________________
( ५७० )
अभिधानराजेन्द्रः ।
कुंडलवरमहावर
कुंरुझवरमहावर-कुण्डञ्जवरमहावर - पुं० । कुएमनचरसमुद्रपरि सिजी०३ प्रति
लवरोनासे द।वे कुंडलवरोभासभद्दमहानद्दा इत्थं दो देवा, कुंमलवरोजाससमुद्दे कुंमलवरोभासवरमहावरा इत्थं दो देवा मयाजा पश्रियमद्वितिया परियसंति" जी० ३ प्रति० ॥ चं० प्र० । सू० प्र० ।
कुंमझवरोजास - कुण्डलवरावजास-पुं० रामलचरसमुद्रपरिक्षेपिणि द्वीपे, तत्परिक्रेपिणि समुद्रे च । जी० ३ प्रति० "कुंडल - वरोजासे दावे कुंमलबरोभासनइकुंकल वरोभास मद्दाभद्दा जत्थ दो देवा । " जी० ३ प्रति० । कुंमलवरोनासभद-कुएलपवासभ० कुराडलवरावभासडीपाधिपती देवे जी०३ प्रति० ।
कुंमलवरोभासमहामद - कुण्डसवरावभासमहाज-पुं० कु भापति देवे, सु० प्र० १६ पाहु० जी० कुंडलवरोनासमहावर - कुण्डलवरात्रभासमहावर पुं० । कुएमलवरावभाससमुद्राधिपतौ देवे, जी० ३ प्रति० । कुंमअपरोजासपर कुएमनराव भासवर ५० कुरामलचरा
भासमुद्राधिपती जं०" कुंडपरोभाससमुद्दे कुंडलवरोभासबरमहावरा इत्थं दो देवा महलिया जाव पश्रियम
डितिया परिवसति । " जी० ३ प्रति० चं० प्र० । सू० प्र० । कुंदला - कुए कला - स्त्री० । जम्बूद्वीपे मन्दरस्य पूर्वेण शीतोदाया महानद्या दक्षिणतः । स्था० वा० । सुवत्सविजय क्षेत्रयुगले स्वनामख्याते पुरीयुगले, " दो कुंडलानो " स्था० २ ० २
३ ४० | जं० ॥
कुंडलिया - कुए मलिका - स्त्री० । मात्रावृत्तभेदे तवकणं यथा
"कुण्डलिकासा कच्यते प्रथमं दोहा यत्र बोलाचरणचतुष्टयं प्रभवति विमलं तत्र ॥ प्रभवति विमलं तत्र पदमकम अष्टपदी सा भवति विमलकविकौशलगमकम् ॥ पीसा भवति सुखितपतिका ।
कुण्डलिनायक गिता विबुधकर्णे कुण्डलिका ॥” इति । वाच०| कुलारे वस्तुनि उत्पत्बे कुकालादिपर्यायसमन्धि तसर्पव्यवत् । श्रा० म० द्वि० ।
कुंमक्ष दियगंमलेह - कुण्डलोलिखितगए लेख - त्रि० । कुमुखता स्पृष्टा गरलेखा कपोलविरचितमृगमदादिरेखा यस्य स कुरामनोलिखितगएकलेखः । कर्णाभरणशोभितकपोले, रा०
कुंम लोद - कुण्डलोद - पुं० । कुरामलद्वीपपरिकेपिणि समुद्रे, सू० प्र० १ पाहु० जी० ।
कुंभाग- कुण्डाक० स्वनामकयाते सन्निवेशने, "ततो भयवं आलंनियं नयरिं गतो, तत्थ सप्तमो वासारतो चचम्मासस्रमणं करेश, ततो वाहिं पारिता कुंमागो नाम सन्निवेसो तत्थ ए३ । श्र० २० द्वि० । कल्प० । कुंकि असणं- देशी - ब्राह्मणविष्टौ दे० ना० २वर्ग । कुंमिश्र - देशी - ग्रामाधिपती, दे० ना० २ वर्ग ।
33
Jain Education International
कुंतीविहार
कुंमिया - कुहिमका - स्त्री० । कुमि एवुल् । कमएमलौ, पिठ च । वाच० । ज्ञा० । आत्रा० । अनु० भ० । श्रौ० ।
कुंत-कुन्त-पुं० । कुं भूमिमुनन्ति । छन्द-वातः शकन्ध्वा०| ग धुकायाम, धान्यदे, प्राशास्त्रे, तुरूकीटभेदे, चण्डभावे, वाच० । तत्र प्राशास्त्रे " हलगतमुसल चक्क कुंत ०" प्रश्न ०१ श्राश्र० द्वार । विपा० । श्र० । कुंग्गाहा चावग्गाहा चामरम्गाहा श्री० ।
39
1
"
कुंतल - कुन्तल - पुं० कुन्तं क्षुष्कीटं लाति । ला-कः । केशे, तदा कारत्वात् । ह्रीवेरे च | कुन्तलाकारं केशाग्राकारं लाति । ला० कः । पये के पानपात्रे, जे दाक्षिणात्यजनपदभेदे, तेषां राजा श्रए कौन्तलः। तद्देशनृपे, बहुषु तस्य लुक् । क्य चिदेकत्वेऽपि सुकू । सोऽभिजनोऽस्य ऋण । कौन्तलः पित्रादिक्रमेण तद्देशवासिनि, वाच० । आ० क० । कुंतलो - देशी-सातवाहने २००२ वर्ग
कुंतलदेवी -कुन्तलदेवी - स्त्री० । स्वनाम यातायां राहयाम तत्कथानकं जप्यते
कस्यचिन्नरपतेः कुन्तलदेव्यभिधाना पट्टराईी बहूव । साऽवशेपराश्रीमत्सरेण सर्वक्रमन्दिरे तत्कृतपूजातः स्नानविक्षेपनवासधूपवखाभरणाभिषेक रथयात्राराजादिकां पूजां जिनप्रतिकृतीनां कारितवती । एवं व्रजति कालेऽशुकर्मोदयात् तस्याः कश्चिदसाम्यो रोगो जातः । जीवितशेषाच संवृता । तचैव ष्ट्रा पूर्वदत्तं पट्टक्षं द्वितीयपथेन सर्वमाजरणवस्त्रादि तत्पाश्र्वाद् गृहीत्वा राजादेशेन नियोगिभिर्नृपतिमाय कागारे क्षिप्तमत स्यास्तं पराभवं मन्यमानाया आर्तध्यानमभूत् । तत्परिणती च मृता ती नीत्वेनोत्पन्ना । अन्यदा सत्र केवलं । समायातः । स भ गवानन्तःपुरिकामः समः कुन्देन्या उत्पातः पृष्टा नग बताऽपि वृत्तान्ते कथिते तासां संसारविरक्ति गेल्या
सामहं पुष्पचन्दनविशिष्टाहारदानादिभिः पूजिता । ततोऽस्य मण्डल्या. पूजादिकं ससंभ्रमं जिनमन्दिर चर। जातिस्मरणं संपनम् यधिश्वामितायाश्च ताभिः कषायोपशमे आराधना जातेति कुन्तलदेवी कथानकं समाप्तम् । जीवा० १२ अधि० ।
कुंतला कुन्तन्ना-श्री०
स्वनामयातायां राश्याम दर्श० । (तत्कथा 'चेइय' शब्दे स्वयंकृतजिन विम्बपूजा प्रस्तावे वक्ष्यते) कुंती कुन्ती स्त्री०1 वसुदेवभगिन्याम्, कुन्तिभोजद सकसुदन्तकसुतायां पृथायां युधिष्ठिरादिमा पाच । पाण्डोः पल्याम, स्था० १० वा० । “वसुदेवानुजे कन्ये, कुन्ती माद्री च विश्रुते" अन्त० १ वर्ग । मञ्जर्याम्, दे० ना० २ वर्ग । ( ' दुबई ' शब्देऽस्याः द्वारिकागमनादिकथा वक्ष्यते ) कुंतीपोल देशी-चतुष्कोणे. दे० ना० २ वर्ग कुंतीविहार-कुन्ती विहार-० युधिरेणोद्धारापुरस्थे चन्द्रप्रभस्वामिचैत्ये, “ इत्थंतरे दावरजुगे पंकुरायपत्तीए कुंती देवीए पढमपुत्ते जुहिठिल्ले संजाए चंदप्पहसामिणो पासायं जिणं दण बकारी काराविश्रो, से दत्थेण चिचरक्यो तत्थ वावि, कुंतीविहारुति नाम विक्ला । " ती २- कल्प ।
For Private & Personal Use Only
www.jainelibrary.org