________________
कुकुडसंमेअगामपनरा
माभिधानराजेन्द्रः।
कुक्खि (च्चि) सूल यजणजाणवया,कुक्कुसंमेभगामपउरा य। उच्चजवसालि- जिणपडिम पणमंतो दिछो पुक्खलिसावपणं । तेण पुछो गुणकलिया ............॥" कुक्कुटेत्यनेन लोकप्रमुदितत्वं व्य- सागरमुणी-जयवं! एयस्स चेयागमणे दोसो, न वा। मुणिणा कीकृतम् । प्रमुदितो हि लोकः क्रीडाद्यर्थ कुक्कुटान् पोषयति, भणियं-दूरो देवं पणमंतस्स को दोसो?, अज्ज वि एसो कुक्कुपण्डाँच करोति । औ०।
मोजविस्सइ ति । तं सोऊण खेयं कुणतो पुणरवि गुरुणा संकुक्कुमिअंगप्पमाणमेत्त-कुक्कुट्यएमप्रमाणमात्र-पुं० । कुक्कु
वोहिनोऽहं-तुमं जाईसरो अणसणे मरिउ रायसरीर ईसव्यएमकस्य यत्प्रमाणं मानं तत्परिमाणं मानं येषां ते तथा ।
रो नाम राया होदिसि त्ति । तमोऽहं तुझो तं सव्वं अणुभअथवा कुटीव कुटीरकमिव जीवस्याश्रयत्वात् कुटी शरीरं, कु
वित्ता कमेण राया जायाओ, पहुं पिक्खिअ जायं मे जायत्सिता अशुचिप्रायत्वात् कुटी कुकुटी, तस्या अण्डकमिवा
सरणं ति। एवं मंतिस्स कहित्ता जगवंतं पणमित्र तत्थ संगीएमकमुदरपूकत्वादाहार: कुकुटपएमफं, तस्य प्रमाणतो मा
अंकारे । पहुम्मि अन्नत्य विहरिए तत्य रमा पोसाओ कात्रा द्वात्रिंशत्तमांशरूपा येषां ते तथा कुक्कुटपएमकप्रमाणमा
रिओ, बिबं च पश्चाविश्र, कुक्कुरुचारईसररम्मा कारिय त्राः । कुक्कुटधरामप्रमितेषु कवलेषु, “ परं वत्तीसाए कुक्कु
ति कामसरनाम तित्यं रुढं । सो य राया कमेण वीणकमिअंगप्पमाणमेत्ताणं कवलाणं आहारमाहारेश " भ० ७
म्मो सिफिहित्ति। एसा कुक्कुमेसरस्स उत्पत्ती" । ती०१६ श० १ ० । ('अप्पाहार' आदिशब्देषु व्याख्या) कव
कल्प। कुक्कुटेश्वरे विश्वगजः। ती० ४५ कल्प। लानां च प्रमाणं कुक्कट्यएटम् । कुक्कटी च द्विधा-अव्यकुक्क
कुकर-कुकर-पुं० । कोफते किए कुरति शब्दायते 'कुर' शब्द र), भावकुकटी च । द्रव्यकुक्कट्यपि द्विधा-उदरकुकुटी, गलकु
कर्म । स्वनामख्याते पशी, वाच० । शुनि, आचा० १ श्रु०८ कटी च । तत्र साधोरुदरं यावन्मात्रेणाहारेण न न्युमं नाप्या
अ०३ ला "कुक्कुरे कुक्कुरेति ततो ते कुकुरा संति"। प्रा०म०
द्विका स्त्रियां जातित्वात् ङीष् । प्रन्थिपर्णीवृक्के, न०। वाच । मातं भवति स आहार न्दरकुक्कटी, उदरपूरक आहारः कुक्कटीव उदरकुकटीति,मध्यमपदलोपिसमासाश्रयणात् । तस्य द्वा
कुक्कुस-कुक्कुस-पुं० । कुएमे, कणिककुराम, कणिकाभिर्मिश्रा: त्रिंशत्तमो नागोऽएमक, तत्प्रमाणं कवलं स्यात् । तथा गलः
कुक्कुसा इत्यर्थः । आचा०२७० १०८०........., कुक्कटीच गलकुक्कुटी, गल एव कुक्कटीत्यर्थः । तस्यान्तरालम
सोरठ पिछ कुक्कुसए या उकिट्टमसंसहं,संस चेच वोधब्ये॥" एडकम् । किमुक्तं नवति ?, अविकृतस्यास्य पुंसो गलान्तराले
दश०५०। यः कवलोऽविलग्नः प्रविशति तावत्प्रमाणं कवलमश्रीयात् । कुक्खि (च्छि)-कति-पुं० । कुष कसि “गेऽदयादौ”।८ । अथवा शरीरमेव कुक्कुटी, तन्मुखमएमकं, तत्राक्विकपोलक- | २।१७। ति संयुक्तस्य नः । आर्षे तु न ! प्रा०२पाद । एठादिविकृतिमनापाद्य यः कवनो मुखे प्रविशति तत्प्रमाणम् ।। जपरदेशे, तं० । उदरदेशविशेषे, औ०। स्था०। द्विहस्तप्रमाणे अथवा कुक्कुटी पक्षिणी, तस्या भएमकं प्रमाणं कवलस्य । भेदे, नं० । "अमयालीसं अंगुलाई कुच्छी" जं०२ वक्त० । "दो प्रावकुक्कुटी-येन आहारेण तुक्तेन न न्यून नाप्यामातमुदरंज- रयणिो कुच्ची" रनिद्वयं कुक्ति। कुक्षौ भवः अण् कौकः। उदवति, धृति च समुदवहति, शानदर्शनचारित्राणां च वृद्धिरुप- रभवे, अनु० । मध्यनवे च । त्रि० । स्त्रियां की । कुक्तिदेशे जायते तावत्प्रमाण माहारो भावकुक्कुटी । अत्र नावस्य प्रा
भवः " धूमादिज्यश्च "||२|१२ए। इति वुञ् । कौवकधान्यविवकणादेष प्राक् अन्यकुक्कुट्यपि उक्त रह जावकु. मध्यदेशजवे, त्रि० । वाच०। क्कुटी लक्तः । तस्य द्वात्रिंशत्तमो भागोऽएडकप्रमाणं भ
कुक्खि (चि)किमि-कुक्षिकृमि-पुं० । कुक्षिप्रदेशोत्पन्ने द्वातकस्य । पिं० । ग।
न्द्रियजीवभेदे, प्रशा० १ पद । जी०। कुक्कुडी-कुकटी-स्त्री० । कुक्कुटपक्किपयाम, कुक्कुट्यण्डशब्दोक्तकुक्कुटीशब्दार्थे च । पिं०। व्य० ।
| कुक्खि (लि) पूर-कुक्षिपूर-पुं० । उदरपृत्तौं, " भागासकुकुक्कुमापायपसार-कुक्कुटीपादप्रसार-पुं० । यथा कुक्कटी चिपूरो, उग्गहपमिसेहियाम्म जो कालो।" व्य०४ उ०। पादौ श्राकाशे प्रथम प्रसारयति एवं साधुनाऽपि आकाशे पा- कुक्खि (चि) वेयणा-कुक्तिवेदना-स्त्री० । कुक्केः शूलादिवे. दो प्रथमं शक्वता प्रसारणीयाविति विधिना पादप्रसारणे, | दनारूपे, उत्त०१ अ० । रोगातङ्कभेदे, जी० ३ प्रति०। औ०। ('पमिकमण' शब्दे तदतिचारप्रतिक्रमणम्)
कुक्खि (चि) संजय कुक्षिसंजत-त्रि०। अपत्ये, “णियगकुक्कुमेसर-कुकटेश्वर-पुं० । चारणश्वरराजकारितजिनप्रासाद
कुच्चिसंनूयाई" निजापत्यरूपाणीत्यर्थः । विपा०१ श्रु०७०। विभूषिते तीर्थभेदे, ती "पुन्धि पाससामी ग्उमथो रायासरीए काउस्सग्गे चिओ, सत्थ वाहकेसीए तस्स ईसररमो वाण
कुक्खि (चि)संबल-कुक्षिसंबल-त्रि० । कुक्कावेव बहिः संज्जुणनामा बंशी भयवंतं पिच्छिऊण गुणकित्तणं करे--उस्स.
चयाभावाज्जठर एव संबलं पाथेयं यत्रासौ कुदिसंबलः । सं. ग्गे ठियो बाससेणनिवपुत्तो जिगु त्ति । तं सोउं राया निधिदीने, “अपयमाणस्स निक्खावित्तिस्स कुक्खिसंबल. गयाश्रो उत्तरित्ता पहुं पासंतो मुशियो । पत्तवेयणो य पुट्ठो। स्स निरभिसरणस्स" पा० । क्षुक्तिमात्रपाथेय, ध०३ अधि। मंतिणा पुवनवे कहेश्-जहाऽहं चारुदत्तो होऊण पुवजम्मे वसं
कुविख (चि) सूत्र-कुक्षिशूल-न० । पुं० । कुक्षौ शूलः । तपुरे पुरोहिअपुत्तो दत्तो आसि, कुठाश्रोगपीडिओ अ गंगाए | निवळता चारणरिसिणा वोडिओ, अहिंसाई पंच वए पाले मि,
__ " प्रकुप्यति यदा कुक्को, पहिमाक्रम्य मारुतः। इंदिए असासेमि, कसाए य जिणेमि, अमया चश्यहरमागभो तदाऽस्य भोजनं शुक्तं, सोपष्टम्भं न पच्यते ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org