________________
कुक्खि (च्छि) सूल अभिधानराजेन्द्रः।
कुज्जा उपेसियामशकता, शूलेनाऽऽहन्यते मुहुः ।
स्थापत्यम ऋध्यण कौत्सः । तदपत्ये, पुं० । स्त्री० । बहुषु तस्य नैवाशने न शयने, तिष्ठन्न लभते सुखम् ॥२॥
"अत्रिभृगुकुत्स०"।२।४/६५॥ इति पा० लुक कुन्ताः । तदपत्येषु, कक्षिशूल इतिख्यातो, वातादामसमुद्भवः"
कृ-वा-स। "पृषोदरादीनि यथोपदिष्टम"।६।३। १०६ । इति शुश्रुतोक्ते शूलरोगभेद, वाचा विपा०१ श्रु०१० । कुर्वति, त्रि० । वाच.1 “थेरस्स णं अग्जसिवई थेरे अं. उपा० जी०। का।
तेवासी कुच्चसगोत्ते" कल्प० ८ कण ।। कुक्खि (च्छि) हार-कुक्तिधार-पु०। यानपात्रव्यापार विशेष- कुच्छकुसिझ्या-कुत्सकुशिकिका-स्त्री० । कुत्सानां कुशिकानां योगिनि, मा० १० १६ अ० । नौपार्श्वनियुक्तिके, हा० १ | च मैथुनम् " द्वन्द्वाद् धुन बैरमैयुनिफयोः"॥४। ३ । १२५ ॥ शु०८०।
पाणि । कुत्सगोत्राणां कुशिकगोत्राणां च स्त्रीपुंसां मैकुखगइ-कुखगति-स्त्री० । अप्रशस्तविदायोगती, कर्म०५ कर्म पुने, वाच । “थेरस्सणं अज्जसिवनई घेरे अंतेवासी
कुच्छसगोत्ते"। कल्प०८ क्षण । कुग्गह-कुग्रह-पुं० । कुत्सितो ग्रहः कुग्रहः। दर्शक। स्वाभिप्रायेण दुष्टाभिनिवेशे, "कुग्गहविवजियाणं, अणिदणीयाण परिण- | कुच्छग कुत्त
कुच्छग-कुत्सक-पुं० । बनस्पतिविशेषे, सूत्र. २ भु०२० । यवयाणं।" जी०१ प्रति।
कुच्छण-कुत्सन-न० । कुत्स नावे ल्युट् । निन्दने, कुत्स्यतेऽनेन कुग्गहविरह-कुग्रहविरह-पुं० । शास्त्रीयाभिनिवेशत्यागे, पश्चा० करणे स्युट् । निन्दासाधनव्ये, उपचारात्तयुक्त, त्रिभवाच। ३ विव० । असदमिनिवेशवियोगे, ध० ३ अधि०।
कोथन-न० । प्रतिनवने, वृ० १ उ० । अङ्गल्यन्तराणां कोकुग्गाहिय-कुमाहित-त्रि० । कुत्सितं प्राहिते, दर्श।
थे, व्यः४० कुचर-कुचर-त्रि० । कुत्सितं चरन्तीति कचरानचौरपारदारि
त कुचराग चारपारदारि कुच्छणिज्ज-कुत्सनीय-त्रि०। जुगुप्सास्पदे स्थाने, पृ.१००। कादिषु, प्राचा० १ श्रु०८ अ०२२० ।
कुच्छल्ल-देशी-वृत्तविवरांर्थे, देना०२ वर्ग। कुचिइयग्गह-कृचितिकाग्रह-पुं० । कौटिल्याचशे, यो० वि० ।
कुच्छा-कुत्सा-खी० कुत्स-श्र--भाये। निन्दायाम, वाच० । आस्थितं चैतदाचार्य-स्त्याज्ये कुचितिकाग्रहे। आव० । जुगुप्सायाम, विशे०। कर्म। शास्त्रानुसारिणस्त-कोनामजेदानुपग्रहात ॥२४॥ | कुच्चिय-कुत्सित-न० । कुत्स-कर्मणि क्तः । कुटनामौषधौ, नावे (श्रास्थितं चेति) एतच कालातीतमतमाचार्य: श्रीहरि- का। निन्दायाम् ना कर्मणि के निन्दिते, त्रिवाचा निन्द्य, भलसूरिभिरास्थितमङ्गीकृतं कुचितिकाग्रहे कौटिल्यावशे त्या- पञ्चा०७ विव० असारे, विशे० । ज्ये परिहार्ये, कुचितिकात्यागार्थमित्यर्थः । शास्त्रानुसारिणस्त
कुच्चेप्रअ-कौत्सेयक-j० । कुकी बसोऽसिः । ढकम् । "छोsकादर्थसिद्धौ सत्यामिति गम्यम, नामभेदस्य संशाविशेषस्यानुपग्रहादनभिवेशात्, तत्वार्थसिद्धौ नाममात्रक्लेशो दियोगप्रति
क्ष्यादौ । ८।२।१७ । इति कस्थाने माकुक्षिप्रदेशे बद्धे तनपन्थी न तु धर्मवादेन विशेषविमर्शोऽपीति भावः । तदिदमुक्तम्
वारे, वाचा प्रा०२ पाद । " साधु चैतद्यतो नीत्या, शास्त्रमत्र प्रवर्तकम् ।
कुज-कुज-पुं०। को पृथिव्यां जायते जन डः। मङ्गवे, वाच। तथाऽभिधानभेदात्तु, भेदः कुचितिकाग्रहः ॥१॥
वृक्षे चा“कुजगुम्मा" जं० २ वदा। विपश्चितां न युक्तोऽय-मैदम्पर्यप्रिया हि ते ।
कुजय-कुजय-पुं०। कुत्सितो जयोऽस्येति कुजयः। द्यूतकारे, महयथोक्तास्तत्पुनश्चारु, हन्तात्रापि निरूप्यताम् ॥ २॥ तोऽपि यूतजयस्य सद्भिर्निन्दितत्वादनर्थहेतुत्वाश्च कुत्सितत्व. उभयोः परिणामित्वं, तथाऽभ्युपगमाद् ध्रुवम् ।
मिति । सूत्र० । “कुजए अपराजिए जहो अक्वहिं कुसलेहि अनुग्रहात् प्रवृत्तेश्व, तथाऽद्धाभेदतः स्थितम् ॥३॥
दीबियं" सुत्र.१ श्रु०२७०२ उ० । आत्मनां तत्स्वन्नावत्वे, प्रधानस्याऽपि संस्थिते। ईश्वरस्याऽपि सन्यायात, विशेषोऽधिकृतो नवेत्॥४॥
कुज-कुब्ज-पुं०। ईचत् उजमार्जवं यत्र शक० । अपामार्गे, द्वा० १६ द्वा० । यो०बि०।
खड्ने, हृदयपृष्ठरोगे,पुं० । “हृदयं यदि वा पृष्ठ-मुन्नतं क्रमशः स. कुचेल-कुचैन-त्रि० । कुत्सितं चेलं वस्त्रमस्य । कुत्सितवस्त्रधरे, |
रुका क्रुद्धो वायुर्या कुर्यात्तदा तं कुब्जमादिशेत्"। इति तल्लुवाच० । जीर्णवस्त्रपरिदधाने, वृ० १ उ० । “ दुहजीविणो कुचे
क्षणम् । तद्युक्ते, त्रि०ाधाच० । पृष्ठादौ कुब्जयोगात् कुजत्वयुक्ते, ला, कुविति य चोरा चंडालमुठ्यिा " अनु० । कुचा संकुचा
" गर्ने वातप्रकोपेण, दोहदे याऽपमानिते । भवेत्कुन्जः कुणिः इला यस्याः।५त। विद्धकएव्यां पाठायाम, स्त्री० । "षिगौरा
पङ्क-मूको मन्मन एव वा" ॥ प्रश्न० ५ सम्ब० द्वार। दिभ्यश्च"।४।१।४१ । इति ङीष् । वृके, स्त्री०।वाचा कुज्जग-कुब्जक-पुं०। की सब्ज एतु शक 1 अतिसुरभिपुष्प कच्चग-कृर्चक-पुंना कर्च स्वार्थ कः । कूर्चशब्दार्थे,वाच। वृक्षभेदे,वाचा शतपत्रिकाविशेष,ज्ञा० १ श्रु०००। प्रका। तृणभेद, येन कूर्चकाः क्रियन्ते । प्राचा०२ ० २ ० ३ उ०॥
कन्ना-कुब्जा-स्त्री०। कंसजवनस्थे सैरन्ध्रीभेदे, पादाभ्यामाकअस्त्य इनिर्च किन् । सूच्यग्राकारयुक्ते,त्रिका पश्चगव्ये,वाचा
म्य श्रीकृष्णः सुरूपां चकार । वाच। कुञ्जरोगरुग्णायां योकुच्चिय-कृचिक-पुं०। धरे, पृ० ११०।
पिति, विशे० (कुब्जायाः पतग्रहधारियाः क्षेत्रानुयोगे कथानकच्च-कत्स-पुं०।कुत्सयते संसारम् । कुरस-भस् । ऋषिदेत कम 'मणमोग' शम्दे प्रथमन्नागे २८५ पृष्ठे उक्तम्.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org