________________
(५६४) कीयक (ग)ड अनिधानराजेन्द्रः ।
कीयक (ग) म भूते च परजावक्रीते प्रयो दोषाः-एकं तावत् क्रीतकृतं, द्विती- काहिंति साहवो चिय,तुमं व कहि पुच्छिए तुसिणी ॥३३७।। यमन्यस्माद् गृहादानीतमित्यज्याहतम, पानीय चैकत्र साधु
आहारार्ध धर्मकथां कथयता यदा ते श्रोतारो धर्मकथायाः निमित्तं स्थाप्यत ति स्थापितम् । तस्मात्सारशर्माप साधूनां
सम्यगादिप्ता नवन्ति तदा तेषां पावें यत् याचते तर्हि तदा प्र. न कल्पते।
कर्षमागताःसन्तोऽभ्यर्थितान विमुखं तिष्ठन्ति । यद्वा-धर्मकथाएतदेव गाथाद्वयेन स्पष्टयन्नाह
त त्थितानां सतां तेषां पाश्वं यद् गृहाति तदात्मभावक्रीतम् । सागारि मंख छंदण, पडिसेहो पुच्छऽबहु गए वासे । आत्मना स्वयमेव भावेन धर्मकथनरूपेण फ्रीतमात्मजावक्रीकयरिं दिसिं गमिस्सह, अमुई तह संथवं कुणइ ॥३३॥
तमिति । यद्वा-धर्मकथाकथकः कोऽपि प्रसिको वर्तते, तदनुरूदिजंते पडिसेहो, कज्जे पच्छं निमंतण जईणं ।
पाकारश्च विवक्षिप्तः। ततश्च श्रावकाः पृच्छन्ति-यः कथी यो धर्म
कथाकथकः श्रूयते स किं त्वमिति । ततः स नक्तादिलोभादेवं पुवगो आगएसु, संबुहई एगगेहम्मि ॥६३५॥ वक्ति, यथा-साधव एव प्रायो धर्मकथां कथयन्ति, नान्ये । यदि शालिग्रामो नाम ग्रामः, तत्र देवशर्माऽभिधानो मस, तस्य च | वा तूष्णीं मौनेनावतिष्ठते । ततस्ते श्रावका मौनात यथा स एगृहैकदेशे कदाचित्केचित्साधवो वर्षाकालमवस्थिताः । स च वायम् केवलं गम्भीरत्वादात्मानं न साकाद्वचसा प्रकाशयतीति; महस्तेषां साधूनामनुष्ठानमरक्तद्विष्टतां खोपलज्यातीव भक्तिप- ततः प्रभूततरं तस्मै प्रयच्छन्ति । तच तेज्यः प्रनूततरं लज्यमारीतो बनव। प्रतिदिवसं च भक्तादिना निमन्त्रयति । साधवश्व नमात्मभावक्रीतं प्रात्मना स्वयमेव, भावेन स्वयमसावपि कथशय्यातरपिएमोऽयमिति प्रतिषेधन्ति ततः स चिन्तयामास- कः सोऽहं कथकः' इति झापनालकणेन, क्रीतमिति कृत्वा । यथैते मम गृहे भक्तादि न गृहन्ति , यदि पुनरन्यत्र दापयि
अथवाच्यामि तथाऽपि न गृहीप्यन्ति । तस्माद वर्षाकालानन्तरं यत्रामी किंवा कहेज छारा, दगसोयरिश्रा य अहवऽगारत्या। गमिष्यन्ति तत्राने गत्वा कथमप्येतेभ्यो ददामीति । ततः
किं छगलगगलवलया, मुंडकुडंवी व किं कहए?॥३३॥ स्तोकशेषे वर्षाकाले साधवस्तेन पच्चिरे-'यथा भगवन् ! वर्षाकालानन्तरं कस्यादिशिगन्तव्यम् ? ते च यथानावं लथयामा
यो जगति निपुणो धर्मकथाकथकः श्रूयते स किं त्वमिति पृष्टे, सुर्यथाऽमुकस्यां दिशि । ततः स तस्यामेव दिशि क्वचित
एवमुत्तरमाद-किं कथाः कारावगुशिकतवपुषः,कथा येषु नैव,ते गोकुले गन्धपटमुपदर्य वचनकौशलेन लोकमार्जितवान् ।
कथयन्ति,किं दकं जलं तस्य निरन्तरं विनाशकाः,तथा शौकरिका लोकश्च तस्मै घृतदुग्धादिकं दातुं प्रावर्तिष्ट । ततः स बभाण
इव पापदिकारिण इव दकशीकरिकाः सांख्याः, किं वा अगार'यदा याचिये तदा दातव्यमिति' । साधवश्व वर्षाकासानन्तरं
स्थाः गृहस्थाः शास्त्राध्ययनविकलाः।यद्वा-छगलकस्य पशोयथाविहारक्रमं तत्राऽऽजग्मुः। तेन चात्मानमज्ञापयता पूर्वप्रति
गेलं ग्रीवां वलयन्ति मोटयन्ति ते छगलकगलवालकाः,यदि मुपिकं घृतदुग्धादिकं प्रतिगृहं याचित्वा एकत्र च गृहे संमील्य
एमाः सन्तो ये कुटुम्बिनः सौमोदनीयाः,ते कथयेयुः। नैव ते कथमुक्तम,ततः साधवो निमन्त्रिताः, तैश्च यथाशक्ति छद्मस्थदृष्ट्या
यन्ति, किंतु यतय एव।तत एवमुक्ते श्रावकाश्चिन्तयन्ति- 'नूनं परिभावितं, परं न सक्तितं. ततः शुरुमिति कृत्वा गृहीतम् । न च
स एवायं धर्मकथाकथकः' इत्यादि । तदेवं शेष कष्टव्यम् । तेषां तथा गृएहतां कश्चिदोषः, यथाशक्तिपरिजावनेन भगवदा- तदेवं धर्मकथाद्वारं व्याख्याय शेषारयतिदेशेन व्याख्यातिझाया आराधितत्वात् । यदि पुनरित्थंभूतं कथमपि शायते, तर्हि
एमेव वाइखमए, निमित्तमायावगम्मि य विनासा । नियमतः परिहर्तव्यम, क्रीतकृताभ्याहतस्यापनारूपदोषत्रयस
मुयगणं गणिमाई, अहवा वायगायरियमाई ॥३३॥ झावादिति । सूत्रं सुगम, नवरं सागारिकः शय्यातरः, संस्तवः परिचयः, निजपटप्रदर्शनेन लोकावर्जनमिति तात्पर्यार्थः । तदे
यथा धर्मकथके विनाषा भावना कृता,एवमेव अनेनैव प्रका. वमुक्तं परभावक्रीतम्।
रेण वादिनि कपके निमित्तझे आतापके च विनाषा कर्त्त
व्या । यथा बादेनाकितं याचते, यद्वा-ये वादिनः श्रूयन्ते संप्रत्यात्मभावक्रीतं स्पष्टयनाह
ते किं यूयमिति प्रभे प्रायो यतय एव वादिनो भवन्तीति व्रते, धम्मकहवायखमणे, निमित्तमायावणे सुयट्ठाणे । यद्वा-मौनेनावतिष्ठते, यद्वा-किं भस्मावगुएिउतवपुषः, किं वा जाईकुलगणकम्मे, सिप्पम्मि य जावकीयं तु ।।३३६।।
दकशाकरिकाः । यद्वा, धिग्जातीयाः, यद्वा सौद्धोदनीया चादिधर्मकथादिषु भावक्रीतं जवति । इयमत्र भावना-येन परिचि
नमवादं दधुः, नैव ते ददति, किं तु यतय एव, एवमुक्ते ते तावर्जनार्थ धर्मकथावाद, कपणं षष्ठाष्टमादिरूपं तपो, निमि
एवं परिजानते-'यथा त पवामी,' ततो विशिष्टमाहारादिक
तस्मै वितरम्ति,तच्च तथा सभ्यमानमात्मभावक्रीतमवसेयम् । समातापमां वा करोति । यद्वा-श्रुतस्थानमाचार्योऽहमित्यादिक कथयति। यदि वा जाति कुलं गणं कर्म शिल्पं वा परेज्याप्रकट
तथा श्रुतस्थानं गण्यादि, तत्र गणित्वमाचार्यत्वम, आदिशन्नायति । इत्थं च परमावर्जयन् ततो जनादि गृहाति तदाऽऽत्मभा
दुपाध्यायत्वादिपरिग्रहः। यद्वा-वाचनाचार्यत्वम,प्रादिशब्दात् प्रवक्रीतम्। यदा च दुःस्वकयार्थ च धर्मकथादिकं यथायोगं करोति
वर्तकत्वादिपरिग्रहः। तत्र भक्ताद्यर्थमाचार्या वयमुपाध्याया अयतदास प्रवचनप्रभावकतया महानिर्जराभाक् भवति । नक्तं च.
मित्यादि जनेभ्यः प्रकाशयति, येन जना आचार्यत्वादिकमव"पावयणी धम्मकहा-वाई नेमित्तिश्रो तवस्सी या विज्जासिद्धो
गम्य प्रनृततरं वितरन्ति । यद्वा-ये प्राचार्या महाविद्वांसः श्रयय कई, अट्टेव पनावगा जणिया ॥१॥"
म्ते,किं यूयमित्यादि तथैव भावनीयम्। जात्यादिकं स्वेतदर्थ क
थयति, येन समानं जात्यादिकम, उत्कृष्टं वा शिल्पादि शात्वा __ संप्रति धर्मकथारूपं प्रथमं द्वारं प्रपञ्चयितुमाह
प्रभूतं प्रयच्छन्ति, तच्च तथा प्रभूतं लभ्यमानमात्मभावधम्मकहाअक्खित्ते, धम्मकहाअोट्टियाण वा गिएहे। कोतम् । तदेवमुक्तं कीतद्वारम् । पिं०। प्रवागध०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org