________________
कुं
कुंथु - कुन्यु पुं० । अवसर्पिण्यां भरतक्षेत्रजे षष्ठे चक्रवर्तिनि सप्तदशे तीर्थकरे, आ० म० । नामनिरुक्त्यन्तरम-संप्रति कुन्थुः कुः पृथिवी तस्यां स्थितवान् कुन्युः पृषोदरादित्वादिरूपनिपत्तिः । तत्र सर्वेऽपि भगवन्तं एवंविधास्ततो विशेषमाह"भं रणविचितं मधुजियो "जननी स्वप्ने कुस्थ मनोहरे अन्युन्नते महीप्रदेशे स्तूपं रत्नविचित्रं दृष्ट्वा प्रतिबुद्धवती, तेन कारणेन भगवान् नामतः कुन्पुजिनः। श्रा०म० द्वि० । भा० चू० । श्रव० स० । ६० ।
( ५७१) अभिधानराजेन्ध: ।
,
Jain Education International
इक्लागुरायक्सो, कुंदू नाम नरेसरो ।
विक्खायाकी जय, पत्तो मत्सरं ॥ ३७ ॥ पुनः कुन्थुनामा नरेश्वरः षष्ठचक्री अनुत्तरां सर्वोत्कृष्टां गतिं प्राप्तः । कीदृशः कुन्षुः, भगवान् ऐश्वर्यज्ञानवान्, पुनः कीदृशः कु. न्युः, इक्ष्वाकुराजवृषजः श्क्ष्वाकुवंशीयनूपेषु वृषभो वृष जसमानः, प्रधान इत्यर्थः । पुनः कीदृशः १, विख्यातकीर्तिः । श्रत्र भगवानति विशेषणेनाष्टमहामातिदायाचैश्वर्ययुक्तः सप्तदशमस्तीयकर पचकी अत्र श्री कुन्युनाथरशस्तः- हस्तिनागपुरे सूरराक्षः श्रीदेवी भाषी, तस्याः कुही श्रीगवान पुत्रत्वेनोत्पन्नः भार्या, कुक्कौ जन्ममहोत्सवानन्तरं च स्वप्ने जनन्या रत्नस्तूपः कुरुयो दृष्टः, गर्भस्थे च भगवति पित्रा शत्रवः कुन्युवत् दृष्टा इति कुन्युशिति नाम कृतम् । पित्रा प्राप्तयौवना विवाहितो राजकुमारिकानिः । काले च भगवन्तं राज्बे व्यवस्थाप्य सूरराजः स्वयं दीक्षां जग्राह । भगवांश्च उत्पन्नचक्ररत्नप्रसाधितभरत चक्रवर्तिनोगान् बुजे । तीर्थवर्तमानसमये च निष्कम्य षोडश वर्षाणि विहारेण चित्य फेसहानभागू जातः वा समवसरणमकार्षुः प्रमजितः पर्यायेण कुंकुन्दुरुक० धनका संतगिरिशिखरे मोहमगमत्। तस्य भगयतः कुमारत्वे त्रयोविंशतिवर्षसहस्राणि मालिकले च त्रयोविंशतिवर्षसहस्राणि चक्रित्वे त्रयोविंशतिवर्षसहस्राणि आमध्ये विशवर्षसहस्राणि सानि च सप्तशतानि वर्षाणि अभवन्, सर्वायुर्द्विनवतिवर्षसहस्राणि साईसप्तशतानि चास्य बनूव । इति श्री कुन्युनाथदृष्टान्तः । ४०१८ श्र० ।
66
99.
कुंथू णं रहा पंचापवास सहलाएं परमाउयं पालइत्ता सिद्धे बुद्धे जाव प्पड़ीणे " (स० ) । कुन्पुनाथस्य सप्तदशतीर्थकरस्य कुमारत्वमाण्डमिववर्तित्वानगारायेषु प्रत्येक त्रयोविंशतसहस्राणामांमवर्षशतानां च प्रात्सर्वायुः पानवतिवर्षसहस्राणि नवन्तीति । स० ६५ सम० । प्रव० । नि० स्था० । (अन्तरम् ' अंतर' शब्द प्रथमभागे ६६ पृष्ठे उक्तम) (वर्णादि 'तित्थयर' शब्दे वदयते) "कुंबू णं अरहा पणतीसं घणू होथा स० ३५ सम" कुंस्मर सती गढ़ा सचतीसंगमरा होथा "कुन्युनाथस्येह स उता, आवश्यकेतु पश्चात् इति मतान्तर म् । स० ३६ सम० । “ कुंथुस्ल णं अरहओ बत्तीसं जिणसया होत्या " स० ३२ सम० । " कुंषुस्स णं मरो एक्कासीति मणपजवनाणिया होत्या 39 स्था० ३ ठा० २ ० । " कुंथुहसणं अरह एकाणवरं श्रहोहियसया होत्या 39 स० ६१ सम० । लघुशरीरे त्रीन्द्रियजीवे, उत्त० ३६ प्र० । “ पाणसुहुमे।" प्राणमनुकुन्द विभान्यतेन स्थितः, सूक्ष्मत्वादिति । स्था० ८ ठा० जी० । प्रज्ञा० । दश० । आचा० । उत्त० | "जं रयाणं च णं समणे जगवं महावीरे जाव
66
कुंन
सम्यक्खपणे तं रयण चणं कुंभुं करीना समुपचा जाविया श्रचलमाणा निग्गंयाप्य य निग्गंधीण य चक्खुफासं हव्यमागच्छ" कल्प० ६ क्षण ।
कुंद-कुन्द पुं० 1 कुं भूमिमुनन्ति । उन्द अय् शक० । कौते अन् दा दन् मुमच् या नागन्धव्ये समियन्त्रभेदेस्य निथिनेदे च पुं० [करवीरके पुं० [स्वनामस्याने पुपवृक्षे वाच० । महाजातौ, जं० २ वक्ष० । तत्पुष्पे धवनपुविशेषे, कल्प ० ३ करण । झा० । उत० । रा० आ० म० । प्र०जी०० कुन्दाभिधानवनस्पतिकुसुमे, हा० १० १० कुंदओ - देशी -कुशे, दे० ना० २ वर्ग ।
कुंदं - देशी - प्रभूते, दे० ना० २ वर्ग ।
कुंदकुंद - कुन्दकन्द-पुं० | स्वनामख्याते दिगम्बराचायें, भ बहुत मायनन्दिर्जिनचन्द्र कुन्दकुन्दाचार्य इति तत्प हावल्यां शिष्यपरम्परा । श्रयमाचार्यो विक्रमसं० ४६ वर्षे वर्तमान प्रासीत् । अस्यैव वक्रमी एलाचार्यः छमनमन्दिरियरराणि नामानि जै०५०। कुंदमानपरिणक-कुन्दमालापरिक्षक कुिन्दकु
मालया व्याप्ते, कल्प० २ कण । कुंदीरं-देशी विम्याः फले दे० ना० २ वर्ग
कुंदुक कुन्दुक्क पुं० । कुहनवनस्पतिभेदे, माचा० १० १० ५ उ० । “ एए मतजीवा, कुंडुक्के होइ प्रयणाभो । " प्रका० १ पद 1
-
नान्यविशेषेा० १
श्र० १० । कालागरुपवरकुंदुरुक्क तुरुक पडिबोदियल्ल सिको प्रखर " अत्र कुन्दुरुकः कुर्कुटः । मा० म० द्वि० । कुंमकुम्कुं भूमि कुत्सितं वा उम्मति 'उम्म' पूरणे असू शक० । घटे, बाच० । स्था० | सूत्र० । 'तभ उम्भ' पूरणे । कुः पृथिवी तस्यां स्थितस्य उम्जनात् पूरणात्कुम्नः । अत्र यत् पृथिव्यां स्थितस्य पूरणं तत्कुम्भशब्दवाच्यम् इति समभिरूढनयमतेन घटात्कुम्भस्य भेदः । श्रा० म० द्वि० | "बचारि कुंभा पत्ता । तं जहा-पुन्ने नाममेगे नो पुने स्था०४०४४० (इत्यादि 'पुरिसजाय' शब्द व्यास्यास्यते) धान्यप्रमाणनेदे, "सही आढयाई जहन्नए कुंभे, असीती - दबाएं मज्झिमए कुंभे, आढयसयं उक्कोसए कुंभे " अनु०। आ ढकानां चतुष्षष्टया जघन्यः कम्जः, श्रशीत्या मध्यमः, शतेनोत्कृटः । ज्ञा०] १ श्रु० ७ श्र० । स्था० । तं० । जलतरणरूव्यभेदे, "स च कुंभ एव, श्रह वा चउकट्ठि कार्ड कोणे घडश्रो वज्जति, तत्थ अवनंविअं श्ररुहियं वा संतरणं कजति” । नि० चू० १ ० । कुम्भ्यादिषु नारकाणां पाचनात्कुम्बः । भ० ३ श० ६ उ० । एकादशे परमाधार्मिके, प्रश्न० १ सम्ब० द्वार० प्र० । कुंभीयप सोहि कुंकुंनी य, कुंभी व रयपाक्षा, इति पायंति परएम् ||८०|| सू०नि० । "कुंजीसु" इत्यादि । कुम्भीनामानो नरकपालाः नारकान्नरकेषु व्यवस्थितान् निघ्नन्ति तथा पाखयन्ति केति दर्शयति ? कुनी उष्ट्राकृतिषु तथा पचनेषुकरिका तथा सी हीष्वायस प्राजनविशेषेषु पाचयन्ति । सूत्र०२ श्रु० ८ अ० श्राव
For Private & Personal Use Only
www.jainelibrary.org