________________
कीयक (ग)ड अन्निधानराजेन्डः ।
कीलिया प्रश्नः । दर्श० । पञ्चा० । वृ. । “ पायदबकीए परद- उवसमतित्तिण दोसो, गिलाणघा वा वेजो प्राणीतो तस्सट्ठा ब्वकीए प्रायनावकीए चउबहुं” पं०चू । क्रीतं द्विविधम्- धिप्पेजा, पकप्पं वा सिक्खंतो गहण करेज । कह? उच्यतेकन्यक्रीतं, जावक्रीतं च । तत्र द्रव्यकीतं द्विविधम्-श्रात्म- ___ संभोइया संनो-इयाण असती य लिंगमादीणं । रूच्यकीतं, परजव्यकीतं च । जावक्रीतमपि द्विधा-आत्मभा
कप्पं अहिजमाणो, सुझासति कीयमादीणि ॥ ७ ॥ चकीतं, परजावक्रीतं च। तत्र परभावक्रीते मासलघु, स्वग्रामाभ्याहते मासलधु । वृ०१ उ०। “ उद्देसियं कीयग, पामिरचं
पकप्पो सिक्खिययो सुत्ततो प्रत्थतो वि,स गुरुस्स पासे,ताहे चेव माहडं। पूयं प्रणेसणिज्जं च तं विजं परिजाणिया" ॥१४॥ सगणे, सगणिस्स वि असती ताहे संभोतिताण सगासे सिसूत्र० १ श्रु० अ० । नि० चू।
क्खति, असति संनोतिताणं ताहे असंभौतिताण स. जे भिक्खू पमिग्गाहं काणइ कोणावे कीयमाह दिन
गासे, तेसि पि असती य किंगत्थादियाण पासे पकप्पं
अधिज्जति , तस्स य लिगिस्सं तं वियडयसणं हवेज्ज, माणं पमिग्गाहेड, पडिग्गाहंतं वा साइज्जा ॥१॥
सो य अप्पणा चेव चप्पापो, अह सो उपापउं सुस्तकयेण कडं कीतगेण वा कम कीयगडं, तं तिविहेण विकार- त्येण तरति दाउं ताहे से साधू उपाए सुझं, नति सुद्धं जण करतम्स चउलहुँ।
ण लब्भ तादे कीयमादी गेए हज्जा। नि० चू० १० उ०। कीयकिरणावियअणुमो-इते व वियर्ड जमाहितं सुत्ते। कीयकारिय-क्रीतकारित-त्रि० । कीतेन उत्पादिते, क्रीतकृतदोएक्केक्कं तं विहं, दब्बे भावे य एायव्वं ॥
षदुष्टे, व्य० ३ उ०। अप्पणावि जं किणाति तं दचे नावे,किणावेते वि एते चेव दो कीर-कीर-पुं० । स्त्री० । कीति ईरयति-णि अन् । शुके, पभेदा, जंपिअणुमोदितं तं पिएतेहिं चेव कायं । नि: चू०१४००। | विभेदे, “खगवागियमित्यतोऽपि किं न मुदं धास्थति कीरगीजे भिक्खू वियमं किणकिणावेइ कीयमाह९ दिज्जमाणं |
रिव।" जातित्वात् स्त्रियां ङी। काइमारदेश पुं० तम्नि । अपमिग्गाहेश, पडिग्गाहंतं वा साइज्जइ ॥ १ ॥
ल्पाथै कन्-कीरकः । शुकशावे, संझायां कन्, वृक्ष भद, कप
एके च । वाच। दर्शश्रा० का कीयकिणावियअणुमो-दिते व वियमं जमाहितं सुत्ते ।।
कीरत-क्रियमाण-त्रि० । क-कर्मणि लट्-यक्-शानच् । “ हु. एक्ककं तं दुविहं, दव्वे भावे यणायव्वं ॥ ३ ॥
कृतृजामीरः"1EI४४ए इत्यन्त्यम्य ईरादेशः । तत्संयोगे अप्पणा किणति,अमेण किणावेश साहुघा वा, कीयं परिजोग
क्यस्य च सुक् । प्रा० ४ पाद । श्राज्ञप्तिकिङ्करैः (प्रश्न० ३ ओश्रजापति,अमं वा अणुमोहात,तस्स आणादिया य दोसा, श्राथद्वार) विधीयमाने, पश्चा०विव० । पा० । चउल हुंव।सो कयो सुविधो-अप्पणा परेण वा । एक्केक्को पु
कील-कील-पु० । कील बन्धे यथायथं नावकरणादौ घञ् । णो दुविहो-दब्बे भावे य। शेषं पूर्ववत्। परनावीए मासलहुज अप्पशा किणति एस अप्पायणा,जं परेण किणावेई एस उम्गमो।
बहिशिखायाम, शङ्की, स्तम्भे, लेशे, कफोणौ, कफोणिनिम्नदे
शे, “परिवाश्चापि कौरव्य !, कीत्रैः सुनिचिताः कृताः" । रतिएतेसामसतरं, वियमं की तु जो पडिग्गाहे ।
प्रहारभेदे, खी। "कीला उरसि कर्तरी शिरसि विका कपोसो आणा अणवत्थं, मिच्छत्तविराहणं पावे ॥४॥
लयोः।” बन्धे, वाच । सूत्र। कराठ्या वियडग्गहणं अकप्पपमिसेवा य, संजमविराहणाय।
| कलंत-क्रीममान-त्रि० । कामक्रोमां कुर्वति, भ० १३श०६ उ०। जतो भातिइहरहऽकितं ण कप्पति,किं तु वियर्ड कीतमादि अविमुर्छ ।
कीलण-क्रीडन-न । क्रीडायाम, श्रो० । प्रज्ञा असमितेऽगुत्ति गेही, नड्डाहे महव्वया आदी ॥ ५॥
कीलणधाई-क्रीमनधात्री-स्त्री०। क्रीडनकारिण्यां धाव्याम,
का इहरदा अकीतं, किं पुण कीतं नग्गमदोसजुत्तं सुटुतरं न कप्प
झा०१ १०१०।
कीबमाण-क्रीडमान-त्रि०। क्रीडां कुर्वति, "कागति दसगेण ति। वियडत्तो पंचसु वि समितीसु असमितो भवति, गुत्तीसु
कालमाणा चिट्ठति " आ० म.द्वि० । वि अगुत्तो, तम्मि बहमासा, जस्स अपरिचायगो गेही जणेण णाते उड्डाहो, पराहीणो वा महब्धए भज्जेज । कहं ?। उच्यते--
कीलया-क्रीडता-स्त्री० । केलीकिलतायाम, ध०३ अधि० । वियतो उक्काए, विराहए वा सती तु सावजं । कीलसंगाण-कीलसंस्थान-त्रि० । कीलवदुचे, ध०३ अधिः। अगमागाणे उदएसु व, पमएं वा तेसु घेप्पा वा ॥६॥ कीमावण-क्रीमन-न० । वेडने, " छलावणमक्किट्ठा-बालपरहोणतणओ छक्काए विराहेजा, मुसं वा भासेज्जा, अदत्तं
कोलावणं च सेंटाइ" श्रा० म० प्र०। वा गेण्हेजा, मेहुणं वा सेवेज्जा, हिरमादिधारिग्गरं वा करेज्जा;
कीलावणधाई-क्रीमनधात्री-स्त्री० ।"दस्सरपुम्ममुहो, ममयप्रायविराहणा इमा-अगमे त्ति कूवे पडेज्ज, पबित्ते य वा मजिक- गिरासू य मम्मणुल्लायो । उल्लावणकादीहि व,करेति कारोति ज्ज, उदगेण वा मरेज्ज, तेणेव कसारण वा णिकासंति तो | वा किरुं" ॥१३०॥ इत्युक्तस्वरूपे दासीदे, नि० चू०१३ उ०। तेहिं घेप्पइ । अहवा कारणे पत्ते गेण्हेजा
कीलिय-क्रीमित-न । द्यूतादिरमणे, स्था०म०। उत्त० । वितियपदं गेलामे, विज्जुवदेसे वहेव सिक्खाए ।
प्रश्न । स्यादिभिः सह द्यूतपुरोदरादिरमणे, उत्त० २ ० । एतेहि कारणेहिं, जयणाए कप्पती घेत्तुं ॥७॥ कीलिया-कीलिया-स्त्री०। शङ्को, नासिकादिवेधनं कीलि. घेजोवदेसेण गिलाणहा घेप्पेज, कस्सवि कोऽतियाही. तेणेव | कादितिः। श्राव०४०। कीलिकाविद्धास्थिद्वयसाचत पञ्च
२४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org