________________
(५७५) अभिधानराजेन्द्रः |
कुक्कुइय
चक्रवत्यदिगान प्राप्नुयामदेव भावविपुलाइ भोगानासादयेयमिति रूपं परलोकनिमित्तं मनुष्यापेक्षया देवभवादिकः पर लोकस्तत्र महर्द्धिकम् इन्द्रसामानिकादिरदं भूयासमित्यादिरूपं
पनि प्रतिषिद्धम् किंबहुना तीर्थंकराचेन चान्येन युक्तं चरमस्वं मे नान्तरे भूयादिनाशंसनीय कुत इत्याह- सर्वार्थेषु अप्यैदिकामुष्मिकेषु प्रयोजनेषु श्रभिष्वङ्गवि षयेषु भगवता श्रनिदानत्वमेव प्रशस्तं श्लाघितम्। तुशब्द एवकारार्थः, स च यथास्थानं योजितः । व्याख्याताः परुपि परिमन्थवः ।
द्वितीयपद्मादविपदं गेल अकाने व त य ओमम्मि । मोचूर्ण चरिमपदं णायन्त्रं ज जहिं कमती || द्वितीयपदं ग्लानत्वे श्रध्वनि तथा श्रवमे च भवति, तच्च चरमपदं निदान करणरूपं मुक्त्वा ज्ञातव्यम् । तत्र द्वितीयपदं न भवतीत्यर्थः शेषेषु तु कोकुकादिषु यद्यत्र क्रमते तत्रायतारणीयम् ।
एतदेव भावयतिकमिवेषणमवर्तसे गुदपागऽरिसा जगदलं वा वि गुदकील सक्करा वा ण तरति वद्धास होउं ॥
वेदना कस्यापि दुःसदा असो वा पुरुषच्याधिनामको रोगो भवेत् एवं गुदायाः पाकोऽशसि भगन्दरं गुदकील को भव, शर्करोगास न कस्यापि भवेतो न श बिद्धाने स्थापन परिस्पन्दनादिकं स्थानकीकुत्कुर्याद उव्वतेति गिलाणं, ओसहकज्जे व पत्थरे बुजति । वतिय वित्तवित्तो, वितियपदं होति दोखुं तु ॥ ग्लानमुद्वर्तयति कस्मात्पार्श्वतो द्वितीय पार्श्वे करोति वा श्रीषदानहेतोस्तमेव ग्लानमन्यत्र संक्राम्य भूयस्तत्रैव स्थापयति, यस्तु किप्तचित्तः स परवशतया प्रस्तारान पाषाणान् क्षिपति, वेपते वा, चशब्दात् सेण्टितमुखबादित्रादिकं प्रकरोति । एतत् द्वितीयपदं यथाक्रमं द्वयोरपि शरीरजापाचिकयोर्भवति पृ० ६४० । । कौकुष्प १० कुकुको नगर बेहस्तस्य भाषा की कुव्यम् । १० १० परेषां हास्यजनके बहुविधत्रसंकोचादिविक्रियागर्भे भारमानामिव चेष्टिते, ध० र० । उपा० । घ० । अथ की कुख्यद्वारमादनयवदंसण- छेदेहि करपादकन्नमाईहि । से करे जड़ हस्व परो असा अह ॥ वाया कोकुड़ओ पुरण, तं जंपइ जेण इस्सर अन्नो । नाणा विहजीवरुतं कुव्वर मुहतूरए चेव ।। को भडचेष्ट, तस्य भावः श्रीकृष्यं तद्वियले यस् वाचा कायेन वाचा तत्र नयनदशनच्छ है। करचरणकर्णादिभिश्व देवास्तां माना हसय करोति यथा परो इसलिए कायको ध्ययानुध्यबाकी पुनस्तत्किमपि परिदासप्रधानं पचनं ज येनान्यखति मनाविधानां वा मयूरमाजरकोकिला
Jain Education International
कुक्कुडसंडे गामपउरा दीनां जीवानां रुतानि कूजितानि मुखत्र्याणि वा मुखेनाऽऽतो. द्यवादनलकणानि तथा करोति यथा परस्य हास्यमायाति । वृ० १८० ॥ घ० ।
न
कौत्कुच्य १० कुरिति कुत्सायां निपाता, निपातानामाग स्यात् । कुत्सितं कुर्वेति नयनोनासाकरचरणवदनायिकारैः संकुचतीति कुकुचः, तस्य भावः कौकुच्यम् । अनेकप्रकारे भाण्डानामिव चिक्रियाकरणे; अथवा कुत्सितः कुचः कुकुचः संकोचादिक्रियावान्, तस्य भावः कौकुच्यम् । प्र० ६ द्वार । संकोचादिक्रियायाम् पतद्धि प्रमादाचरितरः द्वितीयोऽ तिचारः । श्रत्र च श्रावकस्य न तादृशं वक्तुं चेष्टितुं वा कल्पते येनान्ये परिहसन्ति, श्रात्मनश्च लाघवं जवति, प्रमादातथाचरणे चातिचार इति द्वितीयः । ध० २ अधि० । धा० । एवं गत्या गन्तुं स्थानेन वा स्थातुमिति । पञ्चा० १ विव० ।" एत्थ सा मावारी वारिसमापि भासयति जारिहिं लोगस्स दासो उप्पज्जर, एवं गतिए द्वाणेण वा वाइओ लि" । भाष० ६ श्र० । पं० ६० । श्रा० यू० । प्रज्ञा० । कुकुक्कुट ० ० कुक-संपि कुटतीति कुटः कः वाचन ताम्रचूमे, झा० १४० १ अ० प्रश्न० औ० | जी० । उपा० । अनु० । " कुक्कडो रिसभं सरं" स्था०७ ठा० । स च लोमपक्षिविशेषः । जी० १ प्रति० ॥ श्र०क० विपा० । ( तस्य पारिणामिकी बुद्धिरिति बुद्धिशब्दे उदाहरिष्यते चतुरिन्द्रियजीवविशेषे, जी० १ प्रति० । उत्त० । प्रका० । आ० म० । स्त्रीयां जातित्वात् ङीष् । तृणोल्काय, कुकुकुभखगे च । वह्निकणे स्फुलिङ्गे, स्वार्थे कः । तत्रार्थेषु निषादजाते हाइपुत्रे च वाच० विद्यादिना हस्तप्रयोगलक्षणे, "मोगेश जं च गर्दियं तु कुक्कुमं उजयगठिअविरुद्धं । " य० १३० । कुकुटकरण कुकुटकरण-म० कुकुटानुास्य यत् क्रियते तथा यत्र स्थाप्यते तारशे स्थाने, आचा० २ ० १० अ० ।
•
कुकुरुपोय - कुकुटपोत- पुं० । कुकुटचेल्लफे,दश० ८ श्र० । कुकुंटकिम्भे भ० ८ ० ८ उ० ।
कुकसय कुकटमांक-१०
जपूरकटा
पसले चा मज्जारकरूप कुक्कुरुमंस तमाहरादि " भ० १५० १ उ०
स्था० ।
"
कुक्कुमय-कुक्कुटक
- न० । खुणके, 'अदु अंजणि अलंकारं, कुक्कुयं मे पच" [रति मे मम प्रय येनाहं सर्वालङ्कारभूषिता बीणाविनोदेन न विनोदया मि । सूत्र० १०४ अ० २ उ० । कुक्कुमलक्खण-कुक्कुटलक्षण - न० | कुक्कटस्त्वृजुतनुरुहाङ्गुलिस्ताम्रवक्रनखचूलिकः सित इत्यादिके सप्तत्रिंशे कलानेदे, जं० १२ चक्क० । ज्ञा० । श्री० ॥ स० ।
।
कुक्कुमसंडे अगामपरा- कुकुटपए देवग्रामपूचुरा श्री० कुकु टाः ताम्रमाः षण्मेयाः षण्मपुत्रकाः पएका एव तेषां ग्रामाः समूहास्ते प्रचुराः प्रभूता यस्यां सा तथा । कुक्कुटषण्डपुत्रकयुक्तायां पुर्याम, श्र० । कुक्कुटषएमेया ग्रामाः सर्वासु दिक्षु विदिकु व प्रचुरा यस्याः सा कुक्कुटषण्डेयग्रामप्रचुरा । रा० । “पमुइ
For Private & Personal Use Only
www.jainelibrary.org