________________
(७८) कज्जिया
भनिधानराजेन्षः।
कुमिलसुसिणिददीहसिरय कुन्जिया-कुब्जिका-स्त्री० । अष्टवर्षायां कन्यायाम, पाच० ।। जाविताः इति कुटदृष्टान्तेन शिष्यप्रापणा । ० १३० । प्रा०
क०।नं० । विशे० । को० । नि. । प्रा००। समनिवक्रजङ्घायाम, रा०।
कढनयमते घटपर्यायस्याऽपि कुटशब्दस्य प्रवृत्तिनिमित्तं भिकुज्झत-क्रुध्यत्-त्रि० । क्रुध श्यन् शतृ " युधबुधगृधध-|
अमेव । कुट कौटिल्ये, कुटनात्कुटः। भत्र पृपुबुध्नोदरादिकम्बु. सिधमुहां ज्झः" ।। ४।२१७ । इत्यन्त्यस्य ज्झः। कुप्यति, प्रा० प्रीवाद्याकारकौटिल्यं कुटशब्दवाच्यम् भा०म०वि०मा० ४ पाद।
चू। स्था० विशे। कुट्ट-कुट्ट-पुं० । कुट्टनात्कुट्टः । घटे, सूत्र०२ श्रु०७०।
कुमंग-कुट-पुं० । कुहभूमिः टक्यते पाच्छाद्यतेऽनेन । 'टकुट्टण-कुट्टन-न० । कुट्ट-ट्युट । खदिरादेरिव दविशेषकरणे, कि' प्राच्गदने करणे घञ् । ६० । गृहाच्छादने तृणादौ,
औ०। प्राचा० । महतीकच्छपीचित्रवीणानां वादने, “कुट्टि- वंशजालिकायाम्, बृ० १००। बंशादिगहने, का० १७०१८ जंतीणं कच्चभीणं चित्तवीणाणं " रा०।
अ०। वृक्तगहने, ..३० । गहरे, भोघ० । “सतो वंसीकुट्टणा-कुट्टना-स्त्री०। जातिजरामरणरोगशोककृतायां शरीरपी
कुमंगोतं टो" प्रा०म० द्वि०। डायाम, सूत्र १ श्रु०१२ अ०।
कुम-कुदएम-पुंगबन्धनविशेष, प्रभ० प्रा० द्वार । कुट्टणी-कुट्टनी-स्त्री० । कुट्ट ल्युट् की । परपुरुषेण सह पर- कुडंग-कुदएमक-न० । काष्ठमये प्रान्ते रज्जुपाशे, प्रभ०३ मात्रियाः समागमकारिण्यां स्त्रियाम, णिनि कट्टिन्यप्यत्र । वा-| अ० द्वार। च० । कुट्टयतीति कुट्टनी । कण्डनकारिण्याम, बृ० १२०। कुमझिम-कुदएिमम-त्रि० । कुदएकोऽसम्यनिग्रहस्तेन निवृत्तं कुटितिया-कुट्टयन्तिका-स्त्री० तिलादीनां चूर्णनकायाम, झा० मन्यं कुदहिम्मम् । कुदरामेन निवृत्ते भव्ये,विपा० १७० ३१० १९०७०।
कुमग-कुटक-पुं० । घटे, आ० म०प्र० । भव्ये, पृषुबुध्नाचाकुटिजमाण-कुट्यमान-त्रि० । उदूस्खलादिषु कुव्यमाने, जं०१ कार उदकाद्याकारकमे कुटकास्ये शब्दस्य घटादेरनिनिवेशः। वारा।
सूत्र० १ ० ११ भ०। कुष्टिम-कुट्टिम-पुंगाना "अर्द्धर्चाः पुंसि च"।२।४ । ३॥ इति कुमजी-कुटभी-स्त्री० । लघुपताकायाम, " कुम्भीसहस्सप(पाणि) पुनपुंसकत्वम । कुट्ट-नावे घञ् तेन निवृत्त श्मए । सु
रिमरिम्याजिरामो इंदज्जओ" कुममिति लघुपताकाः संभाधाक्षिप्तचूतले, वाच० । मणिनामिकायाम, भ० ८ ०६
व्यते। स०३४ सम। उ०। कुटीरे, स्वल्पगृहे, दामिम्बवृक्के, बरुभूमिभागे, सौध- कुममह-कुटमुख-न । घटकपटके, पृ०१3०1"कुममहामो प्रदेशभेदे, वाच।
घेप्पंति" नि० चू०१ उ०। कुट्टिमतल-कुहिमतल-० । मणिभूमिकायाम , औ० । बनू- | कुमय-कुटच-पुं० । कुट-श्व चीयते चिकाकुटजवृक्ष,वाच। मितले, जी०३ प्रतिकारा।
कुटज-पुं० । कुटे पर्वते जायते जन-मः। वाचः। गिरिममिकाकुट्टिय-कट्टित-त्रि० । कुट्ट क्तः। दिते, खण्डीकृते, वाच। पर्याये, औ० । वृतविशेषे, झा० १ ० ए ० । प्रज्ञा० । पर्वके"कुट्टिो फाडिओ भिम्हो," उत्त. १५ म० । रजःकुट्टनेन ध्वस्यान्तर्भावः। प्रका० १ पद । कुटे घटे जायते। अगस्त्यमुनी, पतितच्चिद्रे, वृ०१ उ०।।
द्रोणाचार्य च । वाच॥ कुट्टयित्वा-अव्य० । दूखलादौ तिलादिकमिव करामयित्वे- कुमच-कटप-पुं० । कुट-कपन् । मुनौ,गृहसमीपस्थोपवने,पये,न। त्यर्थे, "कुट्टिय कुट्टिया चणं वा पक्खिवेजा"न.१४ श०८ उ०। पाच० "चम्सेरमो कुमओ चनकुमो पत्यो नेत्थि"का कुहाओ-देशी-चर्मकारे, दे० ना०२ वर्ग।
१७०७०। कुछ-कुष्ठ-पुं० । न। कुष्णाति रोगम कुष क्थन् । गन्धिकवि - कमिया-देशी-वृत्तविवरार्थे, दे० ना०५ वर्ग। केये वस्तु-(गन्धरुव्य) विशेषे, विशेाका० । प्रा०म०। कमिल-कटिल-त्रि० । कुट श्लन् । वक्रे, ज०२ यक्का उपाय ल०प्र० । उत्पलकुष्ठे, सूत्र०१ श्रु०४०२ उ० । " उक्तं पु. प्रश्न । आचा। स्था० । अतिवके, उपा० २ १०।"धणुकरमूलं तु,पौष्करं पुष्करं च तत्। पद्मपत्रं च काश्मीरं,कुष्ठभेद- कुंडलवंकयागारपरिक्वित्ता" औ०रा०। आचा। अनूमिमं जगुः ॥" वाच० । रोगविशेषे च । व्य०६ उ०।पिं०। जौ, प्राचा०१ श्रु०१०३ उ०। “जिणवरवयणोवदिष्मकुट्ठा-कुष्ठा-स्त्री० । चिञ्चिनिकायाम, बृ० १ उ० । चण्डयाम, ग्गेण अकुडिलेण" और। तगरपुप्पे, न०। युगादिभिः कुटिदे० ना०५ वर्ग।
समिति मतं 'स्मौ न्यो गौ' वृत्तरत्नाकरोक्ते छन्दोदे, सरस्वकुट्ठाणासणकुसेज्जाकुभोयण-कुस्थानाशनकुशय्याकुभोजन
त्याम, स्त्री० । स्पृकानामगन्धद्रव्ये, स्त्री० । वाच०। त्रिका कुस्थानासनकुशय्याश्च ते कुभोजनाश्चेति समासः। प्रश्न
कुम्लिन्तु-कुटिलम्र-
त्रिपुरभ्याम्, "प्रत्यापिबति नो वान्त३ आश्र द्वार । कुत्सिताश्रयविष्टरदुःशयनदुर्भोजनेषु, न०७
मवशः कुटिल वाम्" | EN० २६ द्वा०। श०६ उ.1
कुमिनमुसिणिकदीहसिरय-कुटिनसस्निग्धदीर्घशिरोज-त्रि०। कुम-कुट-पुं० । कुट-कः । कोटे, शिलाकुट्टे, वृक्के, पर्वते, कलशे, | कटिलाः सस्निग्धाः दीर्घाः शिरोजा यस्य सः । वचिक्कणलपुनावाचा घटे, कुटा द्विधा-मवा जीर्णाश्च। तेऽप्यभावित- म्बकेशे, जी० ३ प्रति०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org