________________
कुं
मिथिलानगी असा कोनविंशतीर्थंकरस्य म सीत्यभिधानस्य पितरि ज्ञा० १ ०८ श्र० । स्था० | स० | प्रब० । भाव०ति०]('मी'शब्दे विशेषोऽस्य दशतीर्थंकरप्रथमशिष्ये "हाटे पासेहि" कुजशब्देन बला टमेव भय द्वार ० योगमेदे हस्तिथिम सपिण्डद्वये, कुम्नकर्णस्य पुत्रभेदे, वेश्यापती, प्राणायामाङ्गे श्वासरोधके चेष्टाभेदे, एकादशे राशौ, गुग्गुलौ, त्रिवृति
च । वाच० ।
(५७२)
निधानराजेन्द्रः ।
कुंजडर- कुम्पुर-१० | नगरले यदीशस्य शेखरस्य कु श्रेणिहिता उत्पन्ना दर्श
कुंजग (य) - कुम्भक - पुं० । कुम्नशब्दात् स्वार्थे कः । कुम्भ इब कारयति प्रकाशते निश्चलत्वात्। कै क० वा । प्राणायामाने बायुरोधनव्यापारभेदे, वाचण । मल्लोजिनस्य पितरि च । स्थान १० वा० । ० ।
6
कुंजगा (या) र कुम्कार पुं० कुम्नं करोति भए उप स प्राकृते कमुकि 'स्वरस्योदवृते " । १ । । इति सन्धिविकल्पः । " कुंजयारो कुंभारो " प्रा० १ पाद । कुनाले, प्रा० म० तिक्रमणशब्दे मिथ्यादुष्कृते कथा यथा च कुम्भकाराणां च शिल्पं प्रथमं श्री ऋषभदेवस्वाम्युपादिशत् तथा 'उसभ' शब्दे द्वितीयभागे ११२६ पृष्ठे रकम ) कुम्भकारके, वाय० ॥ कुंभगारचकनामगद माहरण- कुम्न कारचक्र भ्रमकदएकाहरणन० | कुम्भकारचक्रस्य कुलालचक्रस्य यो भ्रमको भ्रमणद्देतुम पस्निनणं यदुदाहरणं ज्ञात्कारकचमकदामोदाहरणम् । यथा कुम्भकारचकस्यैकस्मिन् देशे दृषमेन प्रेरिताः सर्वे तद्देशाः भ्रमिता भवन्त्येवमित्येवंरूपे दृष्टान्ते, "सादुपायर-गणंपयन्तविसया मुख्यया । कुम्नारचक्कनामग-दंमाहरणेण धीरेहिं ॥ ३४ ॥ " । पञ्चा० १ विव० । कुंजगारावाय-कुम्न कारपाक पुं० नि० । कुम्भकारस्य भाएङ पचनस्थाने, स्था० ८ ठा० ।
-
67
कुंभग्ग - कुम्जाम्र-न -न० । मगधदेशप्रसिद्धे कुम्भपरिमाणे, जी०३ प्रति० रा० आ० म० । स्था० ।
कुंजगार पक्स्वेव कुम्न कारक्रेप २० । उहावनराजतशय्यातर कुम्भकार पश्याम तस्य देवतया पांशुवृष्टिः कृतेति ततः कुम्भकारप्रकेपेति नामकं पतनं सा बनूव । मा० चू० ३ श्र० । ( ' रसश्चान' शब्दे कथा वते ) कुंभमुह - कुम्नमुख- न० । घटग्रीवायाम्, श्रोघ० । कुंजसे कुम्मसेम-पुं० महापद्मस्य ब्रत्सर्पिष्याः प्रथमतीर्थकरस्य प्रथमशिष्ये, ति० ।
Jain Education International
कुंजार कुम्भकार- ५०। 'मगार' शायें प्रा० १ पा कुंभारचकभामगदंडाहरण- कुम्भकारचक्रमकदएकाहरण-न। ‘कुंभगारयक्कभामगर्दमाहरण' अम्दोक्तार्थे, पञ्चा०१ विब० । कुंनि (ए) कुजिन पुं० कुम्भ स्स्यस्य इनिः इस्तिनि कु
कुंभीर
नांगुली, जटाकलशधारिधि, खियां की बा । जयपालवृके, बाच० । नपुंसकविशेषे, प्रब० । यस्व तु मोहोत्कटतया सागारिकं वृषणौ वा कुम्नवत् स्तब्धीभवतः स कुम्भी । प्रष० १०६ द्वार ।" दुविहो य होर कुंभी, जाईकुंभी य वेदकुंभी य । " पं० भा० । पं० यू० नि० चू० । ध० । ग० । कुम्नी द्विधा - जातिकुम्भी, वेदकुम्भी च । यस्य सागारिकं प्रान्तद्वयं च ते दोषेण शूनं महाप्रमाणं भवति स जातिकुम्भी । अयं च प्रवाजनायां जजनीयः, यदि तस्यातिमहाप्रमासागारिकादिकं तदा न प्रवाज्यते । वेदकुम्भी नाम यस्थोत्क टमोहल्या प्रतिसेवनामलभमानस्य भेदनं नृपतेस एकान्तेन निषिद्धो न प्रयाजनीय इति । वृ० ४ उ० । कोणिकपूपंजी० ०'कृ' 'योरस्य मम्यता) कुंभिणी- देशी-जलगतें, दे० ना० २ वर्ग
कुंभिय-कुम्भिक - पुं० | कुम्नो (मुक्ताफलानां ) परिमाणतया विद्यते येषु तानि कुम्भिकानि । कुम्नपरिमाण (कुम्नशब्दोक्त) परिमितेवर्थेषु, "तेसि णं वइरामपसु श्रंकुसेसु यत्तारि कुंनिया मुतादामा पचन्ता ।
"
खा० ४ ० २ उ० 1
कुंशियाउन- कुम्भ्यागुप्त - भि० कुम्मी मुखाकारा कोठिका स्पामागुतानि प्रकृिष्य रचितानि कुम्भ्यागुतानि कुम्भीभार रक्तेिषु, पृ० २ ० ।
कुंनिस कुनिल पुं० [ कुम्भ इस शक० बी चौरे, श्वासकतुल्येश्याले च वाच" अकुंभाभेदि " प्रा० ४ पाद । कुंभिन्न देशी-अनी दे००२ वर्ग
कुंभी- कुम्भी - स्त्री० । कुम्न अल्पार्थे ङीष् । कुद्रे कुम्भे, तदातित्वात् । उखायाम, वाच० । जाजनबिशेषे, स० । कुम्भमुखाकारायां कोष्ठिकायाम्, वृ० २० । संकटमुखे पिठरके, आचा० २ ० १ ० २ उ० । “कुंभी सुय पयलोहीसु य कडदिल कुंनीसु” भा०यू० ४ ८०० वनस्पतिविशेषे - प्रतिपादक उद्देशो 'एफ' शब्दे ते पाडला. कुम्भकायां परियम कट्फले कुम्भीपुष्पे पर्यटकदलीवृक्षे च । वाच० । घटे, " पुं० । दाहिणिल्लाप कुंजीप शिक्खिवर " दाक्षिणात्ये कुम्भे निक्षिपति कुम्भीय इत्यत्र त्वं प्राकृतत्वात् । जं० ३ बक्ष० । केशरचनायाम्, दे० ना० २ वर्ग । कुंजीपक कुम्भीपक त्रि० । गर्तादावप्राप्तपाककाल एव बलात् पाकमानीयमाने फलादौ, आचा० २ ० १ ०८ उ० । कुंजी पानकुम्भीपाक पुं०] कोष्ठिका कृतितमभाजने नरकया माती......कुंनी पाम्मि गरयसंकासे पुग्यो अमिरकमभमिनरपतिरभा
-
कत्थर" महा० १ ० नरकेषु करपत्रदाकुम्भीपाकहायःशाल्मली समदखानि ०१०१०० भाजन बिशेषे (ज्याम्) पचने प्रश्न० ए संच० द्वार कुंभीर - कुम्भीर - पुं० । स्त्री०। कुम्भिनं हस्तिनमीरयति। ईर भ्रण। जलजन्तुभेदे नक्रे, स्त्रियां मीष् । संवत्सरं तु कुम्भीरस्ततो जा
For Private & Personal Use Only
www.jainelibrary.org