________________
(५७३ ) अभिधानराजन्क
कुंभीर
23
येत मानवः । ( 'कम्मविवाग' शब्दे वेदनाविस्तरः ) कीटभेदेवाच । श्राचा० ।
|
कुकम्प – कुकर्मन् — न -न० । कुत्सितं कर्म । नित्य स० । लोकशास्त्रनि न्दिते कर्मणि तत्र स्त्रियां डी वाच० कुत्सितं कर्म येषां ते कुकर्माणः । अस्थिकेषु, ओघ० ।
कुकम्प (कुन्- पि० । अक्षराहककुम्भकारास्का यदि कुत्सितकर्म सू० १ ० ०
कुकिरन कुकृत्य १० प्राणातिपातारम्भादित्ये "कुत् कृत्यमानाति, नृत्यं चाकृत्यमेव च । " द्वा० २२ द्वा० । कुकुहाइय- कुकुहायित न० । गतिकाले शब्दविशेषे, तं० । कुक्कुप्र-कुत्कुच - त्रि० । कुदिति कुत्सायां निपातो, निपातानामाश्याम कुत्सितं च कुलति यांना साकरचरणद मविकारैः संकुचतीति कुत्कुचः । ध० २ अधि० । अथ वा कुत्सितः कुचः कुकुचः । संकोचादिक्रियावति, प्रब० ६ द्वार ।
कूज-वि० सितं जति भादति इति कुकूजः । आक्रन्दं कुर्बति उत्त० २१ अ० ।
कुक्कुधा कुचकुचा - स्त्री० । अवस्यन्दने, बृ० ६ उ० । कुक्क्रुश्य-कौकुचिक ( त )- पुं० ।' कुचण' अवस्यन्दने इति वचनात् तिमत्युपेक्षितत्वादिना कुचितमवस्यन्दितं यस्य सकुकुचितः स च प्रादिदर्शनात स्वार्थिकाप्रत्यये को चितः । कुकुचा अवस्यन्दनं प्रयोजनमस्येति कौकुचिकः । वृ० ६ उ० । ० । कौकुच्यं भएमचेष्टादिहास्यमुखविकारादिकं, तत्करोतीति कौकुचिकः। भाएकचेष्टादिकारिणि, उत०१७ ० स्था० । भाण्डे, भारमप्राये च । भ० श० ३१ ८० । कप्पस पलिमंधू पाता । तं जहा कुक्कुप संजमस्स पलिमंधू " की कुचिका संयमस्य प्रतिमन्धुः ।
44
कौकुचिया रूपानायाऽऽह
कोकुइथ संयमस्स न, मोहरिए चैव सच्चवयएस्स । इरियाएँ लोलो एसएसमिईए तितिजिए ||१|| णासेति मुत्तिमग्गं, लोनेण बिदाणताऍ सिद्धिपहं । एतेसिं तु पदाणं, पत्तेयपरूवणं वोच्छं ॥ २ ॥ कौचिकः संयमस्य मौरिका सत्यवचनस्य चलल
समितेः, तिन्तिणिक एषणासमितेः, परिमन्धुरिति प्रक्रमादगम्यते । लोभेन च मुक्तिमार्गे नाशयति, निदानतया तु सिदिपदानां प्रत्येकं प्ररूपणं बद
प्रतिज्ञातमेव करोति
ठाणे सरीरभासा, तिविधो पुण कुलकुष समासेां । चलणे देढे पत्थर, सविगार कहक लहुओ य ॥
याने स्थानविषयः शरीरविषयो, भाषाविषयति त्रिविधः समासेन कीकुचिकः। तत्र स्थानकौकुचिको चलनमन भ्रमणं करोति शरीरं पयः ककुचिको प्रस्तरान् ददेहं तद्विषयः यः १४४
Jain Education International
कुक्कुइय
स्तादिना किपति, यस्तु सविकारं परस्य हास्योत्पादकं भाषते, कहक वा महता शब्देन हसति स भाषाको कुलिकः । एतेषु त्रिष्वपि प्रत्येकं मासलघु ।
आपाणोय दोसा, विराहणा होइ संजमायाए । जंत व पट्टिया वा, विराहण मतेलए सुते || श्राज्ञादयश्च दोषाः, संयमे श्रात्मविराधना नवति, यन्त्रक बन्नर्तिकावद्वा भ्राम्यन् कौकुचिक उच्यते । यस्तु महता शब्देन हस ति तस्य मक्षिकादीनां मुखप्रवेशेन संयम विराधना, शूलादिरोगप्रकोपेनात्मविराधना; (मएलए सुते ति ) मृतदृष्टान्तः, सुतदृष्टान्तश्चाच हास्य दोषोदये भवति स बोसरच दर्शयिष्यते। चैतदेव नियुक्तिगाथाद्वयं विभावविषुः स्थानको कुचिकं व्याचरे
ग्राम खंभकुडे, भिक्खणं नमति जंतर चेव । कमफंदण आउंट, ए यात्रि वच्छासरण द्वाणे || इहोपविष्ट ऊर्द्धस्थितो वा स्तम्भे कुड्ये वा य आपतति, यन्त्रकमित्र वा अभीक्ष्णं भ्रमति, क्रमस्य पादस्य स्पन्दनमाकुञ्चनं वा करोति न च नै यसनों निश्वासनस्तिष्ठति कौचिकः । मामी दोषा:
संचारोवतिगादी, संजय आया विहगादीया । उक कुदिप मुझे चंड फर्मले व दोसा तु ।
संचरका: यादी संसदेदिका कुन्युकी टिकाप्रनृतयो जीवास्तेषां या विराधना सा संयमविया मन्तव्या । श्रात्मविराधनायामहिवृश्चिकादयस्तत्रोपद्रवकारिणो भवेयुः । यदि वा तत्र स्तम्नादौ स प्रपतति तदूर्द्धाधो, मूले या कुपितं भवतस्तस्य पतने परितापनादिका ग्लानारोपणा (ड फरते व ति) मनीक्ष्णमितस्ततो भ्रातः सं विभवेदित्यादयो वढ्यो दोषाः पवमुचरत्रापि दोषा
मन्तव्याः ।
अथ शरीरको कुचिकमाह-करगोफणपादा दिपड़ि मनुभति पत्थरादीए । जमुगादादिगणपुत - विकंपणं पट्टवाइतं ।।
-
करगोफणचतुष्पादादिभिः प्रस्तरादद्य पिति शरीरकीकुनिका सदादिकता विविधमनेकप्रकारे कम्पनं करोति तत् वृत्तपातित्यमुच्यते मित्यर्थः तेन "महिया व सिप व्याक्यात नर्तकी । प्रतिपत्तव्यम् । गतः शरीरकौकुचिकः ।
For Private & Personal Use Only
मान विकम्पनं
अथ जाषाकौकुचिकमाद
1
बेलिय मुहवाइने, पति व ज परो इसति ॥ कुड् य रुए बहुविधे, वग्घामिय देसभासा य ॥ सेरितं वादिनं करोति तथा वचनं जल्पति यथा परो दसति बदुविधानि या मयूरहं लकोकिलादीनां जीवानां स्तानि करोति । वग्धामिका सग्घट्टककारिणी, देशजाषा वा मालवमहाराष्ट्रादिदेशप्रसिद्धा, तादृशीं भाषां भाषते यथा सर्वेषामपि हास्यमुपजायते एष भाषाकी कुचिकः ।
www.jainelibrary.org