________________
किलिट्ठचित्त
अभिधानराजेन्द्रः।
किदिवससुर
किविरचित्त-किचित्त-त्रि० । किष्टाऽध्यषसाये, “जो पुण तां कृपास्थाने, द्वा०१२ द्वा० । दीने, सूत्र १ श्रु०.२ १०३ फिलिट्ठचित्तो, णिरविक्खो पत्थदंडपाविठो।" पं०व०४ द्वार। उ० । कहीबे, सूत्र० २ श्रु० २० । पिण्डोलके, दश० ५
अ०२ उ० । मन्दे, त्रि० । महाव्यसनप्राप्ते दीने, क्रिमी, पुं० । किलिट्टया-क्लिपृता-स्त्री० । दुएतायाम, निरुपकमतायाम, प
कृतः पणो यस्य । वेदे नित्यं तलोपः । कृतपणे पणक्रीते दाशा०१६ विव०।
सादौ, वाच। किलिङ्कसत्त-क्लिष्टसत्व-त्रिका क्लिष्टं सत्त्वं येषां ते तथा ।।
किवणकुल-कृपणकुल-न० । तर्कणवृत्तिनि, स्था० ८ ग०। क्लिएसत्त्वविशिष्टेषु, संक्लेशबहुलजीवेषु, “ हो य पारणं
अदातृकुले, कल्प० २ कण । सा, किलिट्ठसत्ताण मंदबुरीणं ।" पश्चा० १६ विव०। किलि-क्लिन्न-त्रि० । क्लिदतः । नत्यम् । "लात्" ।।२।
किवणत-कृपणत्व-न० । नूनं गतैस्तेभ्यः किमपि दातव्यं भ१०६ । संयुक्तस्याऽन्त्यव्यजनालारपूर्वम् इभवति,श्तीदागमः।
विष्यतीत्येवंरूपे, प्रा० म० द्वि० । अव्यव्ययासहिष्णुत्वसवण,
मत्त० ३ प्रा०२पाद श्ाीकृते, का०१ श्रु०१० प्रश्न। बाधिते, उत्त०
० । १०। अनेकार्थत्वाद् धातूनाम् निचिते, उत्त० ३ अ०।
किवा-कृपा-स्त्री० । कप-भिदा अझ् । “कृपेः संप्रसारणं " किलिएणगाय-क्लिन्नगात्र-त्रि०ा क्लिन्नमनेकार्थत्वात् धात
वाच । “इत्कृपादौ "८।१ । २ । इति ऋत इस्वम्।
प्रा०२पाद । दयायाम, आचा० १०६०५ ०।नां निचितं, गात्रं शरीरं यस्य । निचितशरीरे, उत्त० ३ ० ।
नुकम्पायाम, अष्ट० २७ अष्ट. | "तस्स किवा जाया अधबाधितशरीरे, उत्त०२ अ०।
म्मो कतो।" आ०म० द्विस किसिम्मिश्र-देशी-कयिते, दे ना.२ वर्ग।
किवाण-कृपाण-पुं०कृपांनुदति।नुदडः, संज्ञायां णत्वम् । “इकिलिव-क्लीच-पुं० । नपुंसके, व्य०२ २०। पं० जा०।।
कृपादौ " 1८।१।२८ । इति ऋत श्त्वम् । प्रा० १पाद । किलिस्संत-विक्षश्यत-त्रि० । क्लेशं कुर्वति, विद्यमाने, प्रभ०२/ खरे, गौरा० ङीष् । कर्तर्याम, स्त्री०। बुरिकायाम्, स्त्री०। आश्र0 द्वार।
स्वार्थ के कृपाणकः । खड़े, पुं० । टाप् । अत इत्वम् । कृपा. किलेस-क्लेश-पुंग। "लात्" ८।२।१०६ । इतीदागमः । प्रा० णिका | बुरिकायाम, स्त्री० । वाच० । प्राचा०॥ २पाद । रागादौ खेदे, प्रौ० । प्रश्नः । स्था। शारीयों मानस्यां किवाणुग-कृपानुग-त्रि० । कृपया करुणया अनुगमनुगतम् । च बाधायाम , सू०प्र०२० पाढ० । पञ्चा० । उपतापे, क्लि- करुणापरे, षो०३धिव०। इनाति । क्लिश बाधने, कर्तरि अच् ।धाचा क्लिश्यन्ते बाध्य-
किविमी-देशी-पार्श्वद्वारे, दे० ना० २ बर्ग ।
प-artanama न्ते शारीरमानसैः पुःखैः संसारिणः सत्वा एनिरिति क्लेशाः । अटकर्मसु, बृ०१ उ०। अशुभविपाके पापे, “क्लेशाः पापानि
किविण-कृपण-त्रि ! "इत्कृपादो” ७।१।२८ । कृपा इत्यादिकर्माणि, बहुभदानि नो मते"। क्लेशा इति । नोऽस्माकं मते पापा- षु आदेणूंत इत्त्वम् । प्रा०१ पाद । “३: स्वप्नादा"।।१। न्यशुभविपाकानि बहुभेदानि विचित्राणि कर्माणि ज्ञानावरणी- ४६ । इति पकारादेरस्य इत्वम् । दरिद्रे, प्रा०१ पाद । यानि क्लेशा उच्यन्ते । द्वा०२५ द्वा० । क्लेशः साळयानां नव
किब्धिस-किल्विप--न० 1 किल टिषच वुक् च। वाच० । पातके, कारणम् । द्वा०१६ द्वा०। “अविद्यास्मितारागद्वेषानिनिवेशाः
झा०१ १०१ अ0 । षो० । रोगे, पापहेतुत्वात्तस्य तथात्वम् । पञ्च क्लेशाः" इति पतञ्जल्युक्ते अविद्यादिपञ्चके, द्वा० १६
वाच० । अष्टादशे गौणालीके, तस्य किल्विषस्य पापस्य हेतुद्वााकोपे, व्यवसाये च । तयोरपि तकेतुत्वात्तथात्वम्। वाच ।
स्वात् । प्रश्न०२आश्र0 द्वार । यतो मायाविशेषाजन्मान्तरेऽत्रैव किलेसक्खय-शक्षय-पुं० । कर्मकये, “क्शेशकयो हि म- वा भवे किल्विषः किल्विषिको नवति स किल्विष एवेतिान०१२ एक-वर्णतुळ्याः क्रियाकृतः । दग्धस्तच्चूर्णसदृशो, ज्ञान- श०५०द्वादशे गौणमोहनीयकर्मणि, स०५२ सम० । मझिने, सारकृतः पुरा ॥ " अष्ट० ३२ अष्ट०। (क्लेशहानोपायद्वात्रिं- अधम, उत्त०३ अ.कवुरे, तं० । किल्विषं पापं ज्ञानकेवल्याशिका 'मोक्ख' शब्दे पदयते)
द्याशातनादिकम, तद्योगाद्देवा अपिकिल्विषाः, प्राक् संयतभवकिलेसद्धस-क्लेशध्वंस-पुं० । रागादिपरिकये, द्वा० १० द्वा०।। कृतज्ञानाद्याशातनेषु देवमतङ्गत्वेनोत्पन्नेषु, पातु । किसवित्ति-क्लेशत्ति-त्रि०ाएकान्तक्लेशवेष्टिते, दश० १ किविसकम्म-किल्विषकर्मन्-त्रि०किल्विषाणि क्लिष्टतयानिचू०। पं० चू०।
कृष्टान्यशुभानुबन्धीनि कर्माणि येषां ते कर्मकिल्विषाः । किकिव-कृप-पुं० । कए अच् । “इत्कृपादो"।८।१।१८ । इति
विषिकेषु,प्राकृतत्वात्पूर्वापरनिपातः । “कम्मकिम्बिसा" इति।
उत्त०३० त इत्त्वम्, प्रा०१ पाद । राजर्षिभेदे, कृपाऽस्त्यस्य पालनसाधनत्वेन अर्श अच् । शरद्वतो गौतमस्य पुत्रे, तत्सुतायाम् ,
किब्धिसत्त-किस्वषत्व-न० । चण्डालप्रायदेवविशपत्वे, प्र. स्त्री० । ङीष् । वाच०।
न०२ सब द्वार। किवण-कृपण-पुं० । कृप-क्युन् । दरिके, अणु. ३ वर्ग । किविससर-किल्विषसर-पुं०। किल्विषसुराणां प्रथमद्वितीआचा० । दुःस्थे, प्रभ० २ आश्र द्वार । रङ्के, प्रत्यागिनि, कल्पाधस्तृतीयकल्पाधः षष्ठकस्पाधश्च स्थितिरुक्ताऽस्ति, तत्राप्रश्न०१आश्रद्वार। अपरित्यागशीले, स्वभावतो दरि, नि० धाशब्देन किमनिधीयते ?-अधस्तः प्रस्तट, तस्मादप्यधोदेशो चू०१५ उ०। लोभमग्ने, अष्ट०१ अष्ट।। स्वभावत एव स- वा,अन्यच्च द्वात्रिंशदादिलकविमानानांमध्ये साधारणदेवीनार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org