________________
कुंमकोलिय
(५६६) अभिधानराजेन्छः ।
कुंमलवरमहाभद्द भगवनो महावीरस्स तह त्ति एयमढेंविणएणं पमिसुणे। कुंमपुर-कुएमपुर-न० । स्वनामख्याते नगरे, यत्र भगवतो मतए णं से कुंमकोलिए समणं भगवं वंदइ नमसइ पसि- हावीरस्य ज्येष्ठा भगिनी परिणीता । " कुंमपुर नगरं तत्थ णाई पुच्चइ अनुमादियइ जामेव दिसं तामेव पमिगया स
सामिस्स जेट्ठा भगिणी सुदंसणा नाम " प्रा० म०वि० ।
भा० च० । इहैव भरतत्क्षेत्रे कुएमपुरं नाम नगरं, तत्र मणोवासया बहिया जणवयविहारं विहरइ, तस्स कुंडको- |
जगवतः श्रीमहावीरस्य भागिनेयो जमालिनामा राजपुत्र प्रालियस्स बहुहिं सील. जाव जावेमाणे चोइस संवच्छरा
सीत् । विशे० । स्था० । दर्श। प्रा० क० । कुएमग्राम इति वितिकता पन्नरसमस्स संवच्चरस्त अंतरा वट्टमाणस्स नामान्तरम् । तस्य दक्षिणोत्तरक्रमात ब्राह्मणकुएमग्रामः त्रिअप्पया जहा कामदेवो तहा जेट्टपुत्तं ठवेश, ठवेइत्ता तहा
यकुण्डग्रामश्चेति द्वौ भागौ। तत्र ब्राह्मणकुण्डप्रामे देवानन्दाया पोसहसालाए जाच धम्मपद्यत्ती नवसंपजित्ता एं विहरइ,
गर्भे नृत्वा कृत्रियकुरामग्रामे त्रिशलाकुक्को संकृष्टो नगवान् भ
हावीरः । आव० १ अ० प्रा० म०॥ एवं एकारस नवासगपडिमाओ तहेव जान सोहम्मे कप्पे अरुणकए विमाणे जाव अंतं काहिति । उवासगदसाणं बढे
कुंमनी-कुएमनी-स्त्री० । लघुपताकायाम, प्रा० म०प्र० । अजयणं सम्पचं ।
कुंभमोद-कुएममोद-पुं० । हस्तिपादाकारे मृण्मये पात्रभेदे,
दश०६अ। यदुत्थानादेरजावेनेति पक्को गोशानकमताश्रितत्वात् जबतः,तथा येषां जीवानां नास्त्युत्थानादि, तपश्चरणकरणमित्यर्थः। ते इति
कुंडल-कुएमन-पुं० । न० । अर्द्धर्चा० । कुएज्यते कुण्डयते जीवाः किंन देवाः । पृच्चतोऽयमभिप्रायः-यथा त्वं पुरुषकारं
'कुमि' दाहे 'कुमि' रकायां वा कर्तरि कर्मणि या वृषा० डल विना देवः संवृत्तः स्वकीयाभ्युपगमतः एवं सर्वजीवा ये उत्था
च् कुएम कुएमाकारं लाति ला० क०कुण्डः। तदाकारोऽस्यस्य नादिवर्जितास्ते किन देवत्वं प्राप्नुवन्ति,न चैतदेवमिष्टमित्युत्था
सिमादित्वाल्मन् वा वाच । कर्णाभरणे, तं० । कर्णाभरणनाद्यपलापपके दूषणम् । अथ त्वयेयमृद्धिरुत्थानादिना लब्धा
विशेषे, भ०२ श०५ उारा। जं० । प्रज्ञा० । प्रा०म० । ततो यद्वदसि-सुन्दरा गोशालकप्रप्तिः, असुन्दरा महावीर
जी। उत्तआचा। औ०। "अंगयकुंडसमगं जुयलप्राप्तिरिति तत्ते तन मिथ्यावचनं भवति,तस्य व्यनिचारादिति ।
करणपीउधारी" प्रज्ञा०२ पद । अरुणवरायन्नासपरिक्वेपिणि सतोऽसौ देवम्तेनैवमुक्तः सन् शङ्कितः संशयघान् जात:-किं
स्वनामख्याते द्वीपभेदे, तत्परिकेपिणि समुन्नेदे च । तत्र गोशाल कमतं सत्यमुत महावीरमतम?,महावीरस्य युक्तितोऽनेन
कुण्डले द्वीपे कुरामलकुएमलभनौ देवी,कुएमलसमुझे चतुःशुप्रतिष्ठितत्वात । एवंविधविकल्पवान् संवृत्त इत्यर्थः । कासितोम
भचक्षुःकान्तौ कुएडलद्वीपदेवौ च । सू० प्र० १९ पाहु० । मापि, साध्ये तद्युक्त्युपेतत्वात् । इति विकल्पवान् संवृत्त इत्य
जी। चंद्वी० । एकादशद्वीपवर्तिनि चक्रवालपर्वते, स्था० र्थः । यावत्करणादिं समापन्नो मतिनेदमुपागतो गोशालकम- १० ग०। वनये, वेष्टने च । वाच०। तमेव साध्विति निश्चयादपोढत्वात् । तथा कलुषं समा- कुंमलनज्जोआणण-कुण्डलोद्योतितानन-त्रि० । कुरामलापन्नः प्राक्तननिश्चयविपर्ययलक्षणं मोशालकमताऽनुसारिणां श्यामद्योतितमाननं मुखं यस्य स तथा । कुण्डलशोभितमुखे, मतेन मिथ्यात्वं प्राप्त इत्यर्थः। अथ वा कसुषनावम्-जितोऽह
औ । कल्प। मनेनेति नेदरूपमापत्र इति । (नो संचाए इति)न शक्नोति (पामोक्खं ति) प्रमोक्कमुत्तरम, आख्यातुंभणितुमिति । (गि
कुंमलज्जोइय-कुण्डलद्योतित-त्रि० । कुण्डलयुक्त, न० ११ हिमज्का वसंताणं ति) गृहमध्ये वसन्तः। णमिति वाक्याऽ
| श०११ उ०।
श° १९३० । लङ्कारे । अन्ययूथिकान अथैर्जीवादिभिः समाभिधेयर्थ हेत- कंडलभह-कण्डलन-पुं० । कुण्डलद्वीपाधिपती, जी० ३ निश्चान्त्रयव्यतिरेकलकणैः प्रश्नैश्च परप्रइनीयपदार्थः कारण- प्रति । सू० प्र०। द्वी। रुपपत्तिमात्ररूपैः व्याकरणैश्च परेण प्रश्नितस्योत्तरदानरूपैः (निष्पट्टपसिणवागरणे ति ) निरस्तानि स्पष्टानि व्यक्तानि
कुंमझमहाजद-कुएमलमहान-पुं० । कुएमलद्वीपाधिपती, व्याकरणानि प्रश्नव्याकरणानि येषां ते निस्पष्टप्रश्नव्याक
जी०३ प्रति०। रणाप्राकृतत्वाद्वा निस्पिष्टप्रश्नव्याकरणाः, तान् कर्वन्ति (स. कुंमलमहावर-कुएमनमहावर-पुं०। कुण्डलवरसमुहाधिपका पुण ति) शक्या पव दे आर्याः! श्रमणैरन्ययाथिका नि- तो, सू० प्र० १६ पाहु°। पष्टप्रश्नव्याकरणाः कर्तुमिति । षष्ठं विवरणतः समाप्तम् ।।
ववरणतः समाप्तम् । कंमलवर-कामावर-पुं० । कुण्डनसमुष्परिकेपिणि द्वीपनेदे, उपा०६०।
तत्परिवेपिणि समुच । तत्र कुयरलवरे द्वीपे कुएडलवरकंडग्गाम-कुण्डग्राम-पुं० । स्वनामख्याते मगधदेशग्रामभेदे, | भद्रकुण्डल वरमहाजद्रौ, कुएमलवरे समुझे कुएमसवरकुएमनस च ब्राह्मणकुरामग्रामः कृत्रियकुएमग्राम इति च द्विधा वि- महावरी देवी। जी०३ प्रति०। चं०प्र० । अनु० । सू०प्र० । भक्त शति प्रतीयते । तत्र श्रीवीरः प्रतिमारूपेण प्रतिप्रितः । द्वी०। कुण्डलवराख्ये द्वीपे प्राकारकुएमलाकृती माएमलिकपर्वती०४६ कल्प । “तेण सामी कुंडगगामे दिवो ।" श्रा० तविशेष, स्था० ३ ग०४३०। माडि
कुरलवरजद्द-कुण्डलवरभा-पुं०। कुण्डलबरद्वीपाधिपतिदेवे, कुंमधार-कुण्डधार-पुं० । कुएम कुएलाकारं धारयति । धारि जी० ३ प्रति। अण् उप० स० । नागभेदे, वाच । यतभेदे च । “दो कुंम-कुंमावरमहानद्द-कुएमलवरमहाभा-पुं० । कुण्डलवरद्वापाधारपडिमाश्रो सासिखित्ताश्रो।" जी०३ प्रति०। | धिपतौ देवे, जी०३ प्रति।
१४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org