________________
किरियावाइ (ण)
अभिधानराजेन्द्रः।
किसिटकम्मकलातीय परिसमापयर्थे । प्रचीमीति पूर्ववत्, नयाः पूर्ववदेव ॥ १२॥ स०। “किरियाबिसालस्स णं पुब्बस्स तीसं बत्थू परणता' सूत्र. १७०१२ प्रक्रियैव चैत्यकर्मादिका प्रधानमोक्षाङ्ग- स० ।न। मित्येवं बदितुं शीलं येषां ते क्रियावादिनः । चैत्यमादित एव |
किरीय-किरीय-पुं०ाम्लेच्छदेशभेदे, तत्रोत्पन्ने म्लेच्छेचा सूत्र मोक्षवादिषु, सुत्र०१ श्रु० १ ०२ उ०। (तेषां मतं चतु
२६०१०। विधं कर्म नोपचयं यातीति लक्षणं "कम्म" शब्देऽत्रैव भागे
किरो-देशी-सूकरे, दे ना०२ वर्ग। ३३१ पृष्ठे दर्शितम् ) व्यवहारे साक्ष्यादिप्रमाणरूपक्रियासाध्ययुक्त वादिनि, वाच० । यो मोक्कार्य क्रियां करोति सकिल-किल-अव्य० । वार्तायाम्, अनुशया, प्रसिद्धार्थद्योक्रियावादीति प्रघोषः सत्योऽसत्यो वा। यदि सत्यस्तर्हि मो- तने, हेतौ, अरुची, अलीके, तिरस्कारे च । वाच । सत्ये, साथै जीवघातं कुर्वत्सु सत्स्वपि तुरुष्कादिफरङ्गिकपर्यन्त. अष्ट० ५ अष्ट० । परोक्षागमवादसंसूचने, श्राव०५०० सर्वमिथ्याष्टिषु क्रियावादित्वं स्यात, त केषाश्चिदात्मश्रा- व०। प्राप्तोपदेशे, प्रब० ३५ द्वार । प्राप्तोक्ती, विशे०। सं. खानामत्रत्याण्डिकरवाद्यानां च चेतसि प्रतिभासते । प्रत्युत थानं०। निश्चये, आतुष्या०स्या०। वाक्यालश्कारे, दुण्ढिका इत्यं कथयन्ति-श्रीमतां ये ये गीतार्था अत्र समायान्ति | उत्त०११ अ०। ते सर्वेषां क्रियाकुर्बतां मिथ्याशा क्रियावादित्वं कथयन्ति । किवंत-क्लान्त-त्रि क्लम् कः। "लात्" ।२।६। संयुक्ततदसमीचीनं भ्रकानम् । ते तु दुण्ढिकाः सम्यम्हशा सम्य
| स्यान्त्यव्यञ्जनाद सापूर्वमिद् भवति, श्तीदागमः। प्रा०२ पाद । क्वातिमखाणां च क्रियावादित्वं कथयन्ति, नान्येषामिति | परिश्राम्ते, वृ०३० । ग्लानिमुपगते, 'कलम' खानाविति प्रश्ने उत्तरम्-यो मोकार्य क्रियां करोति स क्रियावादी
वचनादाजी०३ प्रति० । ग्लानीभूते, ज्ञा० १ ०१०। प्रमा ति प्रघोषः सत्य पव लक्ष्यते । न च कोऽपि मोक्षार्थ जीपघातादिकं करोति, यतः तुरुष्काणामपि मूलशास्त्रेषु जीवव
किलकिलाश्य-किलकिलायित-न० । कृते किलकिलेति संधस्य निषिरुवात, याचिकानामपि स्वर्गाद्यर्थमेव यशस्य प्ररू
नादे, " ततो तेण जूहाहिवेण तेसि किलकिलाश्यं सई सोऊपणात तथा सम्यग्दृश पब, सम्यक्त्वाभिमुखा एव वा क्रिया
| ण भसिणो गंतूण दिवो सो साहू" प्रा० म०वि०। पादिन श्त्यक्षराणि शास्नेन सन्ति,प्रत्युत जगवतीविवृतावित्युः ।
चिताविन्य किलणी-देशी-रथ्यायाम, दे० ना०२ वर्ग। तमस्ति-पते च सर्वेऽप्यन्यत्र यद्यपि मिथ्यादृष्टयोऽभिहितास्त-किलाड-किलाट-पुं० । नष्ट ग्धस्य पक्कस्य पिण्डं प्रोतः किथापि रहाधाः सम्यग्दृष्टयो प्रायाः, सम्यगस्तित्वबादिनामेव | लाटकः' इति परिजाषिते विश्रथितदुग्धस्य पाकेन घनीतेषां समाश्रयणात् । जगवतीसूत्रं च विशेषपरम,तेन तत्र क्रिया- जूते पिएमाकारे पदार्थ, ततः स्वार्थ कः किलाटकः। तत्रार्थे बादिपदन सम्यग्दृष्टयो गृहीताः,अत्र तु मिथ्यारथ्योऽपि,तत उ- कुचिकायां कीरविकारभेदे, स्त्री०। गौरा० ङीष् । पाच। भयेपि क्रियावादिन इति तत्त्वम् । ३२१:०। सेन०३उवागमथ न- देशविशेषे. तत्रोत्पले जने च । “चन्द्रवक्ता सरोजाक्षी, सदी: चीननगरसंघकृतप्रश्नाः तदुत्तराणि च । यत्र यः सम्यक्त्वमन्तर्मुः पीनघनस्तनी । किसाटी नामतः सा स्या-देवानामपि दुर्लभा" इस्पृशति सोऽर्कपुमली कथ्यते,क्रियावादीचैकपुऊली निय- ॥१॥स्था०४ ग०२००। मात् शुक्लपक्कीति श्रूयते,तत्कथमिति प्रश्ने उत्तरम्-क्रियावादी स-किलाम-क्लम-पुं०। संस्पर्श सति देहग्लानिरूपे, घ० ३म्यगृहष्टि,तथा मिथ्याष्टिः, द्वावपि भव्यौ शुक्लपाक्षिकौ च झेयौ।। THATो
... तो नियमात् पुजलपराधर्तमध्ये सियतः,एवंविधाक्षराणि दशा- प्रवृतः श्वाससक्तः । क्लमः स ति विज्ञेयो, इन्द्रियार्थप्रवाश्रुतस्कन्धचूर्मिमध्ये सन्ति, परं सम्यग्दृष्टिमिथ्यादृष्टयोरेकीभूतं धकः" ॥१॥ इति । वाच । सामान्यलक्षणं झेयम् । यतो मलधारिश्रीहेमचन्द्रसूरिकृतपुष्पमा-किलामणया-क्यामना-स्त्री० । म्लानिनयने, भ०३ श०३०। लासुत्रवृत्तिमध्ये-"अंतो मुहुत्तमत्तं,पि फासि हुज्ज जेहि स
दश। म्मत् । तेसिं अवकृपुग्गन-परिअट्टो चेव संसारो"। पतझाथा
| किलामिय-क्लामित-त्रि० । मारणान्तिकसमुदातं गमिते, म. ध्याख्यानुसारेण पुलपरावर्त्तसंसारोकायते, पतद्विशेषस्तत्तद्प्रत्येभ्यो शेयः। तथा श्रावकप्राप्तिसूत्रवृत्तिमध्ये ययोः सम्यग्- ८० ७००
| ८ २०७० । ग्लानिमापादिते, श्राव० ४ अ.। ष्टिमिथ्यारष्टयोर्देशोनापुलपरावर्तसंसारो भवति,तौ शुक्लपा- किलात-क्लामयत-त्रि० । मारणान्तिकसमुदातं नयति, भ०५ किको कथ्येते,यस्य च ततोऽधिकसंसारो भवति स कृष्णपाक्ति- श० ६००। का कथ्यते ति कथितमस्ति, परं तन्मतान्तरं सजाव्यते । प्र० किमिट-क्लिष्ट-त्रिशक्लिश क्ला,वा इडभावः। “लात" श१६॥ १२० सेन०४ उल्ला। तथा त्रिषष्टयधिकशतत्रयपाषण्डिकानां
इति श्दागमः। प्रा०२ पाद । रागाद्युपहितचित्ते, उत्त०३२१०। मध्ये अशोत्याधिकशतक्रियावादिनः सन्ति, ते सम्यग्दृष्टयो पूर्वापरविरुकार्थक वाक्ये, न० । वासविष्टं यया-यत्कृमिथ्यादृष्टयो चेति प्रश्ने, उत्तरम्-अशात्यधिकशतक्रियावादिनो ।
तकं, कृतकश्चायम, यथा घटः, तस्मादनित्यः, तत्सदनित्यम् । मिथ्यादृष्टयो शेया इति । १२१ प्र० । सेन०४ उहा। कृतकत्वाच्छन्दोऽनित्य इत्यादि । रत्ना० परि० । क्लेशयुक्त,
उपतापिते च । वाचा किरियाविसाल-क्रियाविशाल-न० । यत्र क्रियाः कायिक्या-|
: विशालाः विस्तीर्णाः सन्नेदत्वादभिधीयन्ते ततक्रिया- किलिट्टकम्मकलातीय-क्लिष्टकर्मकलातीत-त्रि०। किष्टा केशविशालं पूर्वम् । स०१४ सम 1 क्रियाः कायिक्यादयः संय- | स्वरूपभवतुत्वेन केशिकाःयाः कर्मकलाःज्ञानावरणाचष्टप्रकामक्रियानन्दःक्रियादयश्च ताभिः प्ररुप्यमाणाभिर्विशालम् । श्र- रकर्माशा,तेभ्योऽतीतोऽपेतो यः स क्लिष्टकर्मकलातीतः। सिके, योदशे पूर्वे, तस्य पदपरिमाणं नवपदकोटयः । ०। स्था०।। हा०१अष्ट।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org