________________
किरियावाइ (ग)
सावद्येतरविशेषानभिज्ञाः सन्तः कर्मकपणार्थमप्युद्यता निर्वि वेकतया सावद्यमेव कर्म कुर्वते । न च कर्मणा सावद्यारम्भेण कर्म पापं कपयस्यपनयन्त्वत्वाद वाला श्व बालास्त इति । यथा च कर्म द्विप्यते तथा दर्शयति-अकर्मणा त्वाश्रवनिरो धेन तु अशा शैलेयक कृपयन्ति धीरा महासत्वाः सद्वैद्या व चिकित्सयाऽऽमयानिति । मेधा प्रज्ञा विद्यते येषां ते मेधाविनः हिताहितमाप्तिपरिहारानिशा लोभमयं परिग्रहमेवातीताः परिग्रहातिकमालातीता वीतरामाय थेः । सन्तोषियो येन केनचित्संतुष्टा वीतरागा अपीति । यदि वा यत एवातीतल्लोभा श्रत एव सन्तोषिण इति । त एवंभूता भगवन्तः पापमसदनुष्ठानापादितं कर्म न कुर्वन्ति नाददति । कचित्पाठ:-' लोभनयादती ता:' । लोभश्च भयं च समाः हारद्वन्द्वः । लोभाद्वा भयं तस्मादतीताः सतोषिण इति । न पुनरुकाशङ्का विधेवतो ओमान प्रतिषेोदर्शितः । सन्तोषिणइत्यनेन च विध्वंश इति यदि वा लोभातीतह णेन समस्तलोनाभावः; संतोषिण इत्यनेन तु सत्यप्यवीतरागरथेन कलोमा इति लोभाजावं दर्शयन् अपरकषायेभ्यो बोजस्य प्राधान्यमाह । ये च लोभातीतास्तेऽवश्यं पापं न कुर्वतीति स्थितम्। १५ ।
(५) अभिधानराजेन्द्रः ।
ये च लोनातीतास्ते किंभूता भवन्तीत्यत आहसेतीउपश्रमणागवाई, लोगस्स जाणंति महागाई । तार असि अभया, बुका हु ते अंतकमा भवति ॥१६॥ ते वीतरागा अल्पकषाया वा लोकस्य पञ्चास्तिकायात्मकस्य प्राणिलोकस्य वातीवान्यन्यजन्माचरितानि उत्पन्नानि ब मानावस्थादीन्पमागतानि च भवान्तरनादीनि सुखाबादनि तथागतानि यथाऽवस्थितानि तथैवावितथं जानन्ति, न विज्ञान विपरीतं पश्यन्ति तथादि श्रागमः - "पगारे णं भंते! माई मिच्छादि रायगिहे णयरे संमोहर बाणारसीए नयरीए रूवाएं जाण पास जाव से दंसणे विवरजासे जयति" इत्यादि ते खातीतानागतवर्तमानानिनः प्र स्पकानिनब्धतुदेशपूर्वविदो या ज्ञानिनोऽन्येषां संसारोसितीषूणां भव्यानां मोकं प्रति नेतारः- सदुपदेशं प्रत्युपदेष्टारो नवन्ति । न च ते स्वयंबुकत्वादन्येन नीयन्ते तत्वावबोधं कार्यन्त इत्यनन्यनेयाः, हिताहितप्राप्तिपरिहारं प्रति नान्यस्तेषां नेता विद्यत इति ज्ञावः । ते च बुझाः स्वयंबुकास्तीर्थकर गणधरादयः । हुशब्दश्चशब्दार्थे, विशेषणे च तथा च प्रदर्शित ते प्रयान्तका संसारोपादानभूतस्य या कर्मणो उत्त भवन्तीति ॥१६॥ यावदद्यापि भवान्तं न कुर्वन्ति तावत्प्रतिषेभ्यमंशं दर्शयितुमाहसे शेव कुतिया कारवंति तूताहिकाएँ दुर्गुख्याणा | सयाजता विष्णवंति धीरा, विष्वति वीरा य हवंति एगे | १७ |
3
परोकानिनो वा विदितवेद्याः साधमनुहानं भूतोपमभिशङ्कया पाप कर्म जुगुप्सन्तः सन्तो न स्वतः कुर्वन्ति, नाप्यन्येन कारयन्ति कुर्वन्तमप्यपरं नानुमन्यन्ते तथा स्वतो न मृषावादजल्पन्ति नान्येन जल्पति नाप्यपरंप न्तमनुजानन्ति एवमन्यान्यपि महाव्रताम्यायोज्यानीति । तदेवं
Jain Education International
9
किरियाबाद ()
"
सदा सर्वकालं यताः संयताः पापानुष्ठानान्निवृत्ताः, विविधं संयमानुष्ठानं प्रति प्रणमन्ति प्रह्लाजवन्ति । के ते?, वीरा महापुरुषा इति । तथैके केचन हेयोपादेय विज्ञाय अशा परिय वा तदेव निशङ्कं यज्जिनः प्रवेदितमित्येवं कृतनिश्चयाः कर्मणि विदारतिये वीरा भवन्ति यदि या पपिहोपनीविज्ञ याद्वीरा इति पाठान्तरं वा ( विपत्ति वीरा य भवन्ति एग ) एके केचन गुरुकर्मोऽल्पवस्वा विसिनं तन्मात्रेणैष बीराचानेन ज्ञानदेवाऽभिलषितज्ञायते । तथाहि "अधीत्य शास्त्राणि जयन्ति मूर्खाः यस्तु क्रियावान् पुरुषः विद्वान् संचियामातुरं हि न ज्ञानमा करोत्यरोगम् " ॥ १ ॥ १७ ॥
"
कानि पुनस्तानि तानि यत्रारम्भं जुगुप्सन्ति सन्त इत्येतदाशङ्कवाद
"
महरे य पाणे वुढे य पाणे, ते आतो पास सव्वलोए । सब्वेदी लोग मियां, महन्तं बुकेऽपमने परिव्वज्जा १८ ये केचन (महरे (त) लघवः कुन्थ्यादयः सुक्ष्मा वा ते सर्वेऽपि प्राणाः प्राणिनः, ये च वृद्धा वादरशरीरिणस्तान्सर्वानप्यामतुल्यान् आत्मवत्पश्यति सर्वस्मिन्नपि लोके याप्रमा मम तावदेव कुन्धोरपि यथा वा मम दुःखमननिमतमेवं सर्वलोकस्यापि सर्वेषामपि प्राणिनां दुःखमुत्पद्यते, दुःखादुद्विजन्ति । यथा चागमः -- “ पुढविकार णं जंते ! श्रक्कते समाणे केरिसयं वेयणं वेए ? " इत्याद्याः सूत्रालापका इति मत्वा ते sपि नाक्रमितव्या न संघट्टनीया इत्येवं यः पश्यति । तथा लोकमिमं महान्तमुरत पावसूयादरम हान्तम् ; यदि वा श्रनादिनिधनत्वान्महान् लोकः । तथाहिकालतो नव्या श्रपि केचन सर्वेणाऽपि कालेन न सेत्स्यन्तीति । यद्यपि द्रव्यतः पव्यात्मकत्वात् क्षेत्रतश्चतुर्दशरज्जुप्रमाणतया सावधिको लोकः, तथापि कालतो भावतश्चानाद्यनिधनत्वापर्यायाणां चानन्तत्वान्महान् लोकः, तमुत्प्रेक्कत इति । एवं च लोकमुतमा सुगन्तव्यः सर्वाणि प्राणिस्थानान्यशाश्वतानि तथा मात्रापसदे संसारे सुखलेोप्यस्तीत्येवं मन्यमानोऽप्रमतेषु संयमानुष्ठाविषु मध्ये तथाभूत पत्र परि समन्ताद् व्रजेत् । यदि वा बुद्धः सन् प्रमत्तेषु गृहस्थेषु अप्रमत्तः सन् संयमाने परिप्रजेदिति ॥१५॥ जे आओ परओ या
अलमप्पणी होति श्रलं परेसिं । तं जो भूतं च साऽऽयसेखा,
जे पाउकुज्जा अणुचिंति धम्मं ॥ १५ ॥
या स्वयंसह आत्मनखेोक्योदरचिचरवर्तिदाय पावस्थितं लोकं ज्ञात्वा तथा यथ धरारादिका परतस्तीर्थकशदेजचादीन् पदार्थान् विदित्वा परेश्य उपदिशति स पर्यभूतो देयोपादेयवेद्यात्मनखातुमलमात्मानं संसाराचटात्यायितुं समर्थो भवति । तथा परेषां सदुपदेशदानतस्त्राता जायते । तं सर्वस्य सर्ववेदिनं तीर्थंकरादिकं परद धरादिकं ज्योतिर्भूतं पदार्थप्रकाशकतया चन्द्रादित्यदीपकपारमतिमिच्छन् संसारदुःखग्निः कृतार्थमात्मानं भाथयन् सततमनवरतमावसेत सेवेत गुर्वन्तिक पक्ष यावी यसेत् तथा चोक" गाय दो भागी, धिरप
For Private & Personal Use Only
www.jainelibrary.org