________________
किरियावाइ ()
ये चरिते य । धन्ना श्रावकहाए, गुरुकुलवासं ण मुंचति ॥ १ ॥ के एवं कुर्युरिति दर्शयति-ये कर्मपरिणतिमनुविचिन्त्य, "मासजा" स्यादिदुर्लभांचा या बु सारिकायादिकं दशविधं साधुधर्मे वाऽनुविचि पर्यालोच्य ज्ञात्वा वा तमेव धर्म यथानुष्ठानतः प्रादुष्कुर्युः प्रक टयेयुः, ते गुरुकुलवासं यावज्जीवमासेवन्त इति । यदि वा ये ज्योतिमाचार्य सततमासेवन्ति तथा श्रागमा धर्ममनुवि चिल्लो पञ्चास्तिकायात्मकं चतुर्दशात्मकं या कुर्युरिति किया । १८ ॥
किञ्चान्यत्
ताण जो जाति जो प लोगं,
गई च जो जाइलागई च ।
नो सासयं जाण असासयं च,
जातिं च मरणं च जणाववाये ॥ २० ॥
(KuE) अभिधानराजेन्द्रः ।
यो ह्यात्मानं परलोकयायिनं शरीराद्व्यतिरिक्तं सुखदुःखाधारं जानाति यश्चात्महितेषु प्रवर्तते स श्रात्मज्ञो भवति । येन चात्मा यथावस्थितस्वरूपोऽप्रत्ययाद्योऽनिज्ञातो भवति तेनैवायं सर्वोऽपि लोक प्रवृत्तिनिवृत्तिरूपो विदितो भवति सपारमशोऽस्तीत्यादिक्रियावादं भाषितुमर्हतीति द्वितीयवृत्तान्तस्य किया। लोकं चराचरं देशासस्थानस्थकरिस्पकरयुग्मपु स्वाकारं चरायादयो चानन्ताकाशास्तिकायमा जानाति, यश्च जीवानामागतिमागमनं कुतः समागता नारकास्तिर्यञ्चो म तुष्या देवा, कैसी कर्मभिनरकादित्वेनापत्येवं योजानाति, तथाsनागति चाऽनागमनं च कुत्र गतानां नागमनं भवति । चकारात मनोपायं च सम्यग्दर्शनज्ञानचारित्योजानागिरिशेषकर्मच्युतिरूपा लोकाचाकाशदेशस्थानरूपा वा ग्राह्या, सा च सादिरपर्यवसाना। यश्च शाश्वतं नित्वं सर्ववस्तुजातं प्रपास्तिकन्याश्रयापशाम्यतं वाऽनित्वं प्रतिकविनाशरूपं पर्यायनायगाव कानित्यानित्यं बोभयाकारं सर्वमपि वस्तुजातं यो जानाति । तथाहि श्रागमः - " रइया दव्वध्याए सासया, जावट्टयाए असासया 35 । एवमन्येऽपि तिर्यगादयो ऽष्टव्याः । अथ वा निर्वाणं शाश्वतं संसारोऽशास्यतः प्रतानां संसारिणां स्वकृतकर्मवशगानामित तगमनादिति । यथा जातिमुत्पति मारकतिर्यमनुष्यामर जन्मलक्षणां च मरणं चालण तथा जायन्त इति जनाः सत्त्वाः, तेषामुपपातं जानाति ; स च नारकदेवयो.. यतीति च जन्मचिन्तायामसुमतामुत्पत्तिस्थानं योनि णनीया सा च सचित्ताऽचित्ता मिश्रा च । तथा शीता उष्णा मिश्रा च । तथा संवृता विवृता मिश्रा चेत्येवं सप्तविंशतिविधेति मरणं पुनस्तिर्यमनुष्ययोश्च्यवनं ज्योतिष्कवैमानिकानाम उनपतिव्यन्तरवारकायामिति ॥ २० ॥
किनअहो वि सताण विच
जो आसवं जाति संवरं च ।
5क्खं च जो जागति निज्जरं च, सो भासि मरिहर किरियवादं ॥ २१ ॥
Jain Education International
किरियाबाद (ग) सत्वानां स्वकृतकर्मफलभुजामधस्तान्नारका दौ दुष्कृतकर्मकारिणां विविधांविरूप वा कुन जातिजरामरणरोगशोक
"
शरीरपीक शब्दातदभाषोपायं यो जानाति इदमुकं भवति - सर्वार्थसिद्धादारतोऽधः सप्तमीं नरकभुवं यावदसुमन्तः कर्माणो विवर्त्तन्ते तत्रापि ये गुरुतरकर्मास्तेऽप्रतिष्ठाननरकयायिनो भवन्तीत्येवं यो जानीते । तथा श्राश्रवत्यष्टप्रकारकं कर्म येन स श्राश्रवः ; स च प्राणातिपातरूपो, रागद्वेषरूपया मियादर्शनादिको तितम् तथा संचाराध रूपं यावदशेषयोगनिरोधस्वभावं चकारात्पुण्यपापे यो जा नीते । तथा दुःखमसातोदयरूपं, तत्कारणं च यो जानाति, सुखं च तद्विपर्ययभूतं यो जानाति तपसा निर्जरां च । इदमुक्तं भवति यः कर्मबन्धहेतून तद्विपर्यासहेतुं तुल्यतया जागाति । तथाहि - " यथाप्रकारा यावन्तः, संसारावेशहेतवः । तायतस्तद्विपर्यास निर्वाणशतकः ॥ १॥ स एव परमार्थतो भाषितुं वक्तुमर्हति । किं तत् ?, इत्याह-क्रियावा दम् । अस्ति जीवोऽस्ति पुण्यमस्ति च पूर्वाचरितस्य कर्मपणः फलमित्येवं बादमिति तथाहि जीवाजीवादसंवर न्धपुण्यपापैरिमोक्षरूपा नयापि पदार्थाः कयेनोपा ताः । तत्र य आत्मानं जानातीत्यनेन जीवपदार्थों, लोकमित्यनेनाजीचपदार्थ तथा गत्या गतिः शाम्यतेत्यादिनानयोरेव स्वभावोपदर्शनं कृतम् । तथा श्राश्रवसंवरौ स्वरूपेणैवोपाती । दुःखमित्यनेन तु बन्धपुयपापानि गुद्दी तानि तदविनाभावित्वाद दुःखस्य निर्जरायास्तु स्थानि धानेनेोपादानम, तत्फल जुतस्य मोत्तस्योपादानं यमिवि तदेयमेवायन्त पय पदार्था तदन्युपगमे नास्तीत्या दिकः क्रियावादोऽभ्युपगतो भवतीति । यश्चैतान् पदार्थान् जानात्यन्युपगच्छति स परमार्थता कियाबाद जानाति । नतु चापरदर्शनोकपदार्थपरिज्ञानेन सम्यक्त्यादिकं कस्माज्यु गम्यते, तदुक्तपदार्थानामेवा घटमानत्वात् सूत्र० (नैयायिकद शनमन्यत्रापाकरिष्यते ) तस्मात्पारिशेष्यसिद्धा श्रर्हदुक्ता नव पदार्थाः सत्याः, तत्परिज्ञानं च क्रियावादे हेतुर्नापरपदार्थपरिज्ञानमिति ॥ २१ ॥
सांप्रतमभ्ययनार्थमुपसंजिदी सम्यम्वादापरिज्ञानफलमा
दर्शयन्नाह
सदेगु स्वेगु असज्जमाणो, गंधेसु रसेसु अद्दुस्समाथे । यो जीवितं णो मरणाहिकखी, आयाणगुचे वाथा विमुके | २२ | ति बेमि ॥
" सद्देसु" इत्यादि । शब्देषु वेणुवीणादिषु श्रुतिसुखदेषु, रूपेषु व नयनानन्दकारिष्वासङ्गमकुर्वन् गार्ग्यमकुषाणो ऽनेन रागो गृहीतः तथा गन्धेषु कुचितकलेवरादिषु रसेषु चान्तप्रान्ताशना दिषु चतुष्पमाणो मनोदशेषु द्वेषमकुर्वन् इदमुकं भवति शब्दा दिष्विन्द्रियविषयेषु मनोज्ञेतरेषु रागद्वेषाभ्यामनपदिश्यमानो जीवितमसंयमजीवितं नानिकाङ्गेतू, नापि परी पहोपसर्गैरभिदुतो मरणमभिकाङ्गेत्। यदि वा जीवितमरणयोरभिलाषी नुपालयेदिति । राधा मार्थिना दीयते ह्यत इत्यादानं संयमः तेन तस्मिन् वा सति गुप्तः, यदि वा मिथ्यात्वादिना दीयते - त्यादानमप्रकारं कर्म, तस्मिन्नादातव्ये मनोवाक्कायैर्गुप्तः समि ता । तथा भाववलयं माया तया, विमुक्तो मायामुक्तः । इतिः
For Private & Personal Use Only
www.jainelibrary.org