रदत्ता । ततश्च सातिरेकाष्टवार्षिके तस्मिन् कुमारे लेखवाहकनागत्य अशो
कुणाला-कुणाला-स्त्री० स्थनामण्यातायां नगर्याम, "कासास्य कश्रीराजाय निवेदितम्, यथा-पतावति वयसि वर्तते युष्म
नरकावासे,संजायेते स्म नारको । कुणामाया विनाशस्य, कामाद त्पुत्रः। ततश्चान्तःपुरोपविष्टेन भूपतिना स्वहस्तेनैव लिस्वितः कु
वर्षे त्रयोदशे" प्रा०का०माऐरावतीनाम नदी कुणालाया भाराय लेखः। तस्य तत्र चेदमलेखि- यथेदानीमधीयतां कुमारः।
नगाः समीपे जलाप्रमाणेनोदवहति, वृ०४ उ० । ग० । तं च लेखमसंवर्तितमेव मुक्त्वा शरीरचिन्तार्थमुत्थितो नरना.
उत्तरस्यां दिशि प्राय॑जनपददे,०१०। यत्र श्रावस्ती थः। ततश्चैकया राझ्या गृहीत्वा वाचितोऽसौ बेखा चिन्तितं च
नगरी। प्रव० २७४ द्वार । स्था० । "तेणं कालेणं कुणाला नायथा-मामापि विद्यते पुत्रः, केवलं लघुरसौ, महांश्च कुणाला,
म जणवर होत्था तत्थ णं रुप्पी णामं राया होत्था "ज्ञा०१ तनस्तस्मिन् राज्ययोग्यतां विभ्रति न मदीयपुत्रस्य राज्याऽऽषा-1
श्रु०७०। स्था०1 प्तिः,ततस्तथा करोमि यथा कुणानोराज्यस्याऽयोग्यो भवति,अव- कुणि-कुणि-पुं० । कुण-इन् । तुन्दुवृके, वाचा गर्नाधानदोवसरश्चायम् । इति विचिन्त्य निष्ठीवनाक्तया हस्तस्थितनय- षाद् हस्वैकपादे न्यूनकपाणौ कुएटे, प्रश्न ५ संब० द्वार । नाअनशलाकयाऽकारस्योपरि प्रदत्तोबिन्दुः जातं च ततो 'अन्धी- आचा। पादविकले, वृ०१०।। यतां कुमारः। ततस्तथैव राश्या मुक्तस्तत्रैव प्रदेशे लेखः। राज्ञाऽपि
कुणिमा-देशी-वृत्तविवरायें, दे. ना०२वर्ग। कथमपि पुनरवाचित एव संवर्तितोऽली।गतश्च कुमारसमीपम्। अवधारितश्च केनापि नियोगिना, अप्रकटश्च विरुद्ध शति मत्वा कुणिम-कुणप-न । पुं०। मांसे, स्था०४ ०४०। उपा० । न वाचितः । कुमारनिर्बन्धे च वाचितः । ततो विकातलेखार्थेन औ० । व्यापि० । सूत्रः । शये, तसे वसादी, न०७ श. प्रोक्तं कुमारेण-मौर्यवंशोनवानामस्माकमाझां भुवनेऽपि न ६० अनु । प्रश्नः । "ते दुब्जिगंधे कसिणे य फासे, कश्चित् स्वएमयति, ततः किमहमेव तातस्याझा लवयिष्यामि , कम्मोवगा कुणिमे पावसंतित्ति"। कुणिमे रुधिराद्याकुझे । सुन न भवत्येवैतदित्युक्त्वा तत्क्षण एवाग्नितप्ता लोदशलाकां गृही-| १७०५०१०। दी० । मांसपेशीरुधिरपूयान्त्रफिफिसस्वा मुक्तहाहारवे सर्वस्मिन्नपि परिजने निवारयस्यजिते प्र-| कल्मषाकुले सर्वामेभ्याधमे बीभत्सदर्शने हाहारषाक्रन्देन कई किणी जातश्चान्धः । ततो विज्ञातसमस्तैतदश्यतिकरो राजा मा ताबदित्यादिशब्दावधीरितदिगन्तराले परमाधमे नरकामहान्तं स्खई विधाय कु पासस्योजयिनी मुत्सार्योचितं किमप्यन्य- वासे, सूत्र. १० भ०१०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org