________________
कुंमकोलिय
देवो, सो सच्चे जतन्त्रया जाव परिलाभेमाणे विहरह । तएां से कुंमकोलिए अमया कया विपुव्वावर हकालसमसि जेणेव पुढविसिलापट्टए तेथेव जवागच्छर, उवागच्छइता णाममुदमं च उत्तरियगं च पुढविसिलापट्टए ठवेश, टबेत्ता समणस्स जगवओ महावीरस्त अंतिए धम्मपात्तं उवसंपज्जित्ता णं विहरइ । तए णं तस्स कुंमकोलियस्म समणोवास एगे देवे अंतियं पाउन्न वित्था, तए एणं से देवे णाममुदं च उत्तरिज्जं च पुढविसिलापट्टयाओ गिएहति, गिएहतित्ता सखिखिणि त्र्यंतलिक्खं पविन्ने कुंमकोल्क्षियं समणोवासयं एवं बयासी-हं भो ! कुंरुकोलि-र्यादीनामकरणेनेति भावः ।
या समोवासया ! सुंदरी णं देवाणुप्पिया ! गोसाक्षस्स
लिपुत्तस्स धम्मपत्ती, नत्थि उट्ठाणे ति वा परिकम्मे तिवावले ति वा वीरिए ति वा पुग्सिकारपरकमे तिवा पितिया सव्वजावा । मंगुली णं समणस्स जगवओो म हावीरस्य धम्मपत्ती उहाले ति वा जाव० परकमे तिवा अणितिया सव्वजावा । तए णं से कुंमकोलिए तं देवं एवं वयासी-जइ देवाविया ! सुंदरी गोपालस्स मंखलिपुत्तस्त धम्मपणती, एत्थि० जाव उट्ठाणे ति वा जाव पितिया सव्वजावा, मंगुली णं समस्स भगवओ महावीरस्स धम्मपाती, अस्थि उट्ठाणे ति वा जाव प्रणितिया सव्वजावा । देवा! मेएया दिव्वा देवि । दिव्वा देवजुई दिव्वे देवाभावे किरणा बद्धे किमा पत्ते किमा अभिसमए गए ?, किं उड्डाणेणं जात्र पुरिसकारपरक मेणं १, उदादु द्वाणं कम्मेण जाव पुरिसक्कारपरक्कमेणं ? | तरणं से देवे कुंमकांक्षियं एवं वयासी एवं खलु देवाणुपिया ! मए इमेयारूवा दिव्वा देवेडी अण्डाणेणं० जात्र
पुरिसकारपरक मेणं लचा पत्ता असिमएणागया । किमपि लिख्यते षष्टे (धम्मपन्नन्ति त्ति) श्रुतधर्मप्ररूपणा दर्शनं मतमू, सिद्धान्त इत्यर्थः। उत्थानम् - उपविष्टः सन्यदूर्द्धाभवति, कर्म गमनादिकं, बलं शारीरं वीर्य जीवप्रजवं, पुरुषकारः पुरुषत्वा जिमानः, पराक्रमः स एव संपादितस्वप्रयोजनः। इति उपप्रदर्शने, वाविकल्पने, अस्त्येतदुत्थानादि जीवानाम्, एतस्य पुरुषार्थप्रसाधकत्वात् । तत्साधकं च पुरुषकार सद्भावेऽपि पुरुषार्थसिद्ध्यनुपसम्भात एवं च नियताः सर्वभावाः, यैर्यथा भवितव्यं ते तथैव प्रवन्ति, न पुरुषकारबलादन्यथाकर्तुं शक्यत इति । आइ च"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः,
सोsari भवति नृणां शुनोऽशुभो वा ।
नूतानां महति कृतेऽपि हि प्रयत्ने,
नाजाव्यं भवति न जाविनोऽस्ति नाशः " ॥ १ ॥
तथा
"न हि भवति यश्न नाव्यं,
( ५६८ )
अभिधानराजेन्द्रः ।
नवति च नाव्यं विनाऽपि यत्नेन । करतलगतमिव नश्यति,
यस्य तु जवितव्यता नास्ति ॥ १ ॥ "
Jain Education International
कुंमकोलिय
(मंगुलि ति) सुन्दरा धर्मप्रज्ञप्तिः श्रुतधर्मप्ररूपणा । किंस्वरुपा असावित्याह- अस्तीत्यादि । श्रनियताः सर्वभावाः उत्थानादेर्भवन्ति, तदजावान्न जवन्तीति कृत्वा इत्येवं स्वरूपाः । ततोsar कुण्डकोलिकः तदैवमेवमवादीत्-यदि गोशालकस्य सुन्दरो धर्मो नास्ति कर्मादीन्यतो नियताः सर्वभावा इत्येरुपः । मङ्गलश्च महातीरधर्मोऽस्ति कर्मादीन्यनियताः सर्वभावा इत्येवस्वरूपमित्येवं सन्मतमनूद्य कुण्डको लिकस्तन्मतदूषणाय विकल्पद्वयं कुर्वन्नाह - " तुमे णं" इत्यादि । पूर्ववाक्ये यदीतिपदोपादानादेतस्य वाक्यस्यादौ तदेति पदं द्रष्टव्यम् । इतिन्वयाऽयं दिव्यो देवर्थ्यादिगुणः केन हेतुना लब्धः ?, किमु स्थानादिना (उदाहुत्ति) श्राहोस्विदनुत्थानादिना तपोब्रह्मच
For Private
तां से कुंमकोमिए समणोवास तं देवं एवं वयासी
देवापिया! तुमेहमा एयारूवा दिव्वा देवि - डा जाव अपुरिसक्कारपरकमेणं लद्धा पत्ता असि मला गया, जेसिणं जीवाणं नत्यि उट्ठाऐति वा० जाव परकति वा ते किं न देवाप्पिया ! हा देवाप्पिया ! तुमे इमेावा दिव्वा देवि दिव्वा देवजुई दिव्वे देवाणुभावे लट्ठाणे ति जाव परकमेण वा ताम्रो जं वदसि सुंदरी गोसालस मंखलिपुत्तस्स धम्मपणती, गत्यि उट्ठाले ति वा जाव णितिया सव्वजावा, मंगुली एवं समणस्स भगवओो महावीरस्स धम्मपष्पत्ती, अत्यि उट्टाणे ति वा जाव अणितिया स
भावा तं ते मिच्छा, तए णं से देवे कुंमकोलिएणं समणोवासएणं एवं वृत्ते ससंकिते जाव कलुससमाव को संचाएति कुमकोलियस समयोवास्यस्स किं वि पामोक्खमाइ खित्तए णाममुदं च उत्तरिज्जयं च पुढविसिलापट्टए वेति,
तिचा जामेत्र दिसं पाउन्नूर तामेव दिसिं परिगए । तेणं काणं तेणं समएणं सामी समोसढो । तए हां से कुंमकोलिए इमी से कहाए लबट्टे हट्ट तुट्ठ जान हियया जहा का मदेवे तहा लिगच्छ जाव पज्जुवासइ धम्मकहा कुंडकोलिए त्ति समणे जगवं कंडकोलियं समणं एवं क्यासी-से
कुंमकोलिया ! कलं तुम्मे पुव्वावरण्दका समयंसि मोगा एगे देवे अंतियं पाउन्भवित्या । तए पं से देवे णाममुदं च तं चेत्र जाव पडिगए, से पूर्ण कुंरुकोलिया ! समट्टे, हंता अत्थि, तं धरणेसि गं तुमं जहा कामदेवे जो त्ति समणे भगवं समणा निग्गंथा य निधीओय मंतित्ता एवं वयासी जड़ ताव अज्जो ! गिहिणो गिहिमज्या वसंतो णं प्रमुत्थिए अहिय हे उहिय प सिहिय कारणेहि य वागरणेहि य लिप्पट्ठपसिएवागरणे करेइ, सका पुलाइ अज्जो ! समणेहिं णिग्गंथेहिं दुवाल मंग गणपि हिज्ज माणेहि उत्थिया प्रत्येहि य० जाव पिपसिणं करेतर, तए एां समया निग्गंथा समएस्स
Personal Use Only
www.jainelibrary.org