________________
कुमिलविरल अभिधानराजेन्द्रः।
कुडुंतर कुमितविमल कुटिझविटल-नः। इस्तिशिक्षायाम, सूत्र०१ सात् करिष्यति। ततस्तडित्तेज श्व सतडत्कारं प्रथमं ज्योतिनिभु. ३७०३ उ०।
गत्याप्रतिचक्रतोज्यमानमिथ्यादृष्टिदेवतमामूलाल्लिनं द्विधा निकुमिवयं-देशी-कुटिले, दे० ना०२ वर्ग।
म्वा प्रादुरास पद्मासनासीनः स्वयंभूभंगवान् नाभिसूनुः तदनया कुमिन्बय-कटीव्रत-त्रि.। कुटीचरेषु, ते च गृहे वर्तमाना व्य
दर्शनप्रभावनयातीणः पाराञ्चिताम्भोनिधिरिति विमुच्य रक्ता
म्बराणि प्रकटीकृत्य मुखवस्त्रिकारजोहरणादिनिङ्गानि महारापगतकोधलोभमोहा अहङ्कारं वर्जयन्तीति । भौ०।
जं धर्माकरैराशीर्वादयांचवे वादीन्द्रः । ततो विनयपुरस्सरंकुमी-कुटी-सी०। कुट इन को । गृहे, कुट्टियां, मुरानामगन्ध
"सूरये सिरसेनाय, दरादुच्छ्रितपाणये । द्रव्ये च । वाचः। तत्र गृहे " एगस्स कुंजगारस्स कुडीए साहु- धर्मसान इति प्रोक्ते, ददौ कोटि नराधिपः" ॥१॥ णो द्विया" प्रा०म० कि०।
ततः प्रभूतं कमयित्वा नृपतिः स्तुतिमकार्षांत । यथाकुठंब-कुटुम्ब-पुं० । न० । कुटुम्ब अच् । पोप्यवर्गे, बान्धवे, स- "उटुब्यूढपाराश्चितसिकसेन-दिवाकराचार्यकृतप्रतिष्ठः । न्तती, नामनि, वाच । स्वजनवर्ग, उत्त०१४ अ०। श्रीमान् कुटुम्बेश्वरनाभिस्नु-देवः शिवायास्तु जिनश्वरो नः"१। कुमुबय-कुटुम्बक-पुं० । वनस्पतिविशेषे, प्रका० १ पद।
ततो भगवतो भट्टश्रीदिवाकरसूरेर्देशनया संजीविनीचारि.
वरकन्यायितस्वान्नाविकभकतया विशेषतः सम्यक्त्वमूलां देकुटुंबि ( ण् )-कुटम्बिन्-त्रिका कुटुम्ब इनिः। कुटुम्बयुक्त, गृह- शविरति प्रत्यपाटि श्रीविक्रमादित्यः ततश्च मोटारले स्थाश्रमे, कर्षके, त्रि० । वाच०। प्रभूतपरिचारकलोकपरिवृते सांवमाप्रभृतिप्रामाणामेकनवर्ति, चित्रकूटमण्डले वसाम्प्रभृ. रजोहरणमुख (वत्रिका) पोत्तिकादिलिङ्गधारिणि पारतकम- तिग्रामाणां चतुरशीर्ति, तथा घुपटरेसीप्रभृतिप्रामाणां चतुर्वितिच्छन्दे, बृ० १ उ०।
शतिमाहेम्वासकमण्डले ईसरोडाप्रभृतिप्रामाणां षट्पञ्चाशतं कुठंबेसर-कुटुम्बेश्वर-पुं०।अवन्तीस्थे स्वनामख्याते श्रीऋण
भीकुटुम्बेश्वर ऋषजदेवाय शासनेन स्वनिःश्रेयसार्थमदात् ।ततः
शासनपट्टिका श्रीमपुज्जयिन्यां संवत् १ चैत्र सुदि १गुरुभाद्र भदेवप्रतिमाभेदे, ती।
देशीयमहाकपटलिकपरमाईतश्वेताम्बरोपासकब्राह्मणगौतम"इवेताम्बरेण चारण-मुनिनाऽऽचार्येण वज्रसेनेन ।
सुतकात्यायनेन राजालेखयत, ततः श्रीकुटुम्बेश्वर ऋषदेशक्रावतारतीय, श्रीनाजेयः प्रतिष्ठितो जीयात् ॥१॥ वःप्रकटीभवति । तदिनात् प्रभृति सर्वात्मना मिथ्यात्वोच्छेदेन कुटुम्बेश्वरनाभेय-देवस्यानल्पतेजसः ।
सर्वानपि जटाधरादीन् दर्शनिनः श्वेताम्बरान कारयित्वा पकल्पं जल्पामि लेशन, दृष्टा शासनपट्टिकाम" ॥२॥ रिमुक्तमिथ्यादृष्टिदेवगुरुः सकलामप्यवन्ती जैनमुद्राङ्कितां चकापूर्व लाटदेशे मएमनभृगुकच्छपुरालङ्कारे शकुनिकाविहारे । ततः परितुष्टैः श्रीसिम्सेनसूरिभिरभिदधौ वसुधाधवःस्थिताः श्रीवृद्धवादिसूरयः ' येन निर्जीयते तेन तस्य शिष्येण __ "पुराणे वाससहस्से, सयम्मि महिअम्मि नवनवश्कालिए। जाव्यमिति' प्रतिज्ञां विधाय वादकरणाथै दक्षिणपथायातं क- होही कुमरनरिंदो, तुह विक्कमराय! सारिच्छो " ॥१॥ नोटभट्टदिवाकरं निर्जित्य व्रतं ग्राहयांचक्रिरे। किं संस्कृतं कर्तुन इत्थं ख्याति सर्वजगत्पूज्यतां चोपगतः श्रीकुटुम्बेश्वरो जानन्ति श्रीमन्तस्तीर्थङ्करा गणधरा वा यदर्भमागधेनानायमकु- युगादिदेव शत। बन् । तदेवं जल्पतस्तवमहत् प्रायश्चित्तमापन्नम,किमेतत्तवाग्रतः
“कुटुम्बेश्वरदेवस्य, कल्पमेतं यथाभुतम् । कथ्यते,स्वयमेष जाननसि । ततो विमृश्याभिदधेऽसौ-भगवन् !
रुचिरं रचयांचक्रः, श्रीजिनप्रभसूरयः ॥ १ ॥ ती०४६ कल्प। भाभीयमाणो द्वादशवार्षिकं पाराञ्चितं नाम प्रायश्चित्तं गुप्तमुखपत्रिकारजोहरणादिलिङ्गःप्रकटितावधूतरूपश्चरिप्यामीति।प्रा
| कुमुजग-कुटम्नक-पुं० । जलमण्डूके, “कुटुमओ जलमंत्रो वश्यकमुपयुक्त इति गुरुभिरभिहितमाकर्य देशान्तरप्रामनग
भएणति" नि० चू०१ उ०। रादिषु पर्यटन द्वादशे वर्षे श्रीमदुज्जयिन्यां कुटुम्बेश्वरदेवालये कुमुक्कायरिय-कुटुकाचार्य-पुं० । स्वनामख्याते दार्शनिकपशेफालिकाकुसुमरजितचोलपट्टालस्कृतशरीरः समागत्यासां- रिमते, अने०२ अधिः। चके । ततो देवं कस्मान्न नमसीति लोकैर्जलप्यमानोऽपि नाज
कुमुल्ली-कुटिका-स्त्री० । अस्पकुट्याम, “एक कुरुखी पंचर्चाद रुल्पत्। एवं च जनपरम्परया श्रुत्वा सर्वत्राऽनृणीकृतविश्वविश्व
की, तदं पंचहं विजुअंजुम बुझी ।" प्रा०४ पाद।। म्जराङ्कितनिजैकवत्सरः श्रीविक्रमादित्यदेवः समागत्य जल्पयांचकार-कीरं लिलिको! निक्षो!किमिति त्वया देबोननसंस्थतीकड-कुड्य-ना 'कुह' काकश्ये ण्यत् । कौतेरनच्या०यक,गगाततस्त्विदमवादि वादिना-मया नमस्कृते देवे लिङ्गभेदो भ. | गमश्च श्युज्ज्वलदत्तः । पाच०। प्राकृते-“अधो मनयाम्" वतामप्रीतये भविष्यति । राज्ञोचे-जवतु क्रियतां नमस्कारः । ।२१७८। इति यमुकाप्रा पाद । “गोणादयः"IGI तेनोक्तम्-भूयतां तर्हि । ततः पद्मासनेन नृत्वा द्वात्रिंशकादिभि- २।१७४ । इति वा निपातः।प्रा०२पाद। मृत्पिएकादिनिर्मिते, देवं स्तोतुमुपचक्रमे । तथाहि
दृ०२०। पाषाणरचिते. उत्त० १६१०। खटिकादिरचिते, " स्वयंभुवं भूतसहस्रनेत्र-मनेकमेकाकरजावलिङ्गम।
उत्त०२० भित्तिशब्दार्थे, उत्त०२५ १०भ०। “कुडा अव्यक्तमव्याहतविश्वलोक-मनादिमध्यान्तमपुण्यपापम" ॥१॥
सा भासा कुहूं गिहं" नि० ०० ०। विलेपने, कौतूहले, इत्यादि प्रथम एव श्लोके प्रासादस्थितात शिस्विशिखानादिव
स्वार्थ के नित्तौ, वाचः। सिङ्गात् धूमवर्तिरुदस्थात् । ततो जनवचनमिदमचे-अष्टविद्य-कइंतर-कुख्यान्तर-न० । कुमचमध्ये, “कुइंतरपुव्वकीसिपशाधीशः काबाग्रिरुकोऽयं भगवांस्तृतीयनेत्रानलेन भिक्षु भस्म- जीए"। ति कुडयान्तरं पञ्चमब्रह्मचर्यविषयः। आव०४ मन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org