________________
किह
9
"किह जुज्झामो तुमं भूमीप श्रा० म० प्र० प्रा० । आचा० । कीकस कीश-पुं० | कीति कशति । कश-शब्दे, श्रच् । कृमिजलुदे, अस्थि, न० कठिने, त्रि० । वाच० । जं० । कीम-कीट पुं० कीट अ कृमिभ्यः स्पूले जन्तुभेदे स्वायें के पूर्वोकायें, मागचजाती कविने च त्रि० चाच० चतुरिन्द्रियजीवविशेषे, उत्त० २ अ० जी० । “ तो कीमपयंगो य, तो कुंपिपीलिया ।" उत्त० ३ ० । अनु० । कीडय - कीटजन० । कीटादू जाते सूत्रभेदे यत्तथाविधकीटेज्यो लालात्मकं प्रजवति, यथा पट्टसूत्रम् । उत्त० २६ श्र०1" कीडयं पंचविहं जहा-पट्टे मल सुची किमिरागे" अनु० । ( पट्टादीनां व्याख्या स्वस्वस्थाने द्रष्टव्या ) कीडाविया -क्रीमापिका स्त्री० कीडनायाम् ०१० १६ अ० ।
( ५६३) श्रनिधानराजेन्द्रः ।
कीडिया की टिका - स्त्री० । पिपीलिकायाम्, " ताड़े संतो तं सा हरिताकीमिया चतुभिया वि" आ० म० द्वि० । कीणास - कीनाश-पुं० । कुत्सितं नाशयति । यमे, वानरे च । पुं० तुझे, वाच० | को० ।
-
कीय क्रीत वि० का कर्मणि कः क्रियते स्मार्थदानेवा ते स्मेति क्रीतम् । पञ्चा० १३ विव० । क्रमे, न० । सूत्र० १० ६० | मूल्येन गृहीते, त्रि० । श्राचा० १ ० ८ ० २४० । उत्त० । उप्रमदोषदे, श्राचा० १ ० २ अ० ५ उ० । " उदेसियं की आदट्टु दिज्जमाएं" माने सबले स० ३१ सम० | इव्येण भावेन वा क्रीतं स्वीकृतं यत्तत् क्रीतमिति । यतोऽभ्यधाचिदन्याइपहि किस साहू हा की तु स्था० ६ ठा० । “तत्तो यं रायपिंडं की " भाव० ४
3
अ० । स्था० ।
कीच पुं० युधिष्ठिरसमकालिके विराटनगराधिपती, "नवमं दूयं विराडनगरं, तत्य गं तुमं कीयं रायं भावयसयसमां कर यल० जाव समोसरह " । झा० १ ० १६ श्र० । कीयफ (ग) मक्रीतकृत निवेश कृतं निष्या दितं क्रीतकृतम् । पिं० । क्रयणं क्रीतं भावे निष्ठाप्रत्ययः । साध्यादिनिमित्तमिति गम्यते, तेन कृतं निर्वर्त्तितं कपीतम । दश० ३ ० की मोमोपविशिष्टे पिं० सा मूल्येन गृहीते, बृ० १ ० |
तदादिम्यता चैयम् अथ क्रीतद्वारमाह
-
पिय विहं, दव्वे भावे य दुविहमेकेकं । श्रयकीय परकीयं, परदव्वं तिविह चित्ताई ॥३३०॥
Jain Education International
कोरोन निष्पादितम् श्रीतकृतमित्यर्थः । तदपि शास्तां प्राष्करणमित्यपिशब्दार्थः द्विविधं द्विप्रकारम तथा (दव्ये नावे यत्र तृतीयासमी ततोऽयमर्थ संभावेन च श्रीतमित्यर्थः पुनरप्येकैकं द्रव्यकीतं भावकीत च प्रत्येकं द्विधा । तद्यथा- आत्मक्रीतं, परक्रीतं च । श्रात्मद्रव्यश्रीतमात्मभावकीतं वः परस्व्यक्रीतं, परभावक्रीतं चेत्यर्थः । सामना स्वयमेव इत्येोजयन्तभगवत्प्रतिमाशेषाऽऽदिरूपेण प्रदानतः परमादर्शयन्नादि गृह्यते तदात्मव्यतीतम् ।
कीयक (ग) म
यत्पुनरमा स्वयमेव भक्ताद्यर्थे धर्मकचादिना परमावनकादि ततो गृह्यते तत् श्रात्मनावक्रीतं तत्परद्रव्यक्रीतम् । उक्तं परीतयत्युनः परे सार्थ निजनिदर्शनेन कथादिना वा परमार्थतो गृहीतं तत्परनावक्रीतम, तत्र विवि त्रा गतिरिति प्रथमतः परद्रव्यक्रीतस्य स्वरूपमाह - पररूव्यं गृहस्थसत्कं व्यं त्रिविधम् । तद्यथा-चित्तादि । सचित्तमचित्तं या मिश्र वातेन परेण साध्वयं यत् क्रीतं तत् परम उक्तं वा परऊव्यक्रीतम् ।
संप्रति शेषं नेदत्रयं सामान्यतः कथयतिआयकि दुविहं दबे भावे य चुन्नदम्वा । जावाम्म परस्सा, हवा वी अप्पणा चैव ॥ १३१ ॥
श्रमतिं पुनद्वैविधम्। तद्यथा ( दव्वे भावे यति) अत्रापि वृतीयार्थे सप्तमी रातोऽयमर्थः- आत्मनाऽपि तं द्विधा द्यथा - इव्येण, जावेन च । तत्र व्येण चूर्णादिना वक्ष्यमाणेन, प्रावेन पुनः परस्य साधीरधीय वनजविज्ञानप्रदर्शनादिना पा येते तत् भावक्रीतम, परभाव क्रीतमित्यर्थः । अथवा जावेन तदात्मना स्वयमेवाऽऽहारार्थ धर्मकयादिना परमावततो गु यते तद् जावक्रीतम, आत्मक्रीतमित्यर्थः । तदेवं सामान्यतयोऽपि भेदा सक्ताः ।
संप्रत्यात्मव्यक्रीतं सप्रपञ्चं बिबरीषुरिदमाह
निम्यगंधगुलिया बन्नयपोयाड़ आयकयदब्बे । गेसन्ने उड्डाहो, पडणे चारुगारि अहिगरणं ॥ ३३२ ॥ निर्मापं तीर्थादिगत समजावप्रतिमाशेषा, बन्धाः पटवासादय, विका मुखमक्षेपकस्वरूपपरावर्णादिकारिका गुमिका, वर्णकचिन्तनम, पोतानि लघुवायोग्यानि वस्त्रानि, झा दिशब्दा कराडकादिपरिग्रहः। एतानि कार्ये कारणोपचारादात्मइपीतानि किमु भवति निपादिदानेन परमाथ
यतो भक्तादितमिति । यत्र दोषमाह(गेलने इत्यादि) निर्माल्यदानानन्तरं यदि कथमपि देवयोगतो म्लानो भवति तईि प्रवचनस्योड्डाहः साधुनाऽहं महानीकृत इत्यादिप्रजल्पनतः शासनस्य मालिन्योपपत्तिः। अथ कथमपि प्रगुणो नीरोगो भवति तर्हि स सर्वदा सर्वजनसमकं चाटु· कारी भवति यथाऽदं साधुना प्रगुणीकृत इति अतिशय वासी साधुः सकलज्ञात व्यकुशलः परिहततिमिर इत्यादि समक्षं परोकं वा सदैव प्रशंसां करोति । तथा च सत्यधिकरणं भूयस्यविकरणप्रवृत्तिः तादृशीं दि तस्य प्रशंसामात्यः समा गत्य तं साधुं निर्मायन्यादि यायते, ततस्तत्प्रार्थनापरव saकरणमपि समारभते ।
संप्रति परनावक्रीतं विवृषवन्नाहबहयाएँ मेखमाई, परजावकीयं तु संजपट्टाए । उप्पायरणा निमंतण-कीयगमं अहिने ठविए ॥ ३३३॥ वजिकं लघुगोकुलम् उपलक्षणमेतत्, तेन पचनादिपरिग्रहः तत्र जिकादी मादिम केदारका वा परपदलोकमावर्जयति । श्रादिशब्दात् तथाविधान्यपरिग्रहः । नतिषशाद संयतार्थ यत् घृतग्धादेरुत्पादनं करोति कृत्वा च निमन्त्रयति तत्परभावकीत परेण मयादिना संयतार्थ भा येन स्वपमदर्शनादिरूपेण क्रीतद परभाषीतम् । इत्
For Private & Personal Use Only
www.jainelibrary.org