________________
कुक्कुइय
( ५७४) अभिधानराजेन्द्रः |
अस्य दोषानाह
मगमाइपयेसो, असंपुढं चेत्र सेडिदितो । दमिय यतणो हासण, तहत्थिए तत्तफालेणं ॥ तदीयभाषणदोषेण ये मुखं विस्फाल्य हसन्ति तेषां मुखे म विकादयः प्राणिनः प्रविशेयुः प्रविष्टेष्वेते यत्परितापनादिकं प्राप्नुवन्ति परास्य प्रायश्चितम् इतश्च मुखमपुर मेन जयेव न तथा निवेदित्यर्थः तथा चात्रकश्विदपिडको राजा, तस्य थतणो भण्डः, तेन राजसभायामी
किमपि हास्यकारि वचनं प्रणितं येन प्रभूतजनस्य दास्यमायातम्, तत्र श्रेष्ठिनो महता शब्देन हसता मुखं तथैव स्थितं न संपुटीभवति वास्तव्यवैद्यानां दर्शितं नैकेनापि प्रयु पोकर्तुं पारित नपरं प्रपूर्ण केनैकेन जोहमयः फालस्तोअग्निवर्णः कृत्वा मुझे दीक्तिः ततस्तदीयेन मयेन मेमो मुखं संपुढं जातम् ।
अथ प्रागुद्दिष्टं मृतसुप्तदृष्टान्तद्वयमाहगोयरसाहसणं, गवयों दहं नियं जयति देवी । हसति मयो कहिं सो, त्ति एस एमेत्र सुत्तो की ॥ "एगो साहू गोयर परिवार हिममासो इसतो देवी चोपचिद्वा दिडो, राया नदियोसामि ! पेष्ठ अच्छेयं मुयं माणसं हसंतं । दास राया संतो कहं कई वा ? । सा साहुं दरिसेर। राया भण्इ कई मोति ? | देवी भगर भवे शरीरसंस्कारादिसकलसांसारिकस्ववर्जितत्वात् मृत इव मृतः । एवं सुतदितो विनाfursaो" । श्रकरगमनिका स्वियम-गोचरे साधोः पर्यटतो डसनं हास्यं दृष्ट्रा देवी नृपं भणति मृतको हसति । नृपः पृच्छ तिन्कुत्र सतको दसति । देवी हस्तक्षप दर्शयति एय इति मे मृतवत् सुप्तोऽपि मन्यनयोरनवेतया विशेषाभावात् । गतः कौकुलिकः
Jain Education International
कुछइय पितोऽसीदतिः केनादं कथित इति पृष्ट्वा लेखकेनेति विज्ञाय लेखकं हतवान् । गाथायामतीतकाले वर्तमाननिर्देशः प्राकृतत्वात् । गतो मौखरिकः । तथैव प्रसङ्गमादआलोयणाय कहणा, परियहणा प्रणायोए । लहुगो व होति मासो, आयादि विराहणा दुविद्दा ॥ सूपादीनामानां कुर्वाणः कथन धर्म परिवर्तमाना नुप्रेकां च कुर्वन् यद्यद भोगेनानुपयुक्तमार्गे व्रजति तस्य लघुमासः, श्राज्ञादयश्च दोषाः, द्विविधा विराधना भवेत् । इदमेव नाययति
आलोतो यात चूलादीणि च कति वा धम्मं । परिवापेण न याति पंथं ति उरतो ।
प्रसङ्गतः संप्रति मौखरिकमाह
हरिस्स गोण नार्म, आवहति अरिं मुद्देण भासतो | लगो य होति मासो, आणादि विराहणा दुविहा ॥ मौरिकस्य गौणं गुणनिष्पन्नं नाम मुखेन प्रतभाषणादिमुखदोषेण प्रभाषमाणः श्रारं वैरिणमावहति करोति मौखरिकः, तस्यैवं मौखरिकत्वं कुर्वाणस्य लघुको मासः । श्राशादयश्च दोषाः । विराधना च संयमात्मविषया द्विविधा । तत्र संयमविराधना मोखरिकस्य व्रतपरिमन्युतया सुप्रतीता। श्रात्मविराधनां तु दृष्टान्तेनाद
को गच्छेजा तुरियं, अमुगो चि य लेहरण सिग्पम्मि । सिग्द्यागतो यवितो, केणाहं लेहगं इति १ ॥ "राया तस्स किंपि ता सभाम भराइ त्ति को सिग्वं वश्वेज्जा ?| लेहश्रो भणइ अमुगोपवावेगेणं गति । रन्ना सो पेसिश्रो तं कज्जं काऊण तदिवसमेव भागओ । रन्ना एसो सिग्धगामि त्ति काउं धावणओ ठविश्रो । तेण रुण पुच्छ्यं कहियं केणाहं सिग्यो ? त्ति अखाते अन्ने सिहूं-जदा लेदपणं । पच्छा सो सेण तिलच्छेण बिहं दट्टण ओढ विनो । एवं चेव जो समोहरियां करे, सो श्रायविराढणं पावे इति। अक्षरार्थस्वयम्-चरितं गच्छेदिति राज्ञो लेखन शिष्टः- अमुक इति । ततः स तत्कार्यं कृत्वा शीघ्रमागतः, ततः स्था ।
1
सूपादीनि स्तूपाचयकुरामादीनि श्रोचमानो धर्मवाकयपरिवर्तनामुक वा बजति यहा सामान्येन न च नैवोपयुक्तः पथि जति उच्यते । अस्यैते दोषाःकायाण विराहण, संजम आयाऍ कंटगादीया | श्रावण जाणनेदो, खड्डे उड्डाह परिहारणी ||
अनुपयुक्तस्य गच्छतः संयमे षङ्कायानां विराधना जवेत्, श्रा त्मविराधनायां कण्टकादयः पादयोर्लगेयुः, विषमे वा प्रदेश आपतनं भवेद, रात्रभाजनभेदः खट्टे च प्रचुरे महपाने भूमी बर्दिते डाहो भवेत् अहो बहुत इति नजनेच भिन्ने परिहाणिः । सुत्रार्थपरिमन्यो भाजनान्तरगवेषणे, तत्परिकर्मणायां च भवति । गतश्वकुतौलः । एवं प्रसङ्गतस्तितिधिकमाहतितिलिए पुन्नभणिते, इच्छालोले य उवहिमतिरेगो । सओ तिविद्धं च तर्हि, अतिरेंगे ने मणिय दोसा ।। तितिषिक आहारोपधिशय्याविषयनेदात्त्रिविधः स च पूर्वपीठिकायां सप्रपञ्चमुक्त इति नेहोच्यते । स च सुन्दरमाहारादिकं गवेषणसमः परमति । इच्छालोलस्तु स उच्यते-पोलाभितत्वेनोपधिमतिरिकं सुहालि रात्र लघुको मासः । त्रिविधं वा तत्र प्रायश्चित्तम् । तद्यथा- जघन्ये उपधी प्रमाणेन गणनया वाऽतिरिक्तधार्यमाणे पाराञ्चितम, मध्यमास चतु ये चातिरिके उपधी दोषा पूर्व तृतीयोदेश के भणितास्ते द्रष्टव्याः । अथ निदानकरणवाद
अनिपाणं निव्वाणं काळवतो ये लडओ | पावति धुवमायाती, तम्हा अणियाणता सेया || यो मानिनमन्तरेण साध्यनिर्याणं प्रगत यो निदानं करोति तस्य तद् शास्त्रा पुनरकरणेनोपस्थितस्य लघुको मासः प्रायश्चितम् अ-योनिहा करोति स यद्यपि तेनैव भवग्रहणेन सिद्धि गन्तुकामस्तथाऽपि ध्रुवमवश्यमा याति पुनर्भवागमनं प्रमोति तस्मादनिदानतापसी। इदमेव व्याचष्टे
seपरलोगनिमित्तं अपि नित्यकरणपरिमदेद्वचं । सव्वत्ये जगवता प्रणिदाणचं पसत्यं तु ॥ इहलोकनिमित्तमिव मनुष्यलोके भस्य तपसः प्रभावेण
,
For Private & Personal Use Only
www.jainelibrary.org