________________
कीलिया
अनिधानराजेन्धः। मे संहनने, कर्म०६ कर्मा स्था। यत्र पुनरस्थीनि कीलिकामा- दट्टण संनिविटुं, निगणमणायारसेवाणिं वा वि। प्रयानि एव भवन्ति । कर्म १ कर्म०। पं० सं० । जी०।।
संद व सोतु ततितो, सज्जं मरणं वोहाणं ॥३५॥ कीलियाणाम-कीलिकानामन्-न० । कीलिकानिबन्धने संहन
द?ण उबरिसरीरमप्पाउयंऽवियउरूसंनिविटुं असंवुमं(णिगिननामभेदे, कर्म०१ कर्मः।
णं ति)णगं मेहुणमणायारसेवर्णि वा जो खुम्भति सो दिट्ठीकीवो। कीलियासंघयण-कीलिकामंहनन-त० । पञ्चमे संहनने, य.
श्मो सद्दकीबो-(सई व सोउंति)भासानूसणगीतपरियारणासहं वास्थीनि कीलिकामात्रबद्धान्येव जवन्ति तत्कीलिकासंहनन- च सोतुं जो खुमति सो सहकीवो। (नत्तिश्रोत्ति) एस ततिश्रो म् । कर्म०६ कर्म
कीवो। अहया एते निरुज्झमारणा ततिय त्ति णपुंसगा भवंति, कीव-वनीब-पुं० । नालीब-कः। क्लिद्यति इति क्लीवः। सज वा मरति, वो हाविति वा । इमं दिहीकी भणति । निचू०११ उ० । मन्दसंहनने, भ. ३२ उ०। झा० । अ
साहम्मियऽमहम्मिय-गारत्थियात्थियाउ दवणं । समर्थ, सूत्र. १७०३१०२नानगुंसकभेदे, वृ०४ उ०। तो नप्पज्जति वेदा, कोवस्स ण कप्पती दिक्खा |३५॥ यः स्त्रीभिर्भोगैर्निमन्त्रितोऽसंवृताया वा स्त्रियोऽङ्गोपाङ्गानि एया तिविधत्थीउ दटुं उक्कमवेदत्तणो पुरिसवेदो अपिज्जरखा, शब्द वा मन्मनोडलापकं तासां श्रुत्वा समुद्भूतकामानि- ति, उदिरो य वा इन्धिग्गहणं करेज, उड़ाडादी दोसा, तम्हा लाषोऽनिलोदुन शक्रोति स क्सीबः । ग०१अधि०।०भा०।
न दिक्नेयव्या। दिक्तस्स श्म पछित्तं-प्रालिद्कीवे चउगुरूं, पं० चू । ध०।
णिमंतणकीवे छन्गुरूं, दिट्ठीकीवे छेदो, सद्दकीवे मूलं। अहवा अथ कत्रीबमाह
सामन्त्रेण कीवे मूलं, पते जदि पव्वाविता अजाणता ततो कीवस्स गोणनाम, कम्मुद निरोहे जायती तंतिओ।। श्मा जयणा परियट्टणेतम्मि वि सो चेव गमो, पच्छित्तुस्सग अववादे ॥३०॥
___ संघामगाणुवका, जावजीवा वए णियमियचरित्ते। क्रीवस्य गाणं गुणनिष्पन्न नाम,विद्यते इति क्लीबः। किमुक्तं भव- दो कीवे परियति, ततियं पुण नत्तिमट्टम्मि ॥४५६ ॥ ति?,मैथुनाभिप्राय यस्याङ्गादानं विकारं भजति वीजविन्दन् वा सदा संघाडगाणुवद्धा सवितिया एवं अतीव नियतं कज्जति। परिगति सक्तीबः। अयं च महामोहकमोदयेन भवति। यदाच अभिभूतो दुविहो वि एवं परियट्टिजति, ततिश्रो अणभिभूतो परिगलतस्तस्य निरोधं करोति तदा निरुकवीर्यस्तरकालान्तरण सो परं उत्तिम पवाचिजति । एसेवाऽत्यो अन्नहा भन्नतितृतीयवेद उपजायते।स चतुर्की- दृष्टिक्लीबः, शब्दलीयः, श्रा
अभिजूतो पुण जवितो, मच्चस्स वितिज्जगाउ सव्यस्थ । दिग्धतीवः, निमन्त्रणाक्लीवश्चेति । तत्र यस्यानुरागतो वि. वस्त्राद्यवस्थं विपकं पश्यतो मेहनं गलतिस दृधिकीयः। यस्य त
इयरे पुण पमिसिका, सद्दे स्वे य जे कीचा ॥३५७।। सुतरां शब्दं शृण्वतः स द्वितीयः। यस्तु विपक्षणोपगूढो निम- पुण सद्देण अभिजूतो दुविहो-विभयणसद्दो सेवाप,अधवा जति न्त्रितो वा व्रतं रक्षितुं न शक्नोति स यथाक्रममादिग्धकीबो नि- गच्छे वितिज्जगा अस्थि,तो ते पव्वाविज्जति.से वित्तिजगा सम्धमन्त्रणाक्लीवश्चेति । चतुर्विधेोऽव्ययमप्रतिसेवमानो निरोधेन न- स्थ गात, इयरे पुण जे सद्ददिछ। कीवा,ते दो वि पडिसिका, पुंसकतया परिणमति, तस्मिन् अपि क्लीबे स एव प्रायश्चि
पतेसिं परं उत्तिम दिक्खा। कीवे त्ति गयं। निचू० ११ १० । तोत्सर्गापवादेषु गमो भवति यः पण्डकस्योक्तः। वृ०४ उ.।। स्थान(स प्रवज्याऽयोग्य इति 'पवज्जा' शब्दे वयते) ध० । नि० चू।
कीवसउण-क्लीबशकुन-पुं०। पक्किभेदे, प्रश्न०१ श्राश्रद्वार। दुविहोय होति कीवो,अजिजूतोवा वि अणभिजूतो। कीस-कीश-पुं० । स्रो० । कस्य वायोरपत्यम, “प्रत इम्"। चउगुरुगा छग्गुरुगा, ततिए मूलं तु वोधव्यं ॥३५०॥
१। ए (पाणि )। किः हनुमान ईशो यस्व । कुत्सितं शेते अहवा होई कीवो, अभिनूतो चेव अणभिनृतो य ।
था। वानरे, स्त्रियां जातित्वात् ङीम् । स, कपिकपोलतुल्य
वर्णस्वात् तस्वम् । पक्किणि,कुत्सितशयनात्तस्य तथात्वम् । नने, अभिनतो विय विहो,निमंतणाऽऽदिच्छकीवो य ।३५१।
कीशवत वस्त्रराहित्यात्तस्य तथात्वम् । वाचः। सुविहो य अणभिनूतो, सद्दे रूवे य होइ नायब्यो ।
कस्मात-अव्य०1" किमो मिणोडीसो" || ३१६८। इति अभिजूतो जतुगादी, सेसा कीवा अपमिकुटा ।। ३५३ ।। किमो उसेडींसादेशः। प्रा०३ पाद । कुत इत्यर्थे, उत्त० अ० संफासमणुप्पत्तो, पमती जो सो तु अभिजूतो। प्रश्न । व्य०। णिवतति य इस्थिनिमंत-णेण एसो चेव अजिनतो ।३५३३ कीसु-क्रिये-फ्रिया० । निर्व] इत्यर्थे, “संता भोग जु परिहरह, अभिनतो, अणजिनूतोय । अभिनतो य पुणो दुविहो-णिमं.
। तसु कंतहो बलि कीसु" साध्यमानावस्थात् 'क्रिये' इति तणा कीबो, आदिद्धकीवो य । अनिनूतो दुविधो-सद्दकीवो,
संस्कृतशब्दादेष प्रयोगः। प्रा०४ पाद । दिहिकीवो य । एस चनविहो कीवो । इमा प्ररूवणा-इथिए कु-कु-अव्य० । कु-मुः। पापे, निन्दायाम, वाच। कुरित्यज्ययं णिमंतितो जोगेहिं न तरति अडियासित एस निमंतणाकी- | निपातो जुगुप्सायामशुद्धविषये वर्तते । सूत्र.११०७०। यो। जतुघमो जहा अग्गिसंनिकरिसेण विनयप्ति एवं जो हत्थो- निन्दायामीपदर्थे, निवारणे नूमिभागे, धरायां च, स्त्री० । रुकक्लपयोधरेदि आदिको पडिसेवति एस आदिकीयो। वाच । कुरिति पृथिव्याः संझा । वृ०३ उ०। आ० मा प्रा० श्मो दिछीकीबो
यू० । विशे० । कुमारे, विपा० १ ० ६ ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org